3.4. Abyayavagga

3.4.1. Ekatthanipātapada

1136.

Abyayaṃ vuccate dāni, cirassaṃ tu ciraṃ tathā;

Cirena cirarattāya, saha saddhiṃ samaṃ amā.

1137.

Punappunaṃ abhiṇhañcā, sakiṃ cā’bhikkhaṇaṃ muhuṃ;

Vajjane tu vinā nānā, antarena rite puthu.

1138.

Balavaṃ suṭṭhu cā’tīvā, tisaye kimuta sva’ti;

Aho tu kiṃ kimū’ dāhu, vikappe kimuto’da ca.

1139.

Avhāne bho are ambho, Hambho re je’ṅga āvuso;

He hare tha kathaṃ kiṃsu, nanu kacci nu kiṃ samā.

1140.

Adhune’tarahī’dāni, sampati aññadatthu tu;

Tagghe’ kaṃse sasakkañcā, ddhā kāmaṃ jātu ve have.

1141.

Yāvatā tāvatā yāva, tāva kittāvatā tathā;

Ettāvatā ca kīve’ti, paricchedatthavācakā.

1142.

Yathā tathā yatheve’vaṃ, yathānāma yathāhi ca;

Seyyathāpye’vamevaṃ, vā, tatheva ca yathāpi ca.

1143.

Evampi ca seyyathāpi, nāma yatharivā’pi ca;

Paṭibhāgatthe yathāca, viya tatharivā’pi ca.

1144.

Saṃ sāmañca sayaṃ cātha, āma sāhu lahū’pi ca;

Opāyikaṃ patirūpaṃ, sādhve’vaṃ sampaṭicchane.

1145.

Yaṃ taṃ yato tato yena, Tene’ti kāraṇe siyuṃ;

Asākalye tu cana ci, nipphale tu mudhā bhave.

1146.

Kadāci jātu tulyā’tha, sabbato ca samantato;

Parito ca samantāpi, atha micchā musā bhave.

1147.

Nisedhe na anomā’laṃ, nahi cetu sace yadi;

Anukulye tu saddhañca,

Nattaṃ [rattaṃ (ṭī.)] doso divā tva’he.

1148.

Īsaṃ kiñci manaṃ appe, sahasā tu atakkite;

Pure ggato tu purato, peccā’mutrabhavantare.

1149.

Aho hī vimhaye tuṇhī, Tu mone thā’vi pātu ca;

Taṅkhaṇe sajju sapadi, balakkāre pasayha ca.

1150.

Sudaṃ kho [vo (ka.)] assu yagghe ve,hā’dayo padapūraṇe;

Antarena’ntarā anto, vassaṃ nūna ca nicchaye.

1151.

Ānande sañca diṭṭhā tha, virodhakathane nanu;

Kāmappavedane kacci, usūyopagame’tthu ca.

1152.

Evā’vadhāraṇe ñeyyaṃ, yathāttaṃ tu yathātathaṃ;

Nīcaṃ appe, mahatyu’ccaṃ, atha pāto page samā.

1153.

Nicce sadā sanaṃ[sanā (ka.)]pāyo, Bāhulye bāhiraṃ bahi;

Bahiddhā bāhirā bāhye, sīghetu saṇikaṃ bhave.

1154.

Atthaṃ adassane duṭṭhu, nindāyaṃ, vandane namo;

Sammā suṭṭhu pasaṃsāyaṃ, atho sattāya matthi ca.

1155.

Sāyaṃ sāye’jja atrā’he, Suve tu sve anāgate;

Tato pare parasuve, hiyyotu divase gate.

1156.

Yattha yatra yahiṃcātha, tattha tatra tahiṃtahaṃ;

Atho uddhañca upari, heṭṭhā tu ca adho samā.

1157.

Codane iṅgha handā’tha, ārādūrā ca ārakā;

Parammukhā tu ca raho, sammukhā tvā’vi pātu ca.

1158.

Saṃsayatthamhi appeva, appevanāma nū’ti ca;

Nidassane iti’tthañca, evaṃ, kicche kathañci ca.

1159.

 khede sacchi paccakkhe, Dhuvaṃ thire’vadhāraṇe;

Tiro tu tiriyaṃ cātha, kucchāyaṃ duṭṭhu ku’ccate.

1160.

Suvatthi āsiṭṭhatthamhi, nindāyaṃ tu dhī[dhi (ka.)] kathyate;

Kuhiñcanaṃ kuhiṃ kutra, kuttha kattha kahaṃ kva tha.

1161.

Ihe’dhā’tra tu etthā’ttha, Atha sabbatra sabbadhi;

Kadā kudācanaṃ cātha, tadāni ca tadā samā.