Anāgatakālikappaccayantanaya

‘‘Kāle’’ti adhikāro.

647.Bhavissati gamādīhi ṇī ghiṇa.

Bhavissati kāle gammamāne gamādīhi dhātūhi ṇī ghiṇaiccete paccayā honti. Ṇakārā vuddhatthā. Āyati gamanaṃ sīlamassāti atthe ṇī, vuddhiṇalopā. Gāmī, gāmino, āgāmī kālo. Ghiṇapaccaye – ‘‘kvaci dhātū’’tiādinā ghalopo, gāmaṃ gāmi, gāmī, gāmayo.

Bhaja sevāyaṃ, āyati bhajituṃ sīlamassāti bhājī, bhāji, ‘‘na kagattaṃ cajā’’ti yogavibhāgena nisedhanato ‘‘sacajānaṃ kagā ṇānubandhe’’ti gattaṃ na bhavati.

Su gatimhi, kārite vuddhiāvādesā ca, āyati passavituṃ sīlamassāti passāvī, passāvi. Āyati paṭṭhānaṃ sīlamassāti paṭṭhāyī, paṭṭhāyi, ‘‘ākārantānamāyo’’ti āyādeso.

‘‘Bhavissatī’’ti adhikāro.

648.Kiriyāyaṃṇvutavo.

Kiriyāyaṃ kiriyatthāyaṃ gammamānāyaṃ dhātūhi ṇvutuiccete paccayā honti bhavissati kāle. Ṇvumhi – ṇalopavuddhiakādesā, karissaṃ vajatīti kārako vajati.

Tumhi – ‘‘karassa ca tattaṃ tusmi’’nti takāro, sesaṃ kattusamaṃ, kattā vajati, kattuṃ vajatīti attho. Evaṃ pacissaṃ vajatīti pācako vajati, pacitā vajati. Bhuñjissaṃ vajatīti bhuñjako vajati, bhottā vajati iccādi.

649.Kammani ṇo.

Kammasmiṃ upapade dhātūhi ṇappaccayo hoti bhavissati kāle ṇalopavuddhī. Nagaraṃ karissatīti nagarakāro vajati.  chedane, sāliṃ lavissatīti sālilāvo vajati. Vapa bījasantāne, dhaññaṃ vapissatīti dhaññavāpo vajati. Bhogaṃ dadissatīti bhogadāyo vajati, sindhuṃ pivissatīti sindhupāyo vajati iccādi.

‘‘Kammanī’’ti vattate.

650.Sese ssaṃ ntu mānānā.

Kammasmiṃ upapade sese aparisamattatthe dhātūhi ssaṃntu māna ānaiccete paccayā honti bhavissati kāle gammamāne, te ca kitakattā kattari bhavanti. Kammaṃ karissatīti atthe ssaṃpaccayo, ikārāgamo, silopo, kammaṃ karissaṃ vajati, sāpekkhattā na samāso. Ntupaccaye ‘‘tanādito oyirā’’ti o, ‘‘simhi vā’’ti ntva’ntassa attaṃ, kammaṃ karissatīti kammaṃ karonto vajati iccādi guṇavantusamaṃ.

Atha vā ‘‘bhavissati gamādīhi ṇī ghiṇa’’ti ettha ‘‘bhavissatī’’ti vacanato ‘‘ssantu’’iti ekova paccayo daṭṭhabbo, tato ‘‘simhi vā’’ti attaṃ, ‘‘ntasaddo a’’mitiyogavibhāgena amādeso, silopo, karissaṃ karissanto, karissantā, karissantaṃ, karissante, karissatā karissantena, karissantehi, karissato karissantassa, karissataṃ karissantānaṃ, karissatā, karissantehi, karissato karissantassa, karissataṃ karissantānaṃ, karissati karissante, karissantesūtiādi guṇavantusadisaṃ neyyaṃ.

Mānamhi – okārānaṃ uttaṃ, kammaṃ karissatīti kammaṃ kurumāno, kammaṃ karāno vajati. Evaṃ bhojanaṃ bhuñjissaṃ vajati, bhojanaṃ bhuñjanto, bhuñjamāno, bhuñjāno vajati.

Sabbattha kattari ntumānesu sakasakavikaraṇappaccayo kātabbo.

Khādanaṃ khādissatīti khādanaṃ khādissaṃ vajati, khādanaṃ khādanto, khādanaṃ khādamāno, khādanaṃ khādāno vajati. Maggaṃ carissatīti maggaṃ carissaṃ, maggaṃ caranto, maggaṃ caramāno, maggaṃ carāno vajati. Bhikkha āyācane, bhikkhaṃ bhikkhissatīti bhikkhaṃ bhikkhissaṃ carati, bhikkhaṃ bhikkhanto, bhikkhaṃ bhikkhamāno, bhikkhaṃ bhikkhāno carati iccādi.

Anāgatakālikappaccayantanayo.