Namo tassa bhagavato arahato sammāsambuddhassa

 

Subodhālaṅkāro

 

1. Dosāvabodha-paṭhamapariccheda

Ratanattayappaṇāma

1.

Munindavadanambhoja, gabbhasambhavasundarī;

Saraṇaṃ pāṇinaṃ vāṇī, mayhaṃ pīṇayataṃ manaṃ.

Nimitta

2.

Rāma, sammā’dya’laṅkārā, santi santo purātanā;

Tathāpi tu vaḷañjenti, suddhamāgadhikā na te.

Abhidhānādikaṃ

3.

Tenā’pi nāma toseyya, mete laṅkāravajjite;

Anurūpenā’laṅkāre, ne’sa meso parissamo.

4.

Yesaṃ na sañcitā paññā, nekasatthantaro’citā;

Sammoha’bbhāhatā ve’te, nāvabujjhanti kiñcipi.

5.

Kiṃ tehi pādasussūsā, yesaṃ natthi garūni’ha;

Ye tappādarajokiṇṇā, te’va sādhū vivekino.

6.

Kabba, nāṭakanikkhitta, nettacittā kavijjanā;

Yaṃkiñci racayante’taṃ, na vimhayakaraṃ paraṃ.

7.

Teye’va paṭibhāvento, so’va bandho savimhayo;

Yena tosenti viññū ye, tattha pya’vihitā’darā.

8.

Bandho ca nāma sadda,tthā, sahitā dosavajjitā;

Pajja gajja vimissānaṃ, bhedenā’yaṃ tidhā bhave.

9.

Nibandho cā’nibandho ca, puna dvidhā niruppate;

Taṃ tu pāpentya’laṅkārā, vindanīyatarattanaṃ.

10.

Anavajjaṃ mukhambhoja [‘‘ambhoja’’nti padaṃ pāḷiyaṃ natthi, vārijavācakaṃ, sakkaṭaganthato anītaṃ], manavajjā ca bhāratī;

Alaṅkatā’va sobhante, kiṃ nu te nira’laṅkatā?

11.

Vinā garūpadesaṃ taṃ, bālo’laṅkattu micchati;

Sampāpuṇe na viññūhi, hassabhāvaṃ kathaṃ nu so?

12.

Ganthopi kavivācāna, malaṅkāra’ppakāsako;

Yāti tabbacanīyattaṃ, ta’bbohārū’pacārato.

13.

Dvippakārā alaṅkārā, tattha sadda, tthabhedato;

Saddatthā bandhanāmā’va, taṃsajjita tadāvali.

14.

Guṇālaṅkārasaṃyuttā, api dosalava’ṅkitā;

Pasaṃsiyā na viññūhi, sā kaññā viya tādisī.

15.

Tena dosanirāso’va, mahussāhena sādhiyo;

Niddosā sabbathā sā’yaṃ, saguṇā na bhaveyya kiṃ?

16.

Sā’laṅkāraviyuttā’pi, guṇayuttā manoharā;

Niddosā dosarahitā, guṇayuttā vadhū viya.

17.

Pade vākye tadatthe ca, dosā ye vividhā matā;

So’dāharaṇa metesaṃ, lakkhaṇaṃ kathayāmya’haṃ.

Padadosa uddesa

18.

Viruddhatthantarā, jhattha, kiliṭṭhāni, virodhi ca;

Neyyaṃ, visesanāpekkhaṃ, hīnatthaka manatthakaṃ.

Vākyadosa uddesa

19.

Dosā padāna vākyāna, mekatthaṃ bhaggarītikaṃ;

Tathā byākiṇṇa gāmmāni, yatihīnaṃ kamaccutaṃ;

Ativutta mapetatthaṃ, sabandhapharusaṃ tathā.

Vākyatthadosauddesa

20.

Apakkamo’ , cityahīnaṃ, bhaggarīti, sasaṃsayaṃ;

Gāmmaṃ duṭṭhālaṅkatīti, dosā vākyatthanissitā.

Padadosaniddesa

21.

Viruddhatthantaraṃ tañhi, yassa’ññattho virujjhati;

Adhippete yathā megho, visado sukhaye janaṃ.

22.

Visesya madhikaṃ yenā, jhattha metaṃ bhave yathā;

Obhāsitā’sesadiso, khajjoto’yaṃ virājate.

23.

Yassa’tthā’vagamo dukkho, pakatyā’divibhāgato;

Kiliṭṭhaṃ taṃ yathā tāya, so’ya māliṅgyate piyā.

24.

Yaṃ kiliṭṭhapadaṃ mandā, bhidheyyaṃ yamakādikaṃ;

Kiliṭṭhapadadose’va, tampi anto karīyati.

25.

Patītasaddaracitaṃ, siliṭṭhapadasandhikaṃ;

Pasādaguṇasaṃyuttaṃ, yamakaṃ mata medisaṃ.

26.

Abyapetaṃ byapeta’ñña, māvuttā’nekavaṇṇajaṃ;

Yamakaṃ tañca pādāna, mādi, majjha, nta, gocaraṃ.

Abyapeta paṭhamapādādi yamakaṃ

27.

Sujanā’sujanā sabbe, guṇenāpi vivekino;

Vivekaṃ na samāyanti, avivekijanantike.

Abyapeta paṭhama dutiya pādādi yamakaṃ

28.

Kusalā’kusalā sabbe, pabalā’pabalā thavā;

No yātā yāva’hosittaṃ, sukhadukkhappadā siyuṃ;

Abyapeta paṭhama dutiya tatiyapādādi yamakaṃ.

29.

Sādaraṃ sā daraṃ hantu, vihitā vihitā mayā;

Vandanā vandanāmāna, bhājane ratanattaye.

Abyapeta catukkapādādi yamakaṃ

30.

Kamalaṃ ka’malaṃ kattuṃ, vanado vanado’mbaraṃ;

Sugato sugato lokaṃ, sahitaṃ sa hitaṃ karaṃ.

31.

Abyapetādiyamaka , sseso leso nidassito;

Ñeyyāni’māyeva disā, ya’ññāni yamakānipi.

32.

Accantabahavo tesaṃ, bhedā sambhedayoniyo;

Tathāpi keci sukarā, keci accantadukkarā.

33.

Yamakaṃ taṃ pahelī[paheḷi (ka.)] ca, nekantamadhurāni’ti;

Upekkhiyanti sabbāni, sissakhedabhayā mayā.

34.

Desakālakalāloka, ñāyāgamavirodhi yaṃ;

Taṃ virodhipadaṃ ce’ta, mudāharaṇato phuṭaṃ.

35.

Ya dappatīta mānīya, vattabbaṃ neyya māhu taṃ;

Yathā sabbāpi dhavalā, disā rocanti rattiyaṃ.

36.

Nedisaṃ bahu maññanti, sabbe sabbattha viññuno;

Dullabhā’vagatī sadda, sāmatthiyavilaṅghinī.

37.

Siyā visesanāpekkhaṃ, yaṃ taṃ patvā visesanaṃ;

Sātthakaṃ taṃ yathā taṃ so, bhiyyo passati cakkhunā.

38.

Hīnaṃ kare visesyaṃ yaṃ, taṃ hīnatthaṃ bhave yathā;

Nippabhī kata khajjoto, samudeti divākaro.

39.

Pādapūraṇamattaṃ yaṃ, anatthamiti taṃ mataṃ;

Yathā hi vande buddhassa, pādapaṅkeruhaṃ pi ca.

Vākyadosa niddesa

40.

Saddato atthato vuttaṃ, yattha bhiyyopi vuccati;

Ta mekatthaṃ yathā’bhāti, vārido vārido ayaṃ.

Yathā ca

41.

Titthiyaṅkurabījāni, jahaṃ diṭṭhigatāni’ha;

Pasādeti pasanne’so, mahāmuni mahājane.

42.

Āraddhakkamavicchedā, bhaggarīti bhave yathā;

Kāpi paññā, kopi paguṇo, pakatīpi aho tava.

43.

Padānaṃ dubbinikkhepā, byāmoho yattha jāyati;

Taṃ byākiṇṇanti viññeyyaṃ, tadudāharaṇaṃ yathā.

44.

Bahuguṇe paṇamati, dujjanānaṃ pyayaṃ jano;

Hitaṃ pamudito niccaṃ, sugataṃ samanussaraṃ.

45.

Visiṭṭhavacanā’petaṃ, gāmmaṃ’tya’bhimataṃ yathā;

Kaññe kāmayamānaṃ maṃ, na kāmayasi kiṃnvi’daṃ?

46.

Padasandhānato kiñci, duppatītikaraṃ bhave;

Tampi gāmmaṃ tya’bhimataṃ, yathā yābhavato piyā.

47.

Vuttesu sūcite ṭṭhāne, padacchedo bhave yati;

Yaṃ tāya hīnaṃ taṃ vuttaṃ, yatihīnanti sā pana.

48.

Yati sabbatthapādante, vuttaḍḍhe ca visesato;

Pubbāparānekavaṇṇa, padamajjhepi katthaci.

Tatthodāharaṇapaccudāharaṇāni yathā

49.

Taṃ name sirasā cāmi, karavaṇṇaṃ tathāgataṃ;

Sakalāpi disā siñca, tiva soṇṇarasehi yo.

50.

Saro sandhimhi pubbanto, viya lope vibhattiyā;

Aññathā tva’ññathā tattha, yā’desādi parā’di’va.

51.

dī pubbapadantā’va, niccaṃ pubbapadassitā;

dayo niccasambandhā, parādīva parena tu.

Sabbatthodāharaṇāni yathā

52.

Name taṃ sirasā sabbo, pamā’tītaṃ tathāgataṃ;

Yassa lokaggataṃ patta, sso’pamā na hi yujjati.

53.

Munindaṃ taṃ sadā vandā, mya’nantamati muttamaṃ;

Yassa paññā ca mettā ca, nissīmāti vijambhati.

Cādipādīsu paccudāharaṇāni yathā

54.

Mahāmettā mahāpaññā, ca yattha paramodayā;

Paṇamāmi jinaṃ taṃ pa, varaṃ varaguṇā’layaṃ.

55.

Padatthakkamato muttaṃ, kamaccuta midaṃ yathā;

Khettaṃ vā dehi gāmaṃ vā, desaṃ vā mama sobhanaṃ.

56.

Lokiyattha matikkantaṃ, ativuttaṃ mataṃ yathā;

Atisambādha mākāsa, metissā thanajambhane.

57.

Samudāyatthato’petaṃ, taṃ apetatthakaṃ yathā;

Gāviputto balibaddho, tiṇaṃ khādī pivī jalaṃ.

58.

Bandhe pharusatā yattha, taṃ bandhapharusaṃ yathā;

Kharā khilā parikkhīṇā, khette khittaṃ phalatya’laṃ.

Vākyatthadosa niddesa

59.

Ñeyyaṃ lakkhaṇa manvattha, vasenā’pakkamādinaṃ;

Udāharaṇa metesaṃ, dāni sandassayāmya’haṃ.

Tatthā’pakkamaṃ yathā

60.

Bhāvanā, dāna, sīlāni, sammā sampāditāni’ha;

Bhoga, saggādi, nibbāna, sādhanāni na saṃsayo.

Ocityahīnaṃ yathā

61.

Pūjanīyataro loke, aha meko nirantaraṃ;

Mayekasmiṃ guṇā sabbe, yato samuditā ahuṃ.

Yathā ca

62.

Yācito’haṃ kathaṃ nāma, na dajjāmya’pi jīvitaṃ;

Tathāpi puttadānena, vedhate hadayaṃ mama.

Bhaggarīti yathā

63.

Itthīnaṃ dujjanānañca, vissāso nopapajjate;

Vise siṅgimhi nadiyaṃ, roge rājakulamhi ca.

Sasaṃsayaṃ yathā

64.

Munindacandimā loka, saralolavilocano;

Jano’ vakkantapantho’va, gopadassanapīṇito.

65.

Vākyatthato duppatīti, karaṃ gāmmaṃ mataṃ yathā;

Poso vīriyavā so’yaṃ, paraṃ hantvā na vissamī.

66.

Duṭṭhālaṅkaraṇaṃ tetaṃ [tvethaṃ (?)], yatthā’laṅkāradūsanaṃ;

Tassā’laṅkāraniddese, rūpa māvi bhavissati.

67.

Kato’tra saṅkhepanayā mayā’yaṃ,

Dosāna mesaṃ pavaro vibhāgo;

Eso’va’laṃ bodhayituṃ kavīnaṃ,

Tamatthi ce khedakaraṃ parampi.

Iti saṅgharakkhitamahāsāmiviracite subodhālaṅkāre

Dosāvabodho nāma

Paṭhamo paricchedo.