5. Pañcamo kaṇḍo (khādi)

1. Tija mānehi kha sā khamā vīmaṃsāsu.

Khantiyaṃ tijā vīmaṃsāyaṃ mānā ca khasappaccayā honti yathākkamaṃ, titikkhā, vīmaṃsā, titikkhati, vīmaṃsati. Khamāvīmaṃsā, sūti kiṃ? Tejanaṃ, tejo, tejayati, mānanaṃ, mānomāneti.

2. Kitā tikicchāsaṃsayesu cho.

Tikicchāyaṃ saṃsaye ca vattamānā kitā cho hoti. Tikicchā, vicikicchā, tikicchati, vicikicchati. Aññatra niketo, saṃketo, ketanaṃ, keto, ketayati.

3. Nindāyaṃ gupa badhā bassa bho ca.

Nindāyaṃ vattamānehi gupa badhehi cho hoti bassa bho ca. Jigucchā, bībhacchā, jigucchati, bībhacchati, aññatra gopanaṃ, gopo, gopeti, badhako.

4. Tuṃsmā lopo cicchāyaṃ te.

Tumantato icchāyamatthe te khasachā honti bahulaṃ, lopo ca tuṃpaccayassa hoti sutattā, bubhukkhā, jigīsāṃ, jighacchā, bubhukkhati, jigīsati jighacchati. Idha kasmā na hoti ‘bhottumicchatī’ti? Padantarenābhidhānā. Tuṃsmāti kiṃ? Bhojanamicchati. Icchāyanti kiṃ? Bhuñjituṃ gacchati. Kathaṃ ‘kūlaṃ vipati satī’ti? Yathā kūlaṃ patitu micchatīti vākyaṃ hoti, evaṃ vuttipi hossati. Vākyameva carahi kathaṃ hoti? Lokassa tathā vacanicchāya.

5. Īyo kammā.

Icchākammato icchāyamatthe īyappaccayo hoti. Puttamicchati putthīyati. Kammāti kiṃ? Asinecchati. Idha kasmā na hoti ‘raññoputtamicchatī’ti? Sāpekkhattā, na hi aññamapekkhamāno aññena sahekatthibhāvamanubhavituṃ sakkoti. Idhāpi carahi na siyā ‘attano putta micchatī’ti? Nevettha bhavitabbaṃ, na hi bhavati ‘attano puttīyatī’ti, kathaṃ carahi puttassa attaniyatā-vagamyate ? Aññassāsutattā icchāya ca tabbisayattā.

6. Upamānācāre.

Kammato upamānā ācāratthe īyo hoti. Puttami-vā-carati puttīyati māṇavakaṃ, upamānāti kiṃ? Puttamācarati.

7. Ādhārā.

Ādhāratū-pamānā ācāratthe īyo yoti. Kuṭiyamivā-carati kuṭīyatī pāsāde, pāsādīyati kuṭiyaṃ bhikkhu.

8. Kattutāyo.

Kattutū-pamānā ācāratthe āyo hoti. Pabbato ivācarati pabbatāyati.

9. Ycatthe.

Kattuto abhūtatabbhāve āyo hoti bahulaṃ. Bhusāyati, paṭapaṭāyati, lohitāyati, kattutotveva? (Abhusaṃ) bhusaṃ karotīhi, iha kasmā na hoti ‘bhusī bhavatī’ti? Vuttatthatāya.

10. Saddādīni karoti.

Saddādīhi dutiyantehi karotīti asmiṃ atthe āyo hoti. Saddāyati, verāyati, kalahāyati, dhūpāyati.

11. Numotva-sso.

Namoiccasmā karotīti asmiṃ atthe asso hoti. Namassati tathāgtaṃ.

12. Dhātvatthe nāmasmi.

Nāmasmā dhātvatthe bahulamihoti. Hatthinā atikkamati atihatthayati, vīṇāya upagāyati upavīṇayati, daḷhaṃ karoti vinayaṃ daḷhayati, visuddhā hoti ratti visuddhayati, kusalaṃ pucchati kusalayati.

13. Saccādīhāpi.

Saccādīhi dhātvatthe āpi hoti. Saccāpeti, atthāpeti, vedāpeti, sukkhāpeti, sukhāpeti, dukkhāpeti.

14. Kriyatthā.

Ayamadhikāro āsatthaparisamattiyā. Kriyā attho yassa so kriyattho dhātu.

15. Curādito ṇi.

Curādīhi kriyatthehi sakatthe ṇi paro hoti bahulaṃ. Ṇakāro vuddhyattho, evamaññatrāpi, corayati, lāḷayati, kathaṃ ‘rajjaṃ kāretī’ti? Yogavibhāgato.

16. Payojakabyāpāre ṇāpi ca.

Kattāraṃ yo payojayati, tassa byāpāre kriyatthā ṇiṇāpī honti bahulaṃ, kāreti, kārāpeti. Nanu ca kattāpi karaṇādīnaṃ payojakoti taṃbyāpārepi ṇiṇāpī pāpuṇanti? Payojakaggahaṇasāmatthiyā na bhavissanti curādīhi visuṃ vacanasāmatthiyā ca. Ato bhiyyo ṇāpiyeva, ṇiyevuvaṇṇato, dvayamevaññehi.

17. Kyo bhāvakammesva-parokkhesu māna nta tyādīsu. 

Bhāvakammavihitesu parokkhāvajjitesu mānantatyādīsu paresu kyo hoti kriyatthā. Ntaggahaṇamuttaratthaṃ, kakāro avuddhyattho evamuttaratrāpi. Ṭhīyamānaṃ, ṭhīyate, sūyamānaṃ, sūyate, aparokkhesu mānantatyādīsūti kiṃ? Babhūva devadattena, bibhida kusulo. Bhijjate kusulo sayamevāti ‘bhijjate’ti savanā kammatā-vagamyate, ‘sayamevā’ti savanato kattutā, kattutāvacanicchāyantu ‘bhindati kusulo attāna’nti bhavati, evamaññampi yathāgamamanugantabbaṃ. ‘Aparokkhesu mānantatyādīsū’ti ayamadhikāro ā ‘tanāditvo’ti 5.26. Apica ete kyādayo tyādīsu parabhūtesu kattukammabhāva vihitesu kyalādīnaṃ vidhānato tesveva viññāyantīti akammakehi dhātūhi kattubhāvesu, sakammakehi kattukammesu, kammāvacanicchāyaṃ bhāve ca bhavantīti veditabbā. Yassa pana dhātussa kiriyā kammamapekkhate, so sakammako, yassa tu kiriyā kattumattamapekkhate, svākammakoti ñātabbaṃ.

18. Kattari lo.

Kriyatthato aparokkhesu kattuvihitamāna ntatyādīsu lo hoti. Lakāro, ‘‘ñilasse’’ti 5-163 visesanattho. Pacamāno, pacanto, pacati.

19. Maṃ ca rudhādīnaṃ.

Rudhādito kattuvihitamānanta tyādīsu lo hoti maṃ ca antasarā paro. Makāro-nubandho, akāro uccāraṇattho. Rundhamāno, rundhanto, rundhati.

20. Ṇiṇāpyāpīhi vā.

Ṇiṇāpyāpīhi kattuvihitamānanta tyādīsu lo hoti vibhāsā, orayanto, corento, kārayanto, kārento, kārāpayanto, kārāpento, saccāpayanto, saccāpento, corayati, coreti, kārayati, kāreti, kārāpayati, kārāpeti, saccāpayati, saccāpeti. Vavatthitavibhāsattho-yaṃ vāsaddo, tena māne niccaṃ, corayamāno, kārayamāno, kārāpayamāno, saccāpayamāno.

21. Divādīhi yaka.

Divādīhi lavisaye yaka hoti. Dibbanto, dibbati.

22. Tudādīhi ko.

Tudādīhi lavisaye ko hoti. Tudamāno, tudanto, tudati.

23. Jyādīhi knā.

Jiādīhi lavisaye knā hoti. Jinanto, jināti. Kathaṃ ‘jayanto’ jayatī, ti? Bhūvādipāṭhā.

24. Kyādīhi kṇā.

Kīādīhi lavisaye kṇā hoti. Kiṇanto, kiṇāti.

25. Svādīhi kṇo.

Suādīhi lavisaye kṇo hoti. Suṇamāno, suṇanto, suṇoti. Kathaṃ suṇātīti? Kyādipāṭhā.

26. Tanāditvo.

Tanādito lavisaye o hoti. Tanoti.

27. Bhāvakammesu tabbā-nīyā.

Tabbaanīyā kriyatthā pare bhāvakammesu bahulaṃ bhavanti. Kattabbaṃ, karaṇīyaṃ, kattabbo kaṭo, karaṇīyo. Bahulādhikārā karaṇādīsupi bhavanti, sinānīyaṃ cuṇṇaṃ, dānīyo brāhmaṇo, sammāvattanīyo guru, pavacanīyo upajjhāyo, upaṭṭhānīyo sisso.

28. Ghyaṇa.

Bhāvakammesu kriyatthā paro ghyaṇa hoti bahulaṃ. Vākyaṃ, kāriyaṃ, ceyyaṃ, jeyyaṃ.

29. Āsse ca.

Ātoghyaṇa hoti bhāvakammesu, āssa e ca. Deyyaṃ.

30. Vadādīhi yo.

Vadādīhi kriyatthehi yo hoti bahulaṃ bhāvakammesu. Vajjaṃ, majjaṃ, gammaṃ. (42) ‘‘Bhujānne’’, bhojjo odano, bhojjā yāgu, bhoggamaññaṃ.

31. Kicca ghacca bhacca bhabba leyyā.

Ete saddā yappaccayantā nipaccante.

32. Guhādīhi yaka.

Gutādīhi kriyattehi bhāvakammesu yaka hoti. Guyhaṃ, duyhaṃ, sisso. Siddhā evete tabbādayo pesātisaggapattakālesupi gamyamānesu sāmaññenavidhānato, tvayā khalu kaṭo kattabbo, karaṇīyo, kāriyo, kicco, evaṃ tvayā kaṭo kattabbo, bhotā kaṭo kattabbo, bhoto hi patto kālo kaṭakaraṇe. Evaṃ uddhamohuttikepi vattamānato pesādīsu siddhā eva. Tathā arahe kattari sattivisiṭṭhe ca patīyamāne āvassakādhamīṇatāvisiṭṭhe ca bhāvādo siddhā, uddhaṃmuhuttato-bhotā kaṭo kattabbo, bhotā rajjaṃ kattabbaṃ. Bhavaṃ araho, bhotā sāro vahitabbo, bhavaṃ sakko, bhotā avassaṃ kaṭo kattabbo, bhotā nikkho dātabbo.

33. Kattari ltuṇakā.

Kattari kārake kriyatthā ltuṇakā honti bahulaṃ. Paṭhitā, pāṭhako. Bahulamitveva? Pādehi harīyatīti pādahā-rako , gale cuppateti galecopako. Siddhova ltu, arahe sīlasādhudhammesu ca sāmaññavihitattā, bhavaṃ khalu kaññāya pariggahitā, bhavametaṃ arahati. Sīlādīsu-khalvapi upādātā kumārake, gantā khelaṃ, muṇḍayitāro sāviṭṭhāyanā vadhuṃ katapariggahaṃ.

34. Āvī.

Kriyatthā āvī hoti bahulaṃ kattari. Bhayadassāvī. Appavisayataññāpanatthaṃ bhinnayogakaraṇaṃ, sāmaññavihitattā sīlā dīsu ca hoteva.

35. Āsiṃsāyamako.

Āsiṃsāyaṃ gamyamānāyaṃ kriyatthā ako hoti kattari. Jīvatūti jīvako, nandatūti nandako, bhavatūti bhavako.

36. Karā ṇano.

Karato kattari ṇano hoti. Karotīti kāraṇaṃ, kattarīti kiṃ? Karaṇaṃ.

37. Hāto vīhikālesu.

Hāto vīhismiṃ kāle ca ṇano hoti kattari. Hāyanā nāma vihayo, hāyano saṃvaccharo, vīhikālesūti kiṃ? Hātā.

38. Vidā kū.

Vidasmā kū hoti kattari. Vidū, lokavidū.

39. Vito ñāto.

Vipubbā ñāiccasmā kū hoti kattari. Viññū. Vitoti kiṃ? Paññā.

40. Kammā.

Kammato parā ñāiccasmā kū hoti kattari. Sabbaññū, kālaññū.

41. Kvacaṇa.

Kammato parā kriyatthā kvaci aṇa hoti kattari. Kumbhakāro, saralāvo, mantajjhāyo, bahulādhikārā idha na hoti ādiccaṃ passati, himavantaṃ suṇoti, gāmaṃ gacchati. Kvacīti kiṃ? Kammakaro.

42. Gamā rū.

Kammato parā gamā rū hoti kattari. Vedagū pāragū.

43. Samānañña bhavanta yāditū-pamānā disā kamme rīrikkhakā.

Samānādīhi yādīhi copamānehi parā disā kammakārake rīrikkhakā honti. Samāno viya dissatīti sadī sadikkho sadiso. Aññādī aññādikkho aññādiso. Bhavādī bhavādikkho bhavādiso. Yādī yādikkho yādiso. Tyādī tyādikkho tyādiso. Samānādīhīti kiṃ? Rukkho viya dissati. Upamānāti kiṃ? So dissati. Kammeti kiṃ? So viya passati. Rakārā antasarādilopatthā, kakāro ekārābhāvattho.

44. Bhāvakārakesva-ghaṇa ghakā.

Bhāve kārake ca kriyatthā a ghaṇa gha kā honti bahulaṃ. A-paggaho, niggaho, karo, garo, cayo, jayo, ravo, bhavo, paco, vaco, annado, purindado, īsakkaro, dukkaro, sukaro. Ghaṇa-bhāve pāko, cāgo, bhāvo, kārakepi saññāyaṃ tāva pajjatenenāti pādo, rujatīti rogo, visatīti veso, sarati kālantaranti sāro thiraṃso, darīyante etehīti dārā, jīrayati etenāti jāro, asaññāyampi dāyo datto, lābho laddho, gha-vako, nipako, ka-piyo, khipo, bhujo, āyudhaṃ.

45. Dādhātvi.

Dādhāhi bahulami hoti bhāvakārakesu. Ādi, nidhi, vālami.

46. Vamādīyyathu.

Vamādīhi bhāvakārakesvathu hoti. Vamathu, vepathu, (avathu, sayathu).

47. Kvi.

Kriyatthā kvi hoti bahulaṃ bhāvakārakesu. Kakāro kānubandhakāriyattho, abhibhū, sayambhū, bhattaggaṃ, (dānaggaṃ) salākaggaṃ, sabhā, pabhā.

48. Ano.

Kriyattā bhāvakārakesvano hoti. Gamanaṃ, dānaṃ, sampadānaṃ, apādānaṃ, adhikaraṇaṃ, calano, jalano, kodhano, kopano, maṇḍano, bhūsano.

49. Itthiyamaṇa tti ka yaka yā ca.

Itthiliṅge bhāve kārake ca kriyatthā aādayo honti ano ca bahulaṃ. A titikkhā, vīmaṃsā, jigucchā, pipāsā, puttiyā īhā bhikkhā, āpadā, medhā, godhā, ṇakārā, hārā, tārā, dhārā, ārā, kti-iṭṭhi, siṭṭhi, bhitti, bhatti, tanti bhūti, ka-guhā, rujā, mudā, yaka-vijjā, ijjā, ya-seyyā, samajjā, pabbajjā, paricariyā, jāgariyā, anakāraṇā, hāraṇā, vedanā, vandanā, upāsanā.

50. Jāhāhi ni.

Jāhāiccetehi ni hotitthiyaṃ. Jāni, hāni.

51. Karā ririyo.

Karato ririyo hotitthiyaṃ. Karaṇaṃ kiriyā. Kathaṃ ‘kriyā’ti? ‘‘Kriyāyaṃ’’ti nipātanā.

52. Ikitī sarūpe.

Kriyatthassa sarūpe-bhidheyye kriyatthā pare ikitī honti, vaci, yudhi, pacati, ‘akāro kakāro’ti ādīsu kārasaddena samāso, yathā evakāroti.

53. Sīlābhikkhaññā-vassakesu ṇī.

Kriyatthā ṇī hoti sīlādīsu patīyamānesu, uṇhabhojī, khīrapāyī, avassakārī, satandāyī.

54. Thāvarittara bhaṅgura bhidura bhāsura bhassarā.

Ete saddā nipaccante sīle gamyamāne.

55. Kattari bhūte ktavantu ktāvī.

Bhūte-tthe vattamānato kriyatthā ktavantuttāvī honti kattari. Vijitavā, vijitāvī, bhūteti adhikāro yāva ‘‘āhāratthā’’ti (5-60).

56. Ktobhāvakammesu.

Bhāve kamme ca bhūte kto hoti. Āsitaṃ bhavatā. Kato kaṭo bhavatā.

57. Kattari cārambhe.

Kriyārambhe kattari kto hoti yathāpattañca. Pakato bhavaṃ kaṭaṃ, pakato kaṭo bhavatā, pasutto bhavaṃ, pasuttaṃ bhavatā.

58. Ṭhā-sa vasa silisa sī ruha jara janīhi.

Ṭhādīhi kattari kto hoti yathāpattañca. Upaṭṭhito guruṃ bhavaṃ, upaṭṭhito guru bhotā, upāsito guruṃ bhavaṃ, upāsito guru bhotā, anuvusito guruṃ bhavaṃ, anuvusito guru bhotā, āsiliṭṭho guruṃ bhavaṃ, āsiliṭṭho guru bhotā, adhissito khaṭopikaṃ bhavaṃ, adhissitā khaṭopikā bhotā, āraḷho rukkhaṃ bhavaṃ, āruḷho rukkho bhotā, anujiṇṇo vasaliṃ devadatto, anujiṇṇā vasalī devadattena, anujāto māṇavako māṇavikaṃ, anujātā māṇavikā māṇavakena.

59. Gamanatthākammakādhāre ca.

Gamanatthato akammakato ca kriyatthā ādhāre kto hoti kattari ca yathāpattañca, idamesaṃ yātaṃ, iha te yātā, iha tehi yātaṃ, ayaṃ tehi yāto patho, idamesamāsitaṃ, iha te āsitā, ihatehi āsitaṃ, ‘devo ce vuṭṭho sampannā sālayo’ti kāraṇasāmaggīsampatti etthābhimatā.

60. Āhāratthā.

Ajjhohāratthā ādhāre kto hoti yathāpattañca, idamesaṃ bhuttaṃ, idamesaṃ pītaṃ, iha tehi bhuttaṃ, iha tehi pītaṃ, odano tehi bhutto pītamudakaṃ, akattattho yogavibhāgo, kathaṃ ‘pītā gāvo’ti? Pītamesaṃ vijjatīti pītā, bāhulakā vā, ‘passinno’ti yā ettha bhūtakālatā, tatra tto, evaṃ raññaṃ mato raññaṃ iṭṭho, raññaṃ buddho, raññaṃ pūjito, evaṃ sīlito, rakkhito, khanto, ākuṭṭho, ruṭṭho, rusito, abhibyāhaṭo, dayiyo, haṭṭho, kantā, saṃyato, amato, ‘kaṭṭha’nti bhūtatāyameva hetuno, phalaṃ tvatra bhāvi.

61. Tuṃ tāye tave bhāve bhavissati kriyāyaṃ tadatthāya.

Bhavissati atthe vattamānato kriyatthā bhāve tuṃ tāye tave honti kriyāyaṃ tadatthāyaṃ patīyamānāyaṃ. Kātuṃ gacchati, kattāye gacchati, kātave gacchati, icchati bhottuṃ kāmeti bhottunti imīnāva siddhaṃ, punabbidhāne tvihāpi siyā ‘icchanto karotī’ti, evaṃ sakkoti bhottuṃ, jānāti bhottuṃ, gilāyati bhottuṃ, ghaṭate bhottuṃ, ārabhate bhottuṃ, labhate bhottuṃ, pakkamati bhottuṃ, ussahati bhottuṃ, arahati bhottuṃ, atthi bhottuṃ, vijjati bhottuṃ, vaṭṭa tibhottuṃ, kappati bhottunti. Tathā pārayati bhottuṃ, pahu bhottuṃ, samattho bhottuṃ, pariyatto bhottuṃ, alaṃ bhottunti bhavatissa sabbattha sambhavā. Tathā kālo bhottuṃ. Samayo bhotuṃ, velā bhotunti, yathā bhottuṃmano, sottuṃ soto, daṭṭhuṃ cakkhu, yujjhituṃ dhanu, vattuṃ jaḷo, gantumano, kattumalasoti, uccāraṇantu vattāyattaṃ. Bhāveti kiṃ? Karissāmīti gacchati, kriyāyanti kiṃ? Bhikkhissaṃ iccassa jaṭā, tadatthāyanti kiṃ? Gacchissato te bhavissati bhattaṃ bhojanāya.

62. Paṭisedhe-laṃkhalūnaṃ tuna tvāna tvā vā.

Alaṃ khalusaddānaṃ paṭisedhatthānaṃ payoge tunādayo vā honti bhāve. Alaṃ sotuna, khalu sotuna, alaṃ sutvāna, dhalu sutvāna, alaṃ sutvā, khalu sutvā, alaṃ sutena, khalu sotena, alaṃ khalūnanti kiṃ? Mā hotu, paṭisedheti kiṃ? Alaṅkāro.

63. Pubbekakatthukānaṃ.

Eko kattā yesaṃ byāpārānaṃ, tesu yo pubbo, tadatthato kriyatthā tunādayo honti bhāve, sotuna yāti, sutvāna, sutvā vā, ekakattukānantikiṃ? Bhuttasmiṃ devadatte yaññadatto vajati, pubbāti kiṃ? Bhuñjabhi ca pacati ca. ‘Appatvā nadiṃ pabbato atikkamma pabbataṃ nadī’ti bhūdhātussa sabbattha sambhavā ekakattukatā pubbakālatā ca gamyate. ‘Bhutvā bhutvā gacchatīti’ imināva siddhaṃ ābhikkhaññantu dvibbacanāvagamyate. Kathaṃ ‘jīvaggāhaṃ agāhayi, kāyappacālakaṃ gacchantī’ti ādi? Ghaṇantena kriyāvisesanena siddhaṃ yathā ‘odanapākaṃ sayatī’ti.

64. Nto katthari vattamāne.

Vattamānatthe vattamānato kriyattā nto ho ti kattari, tiṭṭhanto.

65. Māno.

Vattamānatthe vattamānato kriyatthā māno hoti, kattari. Tiṭṭhamāno.

66. Bhāvakammesu.

Vattamānatthe vattamānato kriṃyatthā bhāve kammeca māno hoti. Ṭhīyamānaṃ, paccamāno odano.

67. Te ssapubbānāgate.

Anāgatatthe vattamānato kriyatthā tentamānā ssapubbā honti. Ṭhassanto, ṭhassamāno, ṭhīyissamānaṃ, paccissamāno odano.

68. Ṇvādayo.

Kriyatthā pare bahulaṃ ṇvādayo honti. Cāru, dāru.

69. Khachasāna mekassarodi dve.

Khachasappaccayantānaṃ kriyatthānaṃ paṭhamekassaraṃ saddarūpaṃ dve bhavati. Titikkhā, jigucchā, vīmaṃsā.

70. Parokkhāyañca.

Parokkhāyaṃ paṭhamekassaraṃ saddarūpaṃ dve bhavati. Jagāma, cakāro anuttasamuccayattho, tenaññatrāpi yathāgamaṃ, jahāti, jahitabbaṃ, jahituṃ, daddallati, caṅkamati. ‘Lolupo, momūhoti ottaṃ tadaminādipāṭhā.

71. Ādismā sarā.

Ādibhūtā sarā paramekassaraṃ dve hoti, asisisati, ādismāti kiṃ? Jajagāra, sarāti kiṃ? Papāca.

72. Na puna.

Yaṃ dvibhūtaṃ, na taṃ puna dvittamāpajjate, titikkhisati, jigucchisati.

73. Yathiṭṭhaṃ syādino.

Syādyantassa yathiṭṭhamekassaramādibhūtamaññaṃ vā yathāgamaṃ dvittapajjate, puputtīyisati, putittīyisati, puttīyiyisati.

74. Rasso pubbassa.

Dvitte pubbassa saro rasso hoti. Dadāti.

75. Lopo-nādibyañjanassa.

Dvitte pubbassādito-ññassa byañjanassa lopo hoti. Asisisati.

76. Khachasesvassi.

Dvitte pubbassa assa i hoti khachasesu. Pipāsati, jighaṃsati, khachasesūti kiṃ? Jahāti, assāti kiṃ? Bubhukkhati.

77. Gupissussa.

Dvitte pubbassa gupissa ussa i hoti khachasesu, jigucchati.

78. Catutthadutiyānaṃ tatiyapaṭhamā.

Dvitte pubesaṃ catutthadutiyānaṃ tatiyapaṭhamā honti. Bubhukkhati, ciccheda.

79. Kavaggahānaṃ cavaggajā.

Dvitte pubbesaṃ kavaggahānaṃ cavaggajā honti yathākkamaṃ. Cukopa, jahāti.

80. Mānassa vī parassa ca maṃ.

Dvitte pubbassa mānassa vī hoti parassa ca maṃ, vīmaṃsati.

81. Kitassāsaṃsaye ti vā.

Saṃsayaso-ññasmiṃ vattamānassa dvitte pubbassa kitassa vā ti hoti. Tikicchati, cikicchati, asaṃsayeti kiṃ? Vicikicchati.

82. Yuvaṇṇānameo paccaye.

Ivaṇṇuvaṇṇantānaṃ kriyatthānaṃ eohonti yathākkamaṃ paccaye. Cetabbaṃ, netabbaṃ, sotabbaṃ, bhavitabbaṃ.

83. Lahussupantassa.

Lahubhūtassa upantassa yuvaṇṇassa eo honti yathākkamaṃ. Esitabbaṃ, kositabbaṃ, lahussāti kiṃ? Dhūpitā, upantassāti kiṃ? Rundhati.

84. Assā ṇānubandhe.

Ṇakārānubandhe paccaye pare upantassa akārassa ā hoti. Kārako.

85. Na te kānubandhanāgamesu.

Te eoā kānubandhe nāgame ca na honti. Cito, suto, diṭṭho, puṭṭho, nāgame ‘vanā’dinā (1.45) cinitabbaṃ, cinituṃ, suṇitabbaṃ, suṇituṃ pāpuṇitabbaṃ, pāpuṇituṃ, dhunitabbaṃ, dhunituṃ, dhunanaṃ, dhunayitabbaṃ, dhunāpetabbaṃ, dhunayituṃ dhunāpetuṃ, dhunayanaṃ, dhunāpanaṃ, dhunayati, dhunāpeti, pīnetabbaṃ, pīnayituṃ, pīnanaṃ, pīnituṃ, pīnayati, sunoti, sinoti, dunoti, hinoti, pahiṇithabbaṃ, pahiṇituṃ, pahiṇanaṃ.

86. Vā kvaci.

Te kvaci vā na honti kānubandhanāgamesu. Mudito, ruditaṃ, roditaṃ.

87. Aññatrāpi.

Kānubandhanāgamato-ññasmimpi te kvaci, nu honti. Khipako, panūdanaṃ, vadhako.

88. Pye sissā.

Sissa ā hoti pyādese, nissāya.

89. Eonamayavā sare.

Sare pare eonaṃ ayaavā honti. Jayo, bhavo, sarati kiṃ? Jeti, anubhoti.

90. Āyāvā ṇānubandhe.

Eonaṃ āyāvā honti sarādo ṇānubandhe. Nāyayati, bhāvayati, ‘sayāpetvā’tiādīsu rassattaṃ.

91. Āssāṇāpimhi yuka.

Ākārantassa kriyatthassa yuka hoti ṇāpito-ññasmiṃ ṇānubandhe. Dāyako, ṇānubandhetveva? Dānaṃ, aṇāpimhīti kiṃ? Dāpayati.

92. Padādīnaṃ kvaci.

Padādīnaṃ yuka hoti kvaci. Nipajjitabbaṃ, nipajjituṃ nipajjanaṃ, pamajjitabbaṃ, pamajjituṃ, pamajjanaṃ, kvacīti kiṃ? Pādo.

93. Maṃ vā rudhādīnaṃ.

Rudhādīnaṃ kvaci maṃ vā hoti. Rundhituṃ, rujjhituṃ, kvacitveva? Nirodho.

94. Kvimhi lopo-ntabyañjanassa.

Antabyañjanassa lopo hoti kvimhi. Bhattaṃ gasanti gaṇhanti vā etthāti bhattaggaṃ.

95. Pararūpamayakāre byañjane.

Kriyatthānamantabyañjanassa pararūpaṃ hoti yakārato-ññasmiṃ byañjane. Bhettabbaṃ, byañjaneti kiṃ? Bhinditabbaṃ, ayakāreti kiṃ? Bhijjati.

96. Manānaṃ niggahītaṃ.

Makāranakārantānaṃ kriyatthānaṃ niggahītaṃ hoti ayakāre byañjane. Gantabbaṃ, jaṅghā, byañjanetveva? Gamanaṃ, ayakāretveva? Gamyate.

97. Na brūsso.

Brūssa o na hoti byañjane. Brūmi, byañjanetveva? Abravi.

98. Kagā cajānaṃ ghānubandhe.

Ghānubandhe cakārajakārantānaṃ kriyatthānaṃ kagā honti yathākkamaṃ. Vākyaṃ, bhāgyaṃ.

99. Hanassa ghāto ṇānubandhe.

Hanassa ghāto hoti ṇānubandhe. Āghāto.

100. Kvimhi gho paripacca-samohi.

Payyādīhi parassa hanassa gho hoti kvimhi. Paligho, paṭigho, aghaṃ rassattaṃ nipātanā, saṅgho, ogho.

101. Parassa ghaṃ se.

Dvitte parassa hanassa ghaṃ hoti se. Jighaṃsā.

102. Jiharānaṃ gī.

Dvitte paresaṃ jitarānaṃ gī hoti se. Vijigīsā, jigīsā.

103. Dhāssa ho.

Dvitte parassa dhāssa ha hoti. Dahati.

104. Ṇimhi dīgho dusassa.

Dusassa dīgho hoti ṇimhi. Dusito. Ṇimhīti kiṃ? Duṭṭho.

105. Guhissa sare.

Guhissa dīgho hoti sare. Nigūhanaṃ sareti kiṃ? Guyhaṃ.

106. Muhabahānañca te kānubandhe-tve.

Muhabahānaṃ guhissa ca dīgho hoti takārādo kānubandhe tvānatvāvajjite, mūḷho, bāḷho, gūḷho, teti kiṃ? Muyhati, kānubandheti-kiṃ? Muyhitabbaṃ, atveti kiṃ? Muyhitvāna, muyhitvā, ‘te kānubandhe-tve’ti ayamadhikāro yāva ‘‘sāsassa sisve’’ti -117.

107. Vahassussa.

Vahassa ussa dīgho hoti te kānubandhe tvānatvāvajjite. Vuṭṭho.

108. Dhāssa hi.

Dhā=dhāraṇetīmassa hi hoti te kānubandhe tvānatvāvajjite. Nihito, nihitavā.

109. Gamādirānaṃ lopo-ntassa.

Gamādīnaṃ rakārantānaṃ ca antassa lopo hoti te kānubandhe tvānatvāvajjite. Gato, khato, hato, mato, tato, saññato, rato, kato, tetveva? Gamyate, kānubandhetveva? Gantabbaṃ, atvetveva? Gantvāna, gantvā.

110. Vacādīnaṃ vassuṭa vā.

Vacādīnaṃ vassa vā uṭa hoti kānubandhe-tve. Uttaṃ, vuttaṃ, uṭṭhaṃ, vuṭṭhaṃ, ‘atvetveva? Vatvāna, vatvā.

111. Assu.

Vacādīnamassa u hoti kānubandhe-sve. Vuttaṃ, vuṭṭhaṃ.

112. Vaddhassa vā.

Vaddhassa assa vā u hoti kānubandhe tve. Vuddho. Vaddho. Atvetveva? Vaddhitvāna, vaddhitvā, kathaṃ ‘vuttī’ti? ‘‘Vuttīmatte’’ti 3-69. nipātanā, ‘vattī’ti hoteva yathālakkhaṇaṃ.

113. Yajassa yassa ṭiyī.

Yajassa yassa ṭiyī honti kānubandhe-tve. Iṭṭhaṃ, yiṭṭhaṃ, atvetveva? Yajitvāna, yajitvā.

114. Ṭhāssi.

Ṭhāssi hoti kānubandhe-tve. Ṭhito, atvetveva? Ṭhatvāna, ṭhatvā.

115. Gāpānamī.

Gāpānamī hoti kānabandhe-tve. Gītaṃ, pītaṃ, atvetveva? Gāyitvā niccaṃ yāgamo, pāssa tu pītvāti bahulādhikārā.

116. Janissā.

Janissa ā hoti kānubandhe-tve. Jāto. Atvetveva? Janitvā.

117. Sāsassa sisa vā.

Sāsassa sisa vā hoti kānubandhe-tve. Siṭṭhaṃ, satthaṃ, sisso, sāsiyo atvetveva? Anusāsitvāna.

118. Karassā tave.

Karassa ā hoti tave. Kātave.

119. Tuṃtunatabbesu vā.

Tumādīsu vā karassā hoti. Kātuṃ kattuṃ, kātuna kattuna, kātabbaṃ kattabbaṃ.

120. Ñāssa ne jā.

Ñādhātussa jā hoti nakāre. Jānituṃ, jānanto, neti kiṃ? Ñāto.

121. Sakāpānaṃ kukakū ṇe.

Sakaāpānaṃ kukakuiccete āgamā honti ṇakāre. Sakkuṇanto, pāpuṇanto, sakkuṇoti, pāpuṇoti, ṇeti kiṃ? Sakkoti, pāpeti.

122. Nito cissa cho.

Nismā parassa cissa cho hoti. Nicchayo.

123. Jarasadānamīma vā.

Jarasadānamantasarā paro īma hoti vibhāsā. Jīraṇaṃ, jīrati, jīrāpeti, nisīditabbaṃ, nisīdanaṃ, nisīdituṃ, nisīdati, vāti kiṃ? Jarā, nisajjā, ‘īma vā’ti yogavibhāgā aññesampi, ahīratha, saṃyogādi lopotthassa.

124. Disassa passa dassa dasa da dakkhā.

Disassa passādayo honti vibhāsā. Vipassanā, vipassituṃ, vipassati, sudassī, piyadassī, dhammadassī, sudassaṃ, dassanaṃ, dasseti, daṭṭhabbaṃ. Daṭṭhā, daṭṭhuṃ, duddaso, addasa, addā, addaṃ, addakkhi, dakkhissati, vātveva? Dissanti bālā.

125. Samānā ro rīrikkhakesu.

Samānasaddato parassa disassa ra hoti vā rīvikkhakesu. Sarī, sadī, sarikkho, sadikkho, sariso, sadiso.

126. Dahassa dassa ḍo.

Dahassa dassa ḍo hoti vā. Ḍāho, dāho, ḍahati, dahati.

127. Anaghaṇa svāparīhi ḷo.

Āparīhi parassa dahassa dassa ḷo hoti anaghaṇasu. Āḷahanaṃ, pariḷāho.

128. Atyādintesvatthissa bhū.

Tyādintavajjitesu paccayesu ‘asa=bhuvi’iccassa bhū hoti. Bhavitabbaṃ. Ādesavidhānamasassāppayogatthametasmiṃ visaye, etena katthaci kassaci dhātussa appayogāpi ñāpito hoti. Atyādintesūti kiṃ? Atthi, santo, atthissāti kiṃ? Assatissa mā hotu.

129. Aāssāādīsu.

Aādo, āādo, ssādo ca atthissa bhū hoti. 

Babhūva, abhavā, abhavissā, bhavissati.

130. Ntamānantiyiyuṃsvādilopo. 

Ntādisūtthissādilopo hoti. Santo, samāno, santi, santu, siyā, siyuṃ, etesvīti kiṃ? Atthi.

131. Pādito ṭhāssa vā ṭhaho kvaci.

Pādīhi kiriyāvisesajotakehi saddehi parassa ṭhāssa kvaci ṭhaho vā hoti. Saṇṭhahanto santiṭṭhanto. Saṇṭhahati, santiṭṭhati. Pa parā apa saṃ anu ava o ni du vi adhi api atisu u abhi pati pari upa ā pādī. Kvacīti kiṃ? Saṇṭhiti.

132. Dāssiyaṅa.

Pādito parassa dāssa iyaṅa hoti kvaci. Anādiyitvā, samādiyati, kvacitveva? Ādāya.

133. Karotissa kho.

Pādito parassa karassa kvaci kha hoti. Saṅkhāro, saṅkharīyati, karassāti avatvā karotissāti vacanaṃ timhi ca vikaraṇuppattiñāpetuṃ.

134. Purāsmā.

Purā iccasmā nipātā parassa karassa kha hoti. Purakkhatvā, purekkhāro-ettaṃ tadaminādipāṭhā.

135. Nito kamassa.

Nismā parassa kamassa kvaci kha hoti, nikkhamati, kvacitveva? Nikkamo.

136. Yuvaṇṇānamiyaṅuvaṅa sare.

Ivaṇṇuvaṇṇattānaṃ kriyatthānamiyaṅuvaṅa hoti sare kvaci. Vediyati, bruvanti, sareti kiṃ? Nivedeti, brūti, kvacitveva? Jayati, bhavati.

137. Aññādissāssī kye.

Ñādito-ññassa ākārantassa kriyatthassa ī hoti kye. Dīyati, aññādissāti kiṃ? Ñāyati, tāyatiṃ.

138. Tanassā vā.

Tanassa ā hoti vā kye. Tāyate, taññate.

139. Dīgho sarassa.

Sarantassa kriyatthassa dīgho hoti kye, cīyate, sūyate.

140. Sānantarassa tassa ṭho.

Sakārantato kriyatthā parassā-nantarassa takārassa ṭha hoti. Tuṭṭho, tuṭṭhavā, tuṭṭhabbaṃ, tuṭṭhi, anantarassāti kiṃ? Tussitvā.

141. Kasassima ca vā.

Kasasmā parassānantarassa tassa ṭha hoti kasassa vā ima ca. Kiṭṭhaṃ, kaṭṭhaṃ, anantarassātveva? Kasitabbaṃ.

142. Dhastotrastā.

Ete saddā nipaccante.

143. Pucchādito.

Pucchādīhi kriyatthehi parassānantarassa takārassa ṭha hoti. Puṭṭho, bhaṭṭho, yiṭṭho, anantarassātveva? Pucchitvā.

144. Sāsa vasa saṃsa sasā tho.

Etehi parassānantarassa tassa tha hoti, satthaṃ, vatthaṃ, pasatthaṃ, satthaṃ. Kathamanusiṭṭho (vuṭṭho) ti? ‘Tathanarānaṃ ṭaṭṭhaṇalā’ 1-52 ti ṭṭho, anantarassātveva? Sāsituṃ.

145. Dho dhahabhehi.

Dhakārahakārabhakārantehi kriyatthehi parassānantarassa tassa dha hoti. Vuddho, duddhaṃ, laddhaṃ.

146. Dahā ḍho.

Dahā parassānantarassa tassa ḍha hoti. Daḍḍho.

147. Bahassuma ca.

Bahā parassānantarassa tassa ḍho hoti, bahassuma ca ḍhasanniyogena. Buḍḍho.

148. Ruhādīhi ho ḷa ca.

Rahādīhi parassānantarassa tassa ha hoti ḷo cāntassa. Āruḷho, gūḷho, vūḷho, bāḷho, (ogāḷho), anantarassātveva? Ārohituṃ.

149. Muhā vā.

Muhā parassānantarassa tassa ha hoti vā ḷo cāntassa hasanniyogena. Mūḷho, muddho.

150. Bhidādito no ktaktavantūnaṃ.

Bhidādito paresaṃ ktaktavantūnaṃ tassa no hoti. Bhinno bhinnavā, chinno chinnavā, channo channavā, chinno khinnavā, uppanno uppannavā, sinno, sinnavā, sanno sannavā, pīno pīnavā, sūno sūnavā, dīno dīnavā, ḍīno ḍīnavā, līno līnavā, lūno lūnavā, ktaktavantūnanti kiṃ? Bhitti, chitti, bhettuṃ, chettuṃ.

151. Dātvinno.

Dāto paresaṃ ktaktavantūnaṃ tassa inno hoti. Dinno, dinnavā.

152. Kirādīhi ṇo.

Kirādīhi paresaṃ ktaktavantūnaṃ tassānantarassa ṇa hoti, kiṇṇo kiṇṇavā, puṇṇo puṇṇavā, khīṇo khīṇavā.

153. Tarādīhi riṇṇo.

Tarādīhi paresaṃ ktaktavantūnaṃ tassa riṇṇo hoti. Tiṇṇo tiṇṇavā, jiṇṇo jiṇṇavā, ciṇṇo ciṇṇavā.

154. Go sanjādīhi.

Bhanjādīhi paresaṃ ktaktavantūnaṃ tassānantarassa ga hoti. Bhaggo bhaggavā, laggo laggavā, nimuggo nimuggavā, saṃviggo saṃviggavā.

155. Susā kho.

Susā paresaṃ ktaktavantūnaṃ tassa kho hoti. Sukkho sukkhavā.

156. Pacā ko.

Pacā paresaṃ ktaktavantūnaṃ tassa ko hoti. Pakko pakkavā.

157. Mucā vā.

Mucā paresaṃ ktaktavantūnaṃ tassa ko vā hoti. Mukko mutto, mukkavā muttavā. ‘Sakko’ti ṇvādīsu siddhaṃ, ktaktavantūsu satto, sattāvātveva hoti.

158. Lopo vaḍḍhā ktissa.

Vaḍḍhā parassa ktissa tassa lopo hoti. Vaḍḍhi.

159. Kvissa.

Kriyatthā parassa kvissa lopo hoti, abhibhū.

160. Ṇiṇāpīnaṃ tesu.

Ṇiṇāpīnaṃ lopo hoti tesu ṇiṇāpīsu. Kārentaṃ payojayati kāreti kārāpayati.

161. Kvaci vikaraṇānaṃ.

Vikaraṇānaṃ kvaci lopo hoti. Udapādi, hanti.

162. Mānassa massa.

Kriyatthā parassa mānassa makārassa lopo hoti kvaci. Karāṇo, kvacīti kiṃ? Kurumāno.

163. Ūlasse.

Ñilāname hoti kvaci. Gahetvā, adenti, kvacitveva? Vapitvā.

164. Pyo vā tvāssa samāse.

Tvāssa vā pyo hoti samāse. Pakāro ‘‘pye sissā’’ ti 5-88 visesanattho. Abhibhūya, abhibhavitvā, samāseti kiṃ? Patvā, kvacāsamāsepi bahulādhikārā ‘lataṃ dantehi chindiya’.

165. Tuṃyānā.

Ktvāssa vā tuṃyānā honti samāse kvacci. Abhihaṭṭhuṃ abhiharitvā, anumodiyāna anumoditvā, asamāsepi bahulādhi kārā, daṭṭhuṃ disvā, esamappavisayatāñāpanattho yogavibhāgo.

166. Hanā racco.

Hanasmā parassa ktvāssa racco vā hoti samāse. Āhacca, āhanitvā.

167. Sāsādhikarā cacariccā.

Sāsādhīhi parā karā parassa ktvassa cacariccā honti yathākkamaṃ. Sakkacca sakkaritvā, asakkacca asakkaritvā, adhikicca adhikaritvā.

168. Ito cco.

Iiccasmā parassa ktvāssa cco vā hoti. Adhicca adhīyitvā, samecca sametvā.

169. Disā vānavā sa ca.

Disato ktvāssa vānavā honti vā disassa ca sa kāro taṃsanniyogena. Sassa savidhānaṃ pararūpabādhanatthaṃ. Disvāna, disvā passitvā, kathaṃ ‘nādaṭṭhā parato dosa’nti? Ñāpakā tvāssa valopo, evaṃ ‘laddhā dhana’nti ādīsu.

170. Ñi byañjanassa.

Kriyatthā parassa byañjanādippaccayassa ñi vā hoti. Bhuñjituṃ bhottuṃ, byañjanassāti kiṃ? Pācako.

171. Rā nassa ṇo.

Rantato kriyatthā parassa paccayanakārassa ṇo hoti. Araṇaṃ, saraṇaṃ.

172. Na ntamānatyādīnaṃ.

Rantato paresaṃ ntamānatyādīnaṃ nassa ṇo na hoti, karonto, kurumāno, karonti.

173. Gamayamisāsadisānaṃ vā cchaṅa.

Etesaṃ vā cchaṅa hoti ntamānatyādīsu. Gacchanto gacchamāno gacchati, yacchanno yacchamāno yacchati, icchanto icchamāno icchati acchanto acchamāno acchati, dicchanto dicchamāno dicchati, vāti kiṃ? Gamissati, vavatthitavibhāsā-yaṃ, tenāññesu ca kvaci-icchitabbaṃ icchā icchituṃ, acchitabbaṃ acchatuṃ, aññesañca yogavibhāgā-pavecchati.

174. Jaramarānamīyaṅa.

Etesamīyaṅa vā hoti ntamānatyādīsu. Jīyanto jīranto, jīyamāno jīramāno, jīyati jīrati, mīyanto maranto, mīyamāno maramāno, mīyati marati.

175. Ṭhāpānaṃ tiṭṭha pivā.

Ṭhāpānaṃ tiṭṭhapivā honti ntamānatyādīsu. Tiṭṭhanto, tiṭṭhamāno, tiṭṭhati, pivanto, pivamāno, pivati, vātvevi? Ṭhāti, pāti.

176. Gamavadadānaṃ ghammavajjadajjā.

Gamādīnaṃ ghammādayo vā honti ntamānatyādīsu. Ghammanto, gacchanto, vajjanto vadanto, dajjanto dadanto.

177. Karassa sossa kubbakurukayirā.

Karassa saokārassa kubbādayo vā honti ntamānatyādīsu. Kubbanto kayiranto karonto, kubbamāno kurumāno kayiramāno, karāṇo, kubbati kayirati karoti, kubbate kurute, kayirate, vavatthitavibhāsattā vādhikārassa bhiyyo mānaparacchakkesu kuru, kvacideva pubbachakke ‘agghaṃ kurutu, no bhavaṃ, sossāti vuttattā kattariyevime.

178. Gahassa gheppo.

Gahassa vā gheppo hoti ntamānatyādīsu. Gheppanto, gheppamāno, gheppati, vātveva? Gaṇhati.

179. Ṇo niggahītassa.

Gahassa niggahītassa ṇo hoti. Gaṇhitabbaṃ, gaṇhituṃ, gaṇhanto.

Itimoggallāne byākaraṇe vuttiyaṃ

Khādikaṇḍo pañcamo.