5. Visamavuttiniddesa-pañcamapariccheda

118. Na’ṭṭhakkharesu pādesu, snā’dimhā yo’ṇṇavā vattaṃ.

119. Samesu sindhuto jena, pathyāvattaṃ pakittitaṃ.

120. Ojesu jena sindhuto, ta’meva vīparītā’di.

121. Na,kāro ce jaladhito, capalāvatta’micce’taṃ.

122. Same lo sattamo yassā, vipulā piṅgalassa sā.

123.Setavassā’khilesupi.

124. Bhena’ṇṇavā bha’bbipulā.

125. Eva’maññā ro catutthā.

126. No’ṇṇavā ce navipulā.

127. To’ṇṇavā tathā’ññā siyā.

Vatta’ppabhedo.

128.

Nadissate’ttha yaṃ chandaṃ, payoge dissate yadi;

Visama’kkharapādaṃ taṃ, gāthā sāmaññanāmato.

Iti vuttodaye chandasi visamavutti niddeso nāma

Pañcamo paricchedo.