Namo tassa bhagavato arahato sammāsambuddhassa

Vuttodayaṃ

1. Saññāparibhāsāniddesa-paṭhamapariccheda

Ratanattayappaṇāma

1.

Nama’tthu jana santāna, tama santāna bhedino;

Dhammu’jjalanta rucino, munindo’dāta rocino.

Nimitta

2.

Piṅgalā’cariyādīhi, chandaṃ ya muditaṃ purā;

Suddhamāgadhikānaṃ taṃ, na sādheti yathicchitaṃ [ya’dicchitaṃ yati’cchitaṃ (ka.)].

Ganthaparimāṇa

3.

Tato māgadhabhāsāya, mattā,vaṇṇa,vibhedanaṃ;

Lakkhya lakkhaṇa saṃyuttaṃ, pasanna’ttha,pada,kkamaṃ.

Abhidhānādi

4.

Idaṃ vuttodayaṃ nāma, lokiya’cchandanissitaṃ;

Ārabhissa’mahaṃ dāni, tesaṃ sukhavibuddhiyā.

Gaṇasaṅketasaññā

5.

Sabbaglā mnā,’digalahū, bhyā’,majjha’nta garū jasā;

Majjha’ntalā ra,te’te’ṭṭha, gaṇā go garu,lo lahu.

Gaṇaniyama

6.

Bha,ja,sā sabbaga,lahū, pañci’me saṇṭhitā gaṇā;

Ariyādimhi viññeyyā, gaṇo idha catu’kkalo.

Garu,lahusarūpa

7.

Saṃyogā’di ca, dīgho ca, niggahītaparo ca, yo;

Garu, vaṅko, pādanto,vā, rasso’ñño mattiko lu’ju.

8.

Pare pādādisaṃyoge, yo pubbo garuka’kkharo;

Lahu sa kvaci viññeyyo, tadudāharaṇaṃ yathā.

9.

Dassanarasā’nubhāvane, nibaddhagedhā jinassa’yaṃ janatā;

Vimhayajananī saññata, kriyā nu kaṃ nā’nurañjayati.

10.

Viññeyyā lokato saññā, samuddo,su,rasādinaṃ;

Pādoñeyyo catutthaṃ’so, padacchedo yatī bhave.

11.

Sama,maḍḍhasamaṃ, vuttaṃ, visamaṃ cā’paraṃ tidhā;

Samā lakkhaṇato pādā, cattāro yassa taṃ samaṃ.

12.

Yassa’ntimena dutiyo, tatiyenā’dimo samo;

Ta’daḍḍhasama, maññaṃ tu, bhinna lakkhaṇa pādikaṃ.

13.

Pāda’mekakkharā’rabbha, yāva chabbīsata’kkharā;

Bhave pādehi taṃ chandaṃ, nānānāmo’ditaṃ tato.

14.

Daṇḍakā caṇḍavuṭṭhyā’di, pādehi chahi, tīhi tu;

‘Gāthā’ti ca paratthe’vaṃ, chando saññā pakāsitā.

15.

Anantaro’ditaṃ ca’ñña, metaṃ sāmañña nāmato;

‘Gāthā’icceva niddiṭṭhaṃ, munindavacane pana.

16.

Visesanāmato kiñci, gahetvā sabbatho’citaṃ;

Dassayissāma’haṃ te’ttha, nāmānā’vi bhavissare.

Iti vuttodaye chandasi saññāparibhāsā niddeso nāma

Paṭhamo paricchedo.