4. Aḍḍhasamavuttiniddesa-catutthapariccheda

107.

Visame yadi sā sa,la,gā same,

Bha,ttayato garukā vu’pacittaṃ.

108.

Bha,ttayato yadi gā dutamajjhā;

Yadi punare’va bhavanti na, jā jyā.

109.

Yadi sa,ttitayaṃ garuyuttaṃ,

Vegavatī yadi bha,ttitayā gā.

110.

To jo visame rato garū ce;

Smā jgā bhaddavirāja mettha go ce.

111.

Visame sa, jā sa,garu,yuttā;

Ketumatī same bha,ra,na,gā go.

112.

Ākhyānakī tā visame ja, gā go; (Indavajira)

Ja,tā ja,gā go tu same’tha pāde. (upendavajira)

113.

Ja,tā ja,gā go visame same tu; (Upendavajira)

Tā jo ga,gā ce viparītapubbā. (indavajira)

114.

Sa,sa,to sa,la,gā visame same;

Na,bha,bha,rā bhavate hariṇaplutā.

115.

Yadi na,na,ra,la,gā na,jā ja,rā,

Yadi ca tadā’paravatta micchati.

116.

Visama mupagatā na,nā ra,yā ce;

Na,ja,ja,ra,gā samake ca pupphitaggā.

Dvayaṃ midaṃ vetālīya’ppabhedo.

117.

Sā yavādikā matī ra,jā ra,jā tva,

Same same ja,rā ja,rā garū bhaveyyuṃ.

Iti vuttodaye chandasi aḍḍhasamavuttiniddeso nāma

Catuttho paricchedo.