6. Chappaccayavibhāga-chaṭṭhapariccheda

Patthāranaya

129.

Patthāre sabbage pāde, pubbagā’dho lpa’re samā;

Pubbe garu te ca mime, kattabbā yāva sabbalā.

Naṭṭhanaya

130.

Naṭṭhassa yo bhaveyya’ṅko, tasmiṃ lo’ddhikate same;

Visame tve’kasahite, bhaveyya’ddhikate garu.

Uddiṭṭhanaya

131.

Ekā’dinukkamena’ṅke, pubbādho dviguṇe likhe;

Missakehi lahuṭṭhehi, se’kehu’ddiṭṭhakaṃ bhave.

Sabbagalakriyanaya

132.

Vutta’kkhara samā saṅkhyā, likkhya seko’parū’pari;

Ekekahīna mekādi, nu’ṭṭhāne sabbagādikaṃ.

Vuttasaṅkhyānaya

133.

Garukriyā’ṅka sandohe, bhave saṅkhyā vimissite;

Uddiṭṭha’ṅka samāhāro, se’ko ve’maṃ samā’naye.

Vuttaaddhānaya

134.

Saṅkhyeva dviguṇe’kūnā, vitthārā’yāmasambhavā;

Vuttassa’ddha’ntarānañca, garulānañca aṅgulaṃ.

Iti vuttodaye chandasi chappaccayavibhāgo nāma

Chaṭṭho paricchedo.

Nigamana

135.

Sela’ntarā’yatana vāsika sīla’tthera,

Pādo garu gguṇagaru jjayataṃ mame’so;

Yassa ppabhāva’mavalamba maye’disopi,

Sampādito’bhimata siddhikaro parattho.

136.

Parattha sampādanato, puññenā’dhigatena’haṃ;

Parattha sampādanako, bhaveyyaṃ jāti jātiyaṃ.

137.

Avalokita mattena, yathā chappaccayā mayā;

Sādhitā sādhayante’va, micchitatthampi pāṇinoti.

Iti saṅgharakkhitamahāsāmittherena viracitaṃ

Vuttodayappakaraṇaṃ pariniṭṭhitaṃ.