19. Sabbagaṇavinicchaya

Ito paraṃ pavakkhāmi, sabbagaṇavinicchayaṃ;

Sotūnaṃ paṭubhāvatthaṃ, parame piṭakattaye.

Paccayādivibhāgehi, nayehi vividhehi taṃ;

Sukhaggāhāya sotūnaṃ, suṇātha mama bhāsato.

Tattha paṭhamo bhūvādigaṇo, dutiyo rudhādigaṇo, tatiyo divādigaṇo, catuttho svādiguṇo, pañcamo kiyādigaṇo, chaṭṭho gahādigaṇo, sattamo tanādigaṇo, aṭṭhamo curādigaṇo, imasmiṃ bhagavato pāvacane aṭṭhavidhā dhātugaṇā bhavanti. Etesu vikaraṇapaccayavasena –

Bhūvādito akāro ca, sānusāro rudhādito;

Akāro cevivaṇṇo ca, erokārameva ca.

Yapaccayo divādimhā, ṇu ṇā uṇā suvādito;

Kyādito pana yeva, ppaṇhā pana gahādito.

Oyirā tu tanādimhā, ṇe ṇayā ca curādito;

Aggahitaggahaṇena, paccayā dasa pañca ca.

Hiyyattanī sattamī ca, vattamānā ca pañcamī;

Catassetā pavuccanti, sabbadhātukanāmikā.

Etesu visayesveva, akāro suddhakattari;

Aññatra kha cha sādīhi, sahāpi cupalabbhati.

‘‘Bhavati hoti sambhoti, jeti jayati kīyati;

Ḍeti yāti iti eti, avati koti saṅkati.

Bhikkhati pivati pāti, vadeti vadati’’ iti;

Bhūvādidhāturūpāni, bhavantīti pakāsaye.

Rūpaṃ ‘‘rundhati rundhīti, rundheti puna rundhiti;

Sumbhoti’’ccādīrūpāni, rudhādīnti dīpaye.

‘‘Dibbati sibbati ceva, yujjati vijjati tathā;

Ghāyati hāyati’’ccādi, rūpamāhu divādinaṃ.

‘‘Suṇoti ca suṇāti ca, vuṇoti ca vuṇāti ca;

Pāpuṇāti hinotī’’ti, ādirūpaṃ suvādinaṃ.

‘‘Kināti ca jināti ca, dhunāti ca munāti ca;

Asnāti’’ccādirūpañca, kyādīnanti vibhāvaye.

‘‘Gheppati paṭiggaṇhāti, saṇhañca saṇhakoti ca;

Kaṇhaṃ taṇhā ca tiṇhuṇha’’-miccādi ca gahādinaṃ.

‘‘Tanoti ca karoti ca, kayirati sanoti ca;

Sakkota’ppoti pappoti’’-ccādirūpaṃ tanādinaṃ.

‘‘Coreti corayante ca, cinteti cintayanti ca;

Manteti’’ccādikañcāpi, rūpamāhu curādinaṃ.

Vikaraṇavasenevaṃ, rūpabhedo pakāsito;

Dhātūnaṃ dhātubhedādi-kusalassa matānugo.

Kiriyāya dhāraṇato, dhātavo ekadhā matā;

Dvidhāpi ca pavuccanti, sakammākammato pana.

Tattha sakammakā nāma, gamibhakkhādayā siyuṃ;

Ṭhāsādayo akammā ca, upasaggaṃ vinā vade;

Sakammakakammabhūto, divu iccādayo puna;

Gahetvāna tidhā honti, evañcāpi vibhāvaye.

Sakammake dvidhā bhitvā, ekakammadvikammato;

Akammakehi saddhiṃ te, tividhāpi bhavanti hi.

Akammakā rutāyeva, ekakammā gamādayo;

Honti dvikammakā nāma, duhikaravahādayo.

Sakammākammakattamhi, dhātūnamupasaggato;

Niyamo natthi so tasmā, na mayā ettha vuccati.

Ekaṭṭhānā gamiccādī, dviṭṭhānā bhūpacādayo;

Tiṭṭhānā svādayo evaṃ, ṭhānatopi tidhā matā.

Gupādayo niyogena, ākhyātatte savuddhikā;

Vaca turādayo na hi, vuddhikā kāritaṃ vinā;

Khi ji iccādayo dhātū, savuddhāvuddhikā matā;

Iti vuddhivasenāpi, tividho dhātusaṅgaho.

Aluttavikaraṇā ca, luttavikaraṇā tathā;

Luttāluttavikaraṇā, evampi tividhā siyuṃ.

Tatrāluttavikaraṇā, gami rudhi divādayo;

Pā bhādayo jiniccādī, kamato itare siyuṃ.

Suddhassarā ekassarā, tathānekassarāti ca;

Tidhā bhavanti yuyātā-pābhālādī karādayo.

Catudhādinayo cāpi, labbhamānavasena ca;

Gahetabbo nayaññūhi, yathāvuttānusārato.

Puna suddhassarā dhātū, ekassarā ca sattadhā;

Āivaṇṇauvaṇṇanta-eontavasā matā.

Avaṇṇivaṇṇuvaṇṇante-kārantānaṃ vasena ve;

Anekassaradhātū ca, sattadhāva pakittitā.

Evaṃ pannarasadhāpi, dhātūnamidha saṅgaho;

Tappabhedaṃ pakāseyyuṃ, iuiccādinā vidū.

Tatra ‘‘igatiyaṃ, i ajjhayane, u sadde’’ iccete suddhassarā dhātavo. Yā rā lā iccādayo ekassarā ākārantā. Khijiniiccādayo ekassarā ikārantā. iccādayo ekassarā īkārantā. Khu du ku iccādayo ekassarā ukārantā, bhū hū iccādayo ekassarā ūkārantā. Khe je se iccādayo ekassarā ekārantā. So iccādayo ekassarā okārantā.

Kara paca saṅgāma iccādayo anekassarā akārantā, omāiccādayo anekassarā ākārantā, saki iccādayo anekassarā ikārantā. Cakkhī iccādayo anekassarā īkārantā. Andhuiccādayo anekassarā ukārantā. Kakkhū iccādayo anekassarā ūkārantā. Gile mile iccādayo anekassarā ekārantāti evaṃ pannarasavidhena dhātusaṅgaho.

Atha tettiṃsavidhenapi dhātusaṅgaho bhavati. Kathaṃ?

Dhātū suddhassarā ceva, puna cekassarāpi ca;

Kakārantā khakārantā, gantā ghantā ca dhātavo.

Cakārantā chakārantā, jantā jhantā ca ñantakā;

Ṭakārantā ṭhakārantā, ḍantā ḍhantā ca ṇantakā.

Tantā ceva tathā thantā, dantā dhantā ca nantakā;

Pantā phantā bakārantā, bhantā mantā ca yantakā.

Rantā lantā vakārantā, santā hantā ca ḷantakā;

Iti tettiṃsadhā ñeyyo, dhātūnamidha saṅgaho.

Mate satthussa ḍhaṇaḷā, padādimhi na dissare;

Tenekassaradhātūsu, ḍhaṇaḷā na kathīyare.

Ikārantatikāranta-vasena tu yathārahaṃ;

Nāmaṃ sambhoti dhātūnaṃ, itippaccayayogato.

Pacibhikkhichidikhādi, karoti bhavati gami;

Gatigacchatihotīti, ādivohāramuddhare.

Evaṃ tettiṃsabhedehi gahitesu nikhilesu dhātūsu –

Sahahiṃsaīhavasā, sīhasaddagatiṃ vade;

Sahanato hananato, sīhoti hi garū vaduṃ.

Tathā hi sīho vātātapādiparissayampi sahati, ‘‘kiṃ me bahūhi ghāṭitehī’’ti attano gocaratthāya khuddake pāṇe agaṇhanto, ‘‘māhaṃ khuddake pāṇe visamagate saṅghātaṃ āpādesī’’ti anuddayavasena sahitabbe khuddakasattepi sahati. Hiṃsitabbe pana kāyūpapanne sūkaramahiṃsādayo satte hiṃsati, tasmāpi ‘‘sīho’’ti vuccati. Yathā pana kantanaṭṭhena ādiantavipallāsato takkaṃ vuccati, evaṃ hiṃsanaṭṭhenapi sīhoti veditabbo. Atha vā sabbiriyāpathesu daḷhavīriyattā suṭṭhu īhatīti sīho. Vuttañhi –

‘‘Yathā sīho migarājā, nisajjaṭṭhānacaṅkame;

Alīnavīriyo hoti, paggahitamano sadā’’ti.

Aparo nayo –

Sahanā ca hiṃsanā ca, tathā sīghajavattato;

Sīho iccapi bhāseyya, sakyasīhassa sāsane.

Vuttañhi suttanipātaṭṭhakathāyaṃ ‘‘saharā ca hananā ca sīghajavattā ca sīho’’ti.

Idāni tadatthuddhāro vuccate, sīhasaddo ‘‘sīho bhikkhave migarājā’’tiādīsu migarāje āgato. ‘‘Atha kho sīho senāpati yena bhagavā tenupasaṅkamī’’tiādīsu paññattiyaṃ. ‘‘Sīhoti kho bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā’’tiādīsu tathāgate. Tattha tathāgate sadisakappanāya āgato.

Etthetaṃ vuccati –

Sīhe paññattiyañcāpi, buddhe appaṭipuggale;

Imesu tīsu atthesu, sīhasaddo pavattati.

Rūpiruppatidhātūhi, rūpasaddagatiṃ vade;

‘‘Rūpayati ruppatī’’ti, vatvā nibbacanadvayaṃ.

Vuttañhetaṃ garūhi ‘‘rūpayatīti rūpaṃ, vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho’’ti. Vuttampi cetaṃ ‘‘rūpanti kenaṭṭhena rūpaṃ? Ruppanaṭṭhenā’’ti. Bhagavatā panetaṃ vuttaṃ ‘‘kiñca bhikkhave rūpaṃ vadetha, ruppatīti kho bhikkhave tasmā rūpanti vuccati. Kena ruppati, sītenapi ruppatī’’ti vitthāro. Atthuddhāro panassa heṭṭhā vuttova.

Pasavatemanatthena, dhātunā udinā pana;

Samuddasaddanipphattiṃ, vadeyya matimā naro.

Ettha hi samuddoti aṭṭhahi acchariyabbhutadhammehi samannāgatattā samuddati attasannissitānaṃ macchamakarādīnaṃ pītisomanassaṃ pasavati janetīti samuddo. Ayamasmākaṃ khanti. Aṭṭhakathācariyā pana ‘‘samuddanaṭṭhena samuddo, kiledanaṭṭhena tenamanaṭṭhenāti vuttaṃ hotī’’ti vadanti. Milindapañhe pana āyasmā nāgaseno ‘‘bhante nāgasena samuddo samuddoti vuccati, kena kāraṇena āpaṃ udakaṃ samuddoti vuccatī’’ti milindena raññā puṭṭho āha ‘‘yattakaṃ mahārāja udakaṃ, tattakaṃ loṇaṃ, yattakaṃ loṇaṃ, tattakaṃ udakaṃ, udakasamattā samuddoti vuccatī’’ti. Tadā raññā milindena ‘‘kallosi bhante nāgasenā’’ti vuttaṃ. Ettha hi samaṃ udakena loṇaṃ etthāti samuddoti nibbacanaṃ veditabbaṃ ‘‘nīloda’’ntiādīsu viya. Tattha bhadantanāgasenamatañca amhākaṃ matañca pakatisamuddaṃ sandhāya vuttattā na virujjhati, aṭṭhakathācariyānaṃ matampi ‘‘taṇhāsamuddo’’ti ca ‘‘samuddopeso’’ti ca āgatāni samuddasarikkhakāni ca taṇhācakkhusotādīni sandhāya vuttattā na virujjhatīti daṭṭhabbaṃ.

Khādadhātuvasā cāpi, khanudhātuvasena vā;

Khanito vāpi dhātumhā, dhāto khaṃpubbatopi vā;

Khandhasaddassa nipphattiṃ, saddakkhandhavidū vade.

Tattha ‘‘saṃkhittena pañcupādānakkhandhāpi dukkhā’’ti vacanato sayampi dukkhadhammoyeva samāno jātijarābyādhimaraṇadukkhādīhi anekehi dukkhehi khajjati khādiyatīti khandho, teheva dukkhehi khaññati avadāriyatītipi khandho, khaniyati parikhaññatītipi khandho, attena vā attaniyena vā tucchattā khaṃ suññākāraṃ dhāretītipi khandho, rūpakkhandhādi. Atthuddhārato pana –

Khandhasaddo rāsiguṇa-paṇṇattīsu ca rūḷhiyaṃ;

Koṭṭhāse ceva aṃse ca, vattatīti vibhāvaye.

Vuttañhetaṃ sammohavinodaniyaṃ vibhaṅgaṭṭhakathāyaṃ – khandhasaddo sambahulesu ṭhānesu nipatati rāsimhi guṇe paṇṇattiyaṃ rūḷhiyanti. ‘‘Seyyathāpi bhikkhave mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ ‘‘ettakāni udakāḷhakānī’ti vā ‘ettakāni udakāḷhakasatānī’ti vā ‘ettakāni udakāḷhakasahassānī’ti vā ‘ettakāni udakāḷhakasatasahassānī’ti vā, atha kho asaṅkhyeyyo appameyyo mahāudakakkhandhotveva saṅkhaṃ gacchatī’’tiādīsu hi rāsito khandho nāma. Na hi parittakaṃ udakaṃ udakakkhandhoti vuccati, bahukameva vuccati, tathā na parittakaṃ rajo rajakkhandho, na appamattakā gāvo gavakkhandho, na appamattakaṃ balaṃ balakkhandho, na appamattakaṃ puññaṃ puññakkhandhoti vuccati. Bahukameva hi rajo rajakkhandho, bahukā ca gavādayo gavakkhandho, balakkhandho, puññakkhandhoti vuccanti. ‘‘Sīlakkhandho samādhikkhandho’’tiādīsu pana guṇato khandho nāma. ‘‘Addasā khā bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna’’nti ettha paṇṇattito khandho nāma. ‘‘Yaṃ cittaṃ mano mānasaṃ…pe… viññāṇaṃ viññāṇakkhandho’’tiādīsu rūḷhīto khandho nāma. Svāyamidha rāsito adhippeto. Ayañhi khandhaṭṭho nāma piṇḍaṭṭho pūgaṭṭho ghaṭaṭṭho rāsaṭṭho, tasmā rāsilakkhaṇā khandhāti veditabbā. Koṭṭhāsaṭṭhātipi vattuṃ vaṭṭati. Lokasmiñhi iṇaṃ gahetvā codiyamānā ‘‘dvīhi khandhehi dassāma, tīhi khandhehi dassāmā’’ti vadanti. Iti koṭṭhāsalakkhaṇā khandhātipi vattuṃ vaṭṭati. Evamettha ‘‘rūpakkhandhoti rūparāsi rūpakoṭṭhāso, vedanākkhandhoti vedanārāsi vedanākoṭṭhāso’’ti iminā nayena attho veditabbo. ‘‘Khandhe bhāraṃ. Khandhato otāreti, mahāhanusabhakkhandho’’tiādīsu pana aṃso ‘‘khandho’’ti vuccati.

Āpubbayatato cāpi, āyūpapadato puna;

Tanuto tanito vāpi, āyatanaravo gato.

Vuttampi cetaṃ – āyatanato, āyānaṃ vā tananato, āyatassa ca nayanato āyatananti veditabbaṃ. Cakkhu rūpādīsu hi taṃtaṃdvārārammaṇā cittacetasikā dhammā sena sena anubhavanādikiccena āyatanti uṭṭhahanti ghaṭanti vāyamantīti vā vuttaṃ hoti. Te ca pana āyabhūte dhamme etāni tananti vitthārentīti vuttaṃ hoti. Idañca anamatagge saṃsāre pavattaṃ atīva āyataṃ saṃsāradukkhaṃ yāva na nivattati, tāva nayanti, pavattayantīti vuttaṃ hoti. Iti sabbepime dhammā āyatanato, āyānaṃ vā tananato, āyatassa ca nayanato āyatananti vuccanti.

Apica nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena āyatanaṃ veditabbaṃ. Tathā hi ‘‘loke issarāyatanaṃ vāsudevāyatana’’ntiādīsu nivāsaṭṭhānaṃ āyatananti vuccati. ‘‘Suvaṇṇāyatanaṃ rajatāyatana’’ntiādīsu ākaro, sāsane pana ‘‘manorame āyatane, sevanti naṃ vihaṅgamā’’tiādīsu samosaraṇaṭṭhānaṃ . ‘‘Dakkhiṇāpatho gunnaṃ āyatana’’ntiādīsu sañjātideso. ‘‘Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane’’tiādīsu kāraṇaṃ.

Cakkhuādīsu cāpi cittacetasikā dhammā nivasanti tadāyattavuttitāyāti cakkhādayo ca nesaṃ nivāsaṭṭhānaṃ. Cakkhādīsu te ākiṇṇā tannissitattā tadārammaṇattā cāti cakkhādayo ca nesaṃ ākaro. Cakkhādayo ca nesaṃ samosaraṇaṭṭhānaṃ tattha tattha dvārārammaṇavasena samosaraṇato. Cakkhādayo ca nesaṃ sañjātideso tannissayārammaṇabhāvena tattheva uppattito, cakkhādayo ca nesaṃ kāraṇaṃ tesaṃ abhāve abhāvato. Iti nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhenāti imehi kāraṇehi ete dhammā āyatananti vuccanti, tasmā yathāvuttenatthena cakkhu ca taṃ āyatanañcāti cakkhāyatanaṃ…pe… dhammā ca te āyatanañcāti dhammāyatananti evaṃ tāvettha atthato viññātabbo vinicchayoti. Iccevaṃ –

Nivāso ākaro ceva, jātideso ca kāraṇaṃ;

Samosaraṇaṭṭhānañca, vuccatā’yatanaṃ iti;

Vidividehi dhātūhi, akārapubbakehi vā;

Antavirahitasaddū-papadena junāpi vā.

Avijjāsaddanipphatti, dīpetabbā sudhīmatā.

Ettha pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho, taṃ avindiyaṃ vindatīti avijjā, tabbiparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti avijjā. Khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ, indriyānaṃ adhipatiyaṭṭhaṃ aviditaṃ karotīti avijjā. Dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotīti avijjā, antavirahite saṃsāre sabbabhavayonigativiññāṇaṭṭhitisattāvāsesu satte javāpetīti avijjā, paramatthato avijjamānesu itthipurisādīsu javati, vijjamānesupi khandhādīsu na javatīti avijjā.

Yaṃ pana aṭṭhakathāyaṃ ‘‘apica cakkhuviññāṇādīnaṃ vatthārammaṇapaṭiccasamuppādapaṭiccasamuppannā naṃ dhammānaṃ chādanatopi avijjā’’ti vuttaṃ, etaṃ na saddatthato vuttaṃ, atha kho avijjāya chādanakiccattā vuttaṃ. Tathā hi abhidhammaṭīkāyaṃ idaṃ vuttaṃ –

‘‘Byañjanatthaṃ dassetvā sabhāvatthaṃ dassetuṃ ‘apicā’tiādimāha, cakkhuviññāṇādīnaṃ vatthārammaṇāni ‘idaṃ vattu, idamārammaṇa’nti avijjāya ñātuṃ na sakkāti avijjā tappaṭicchādikā vuttā, vatthārammaṇasabhāvacchādanato eva avijjādīnaṃ paṭiccasamuppādabhāvassa, jarāmaraṇādīnaṃ paṭiccasamuppannabhāvassa ca chādanato paṭiccasamuppādapaṭiccasamuppannachādanaṃ veditabbanti. Tattha duggatigāmikammassa visesappaccayattā avijjā ‘avindiyaṃ vindatī’ti vuttā, tathā visesapaccayo vindanīyassa na hotīti ‘vindiyaṃ na vindatī’ti ca, attanissitānaṃ cakkhuviññāṇādīnaṃ pavattāpanaṃ uppādanaṃ āyatanaṃ, sammohabhāveneva anabhisamayabhūtattā ‘aviditaṃ aññātaṃ karoti, antavirahite javāpetī’ti vaṇṇāgamavipariyāyavikāravināsadhātuatthavisesayogehi pañcavidhassa niruttilakkhaṇassa vasena tīsupi padesu akāravikārajakāre gahetvā aññesaṃ vaṇṇānaṃ lopaṃ katvā jakārassa ca dutiyassa āgamaṃ katvā avijjāti vuttā’’ti.

Arahadhātuto ñeyyā, arahaṃsaddasaṇṭhiti;

Arārūpapadahana-dhātuto vāthavā pana.

Rahato rahito cāpi, akārapubbato idha;

Vuccate assa nipphatti, ārakādiravassitā.

Tathā hi arahanti aggadakkhiṇeyyattā cīvarādipaccaye arahati pūjāvisesañcāti arahaṃ. Vuttañca –

‘‘Pūjāvisesaṃ saha paccayehi,

Yasmā ayaṃ arahati lokanātho;

Atthānurūpaṃ arahanti loke,

Tasmā jino arahati nāmameta’’nti.

Tathā so kilesārayo maggena hanīti arahaṃ. Vuttañca –

‘‘Yasmā rāgādisaṅkhātā, sabbepi arayo hatā;

Paññāsatthena nāthena, tasmāpi arahaṃ mato’’ti.

Yañcetaṃ avijjābhavataṇhāmayanābhiṃ puññādiabhisaṅkhārāraṃ jarāmaraṇanemiṃ āsavasamudayamayena akkhena vijjhitvā vibhavarathe samāyojitaṃ anādikālappavattaṃ saṃsāracakkaṃ, tassa so bodhimaṇḍe vīriyapādehi sīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakaraṃ ñāṇaparasuṃ gahetvā sabbe are hanītipi arahaṃ. Vuttañca –

‘‘Arā saṃsāracakkassa, hatā ñāṇāsinā yato;

Lokanāthena tenesa, arahanti pavuccatī’’ti.

Tathā attahitaṃ parahitañca paripūretuṃ sammā paṭipajjantehi sādhūhi dūrato rahitabbā pariccajitabbā parihātabbāti rahā, rāgādayo pāpadhammā, na santi etassa rahāti arahaṃ. ‘‘Araho’’ti vattabbe okārassa sānusāraṃ akārādesaṃ katvā ‘‘arahaṃ’’nti vuttaṃ. Āha ca –

‘‘Pāpadhammā rahā nāma, sādhūhi rahitabbato;

Tesaṃ suṭṭhu pahīnattā, bhagavā arahaṃ mato’’ti.

Atha vā khīṇāsavehi sekkhehi kalyāṇaputhujjanehi ca na rahitabbo na pariccajitabbo, te ca bhagavāti arahaṃ. Āha ca –

‘‘Ye ca sacchikatadhammā,

Ariyā suddhagocarā;

Na tehi rahito hoti,

Nātho tenā’rahaṃ mato’’ti.

Rahoti ca gamanaṃ vuccati, natthi etassa raho gamanaṃ gatīsu paccājātīti arahaṃ. Āha ca –

‘‘Raho vā gamanaṃ yassa, saṃsāre natthi sabbaso;

Pahīnajātimaraṇo, arahaṃ sugato mato’’ti.

Pāsaṃsattā vā bhagavā arahaṃ. Akkharacintakā hi pasaṃsāyaṃ arahasadaṃ vaṇṇenti. Pāsaṃsabhāvo ca bhagavato anaññasādhāraṇo yathābhuccaguṇādhigato sadevake loke suppatiṭṭhito. Iti pāsaṃsattāpi bhagavā arahaṃ. Āha ca –

‘‘Guṇehi sadiso natthi, yasmā loke sadevake;

Tasmā pāsaṃsiyattāpi, arahaṃ dvipaduttamo’’ti.

Imāni nibbacanāni ‘‘araha pūjāyaṃ, hana hiṃsāyaṃ, raha cāge, rahi gatiya’’nti imesaṃ dhātūnaṃ vasena idha vuttāni kilesehi ārakattā ‘‘araha’’nti ca pāpakaraṇe rahābhāvā ‘‘araha’’nti ca asappurisānaṃ ārakā dūreti ‘‘araha’’nti ca sappurisānaṃ ārakā āsanneti ‘‘araha’’nti ca. Nibbacanāni pana dhātusaddanissitāni na hontīti idha na gahitāni. Pasaṃsā pana atthato pūjā evāti ‘‘araha pūjāya’’nti dhātussa attho bhavituṃ yuttoti idha amhehi gahitā, aṭṭhakathācariyehi tu arahasaddassa labbhamānavasena sabbepi atthā gahitā dhātunissitā ca adhātunissitā ca. Kathaṃ? –

Ārakattā hatattā ca, kilesārīna so muni;

Hatasaṃsāracakkāro, paccayādīna cāraho;

Na raho karoti pāpāni, arahaṃ tena vuccatīti.

Ṭīkācariyehipi tatheva gahitā. Kathaṃ? –

Ārakā mandabuddhīnaṃ, ārakā ca vijānataṃ;

Rahānaṃ suppahīnattā, vidūnamaraheyyato;

Bhavesu ca rahābhāvā, pāsaṃsā arahaṃ jinoti.

Yathā pana arahaṃsaddassa, evaṃ arahāsaddassāpi nibbacanāni veditabbāni.

Supubbagamito ceva, supubbagaditopi ca;

Dhīro sugatasaddassa, nipphattiṃ samudīraye.

Ettha hi sugatoti sobhanaṃ gataṃ etassāti sugato, sundaraṃ ṭhānaṃ gatoti sugato, sammā gatoti sugato, sammā ca gadatīti sugatoti dhātunissitaṃ atthaṃ gahetvā saddanipphatti kātabbā. Vuttañhi aṭṭhakathāsu –

‘‘Sobhanagamanattā , sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā ca gadattā sugato. Gamanampi hi gatanti vuccati, tañca bhagavato sobhanaṃ parisuddhamanavajjaṃ. Kiṃ pana tanti? Ariyamaggo, tenesa gamanena khemaṃ disaṃ asajjamāno gatoti sobhanagamanattā sugato’’tiādi.

Bhagasaddūpapadato, vanuto vamutopi ca;

Bhagavāsaddanipphattiṃ, pavade aññathāpi vā.

Atrimāni nibbacanāni – bhagasaṅkhātā lokiyalokuttarasampattiyo vani bhaji sevīti bhagavā. Somanassakumārattabhāvādīsu carimattabhāve ca bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami uggiri kheḷapiṇḍaṃ viya anapekkho chaḍḍayīti bhagavā. Atha vā nakkhattehi samaṃ pavattattā bhagasaṅkhāte sineruyugandharauttarakuruhimavantādibhājanaloke vami, tannivāsitattāvāsasamatikkamanato tappaṭibaddhachandarāgappahānena pajahīti bhagavāti.

Paradhātuvasā vāpi, parūpapadatopi vā;

Muto tathā majato ca, mayato munato mito.

Puna mitoti etehi, dhātūhi khalu sattahi;

Vade paramasaddassa, nipphattiṃ jinasāsane.

Uttamavācīparama-saddena saha aṭṭhahi;

Padehi pāramīsaddaṃ, vade taddhitapaccayiṃ.

Pārasaddūpapadato, majatopi mutotha vā;

Mayato vā munato vā, mito vā punapi mito.

Etehi chahi dhātūhi, mahāpurisavācakaṃ;

Pāramīsaddamīrenti, tato pāramitāravaṃ.

Ettha tāva uttamatthavācakaparamasaddavasena pāramīnibbacanaṃ kathessāma. Tato paradhātuvasena, tato parasaddūpapadamudhātādivasena tato pārasaddūpapadamajadhātādivasena.

Dānasīlādiguṇavisesayogena sattuttamatāya paramā. Mahābodhisattā bodhisattā, tesaṃ bhāvo, kammaṃ vā pāramī, dānādikriyā. Atha vā parati pāleti pūreti cāti paramo, dānādīnaṃ guṇānaṃ pālako pūrako ca bodhisatto, paramassa ayaṃ, paramassa vā bhāvo, kammaṃ vā pāramī, dānādikriyā. Atha vā paraṃ sattaṃ attani mavati bandhati guṇavisesayogenāti paramo, paraṃ vā adhikataraṃ majjati sujjhati kilesamalatoti paramo, paraṃ vā seṭṭhaṃ nibbānaṃ mayati gacchatīti paramo, paraṃ vā lokaṃ pamāṇabhūtena ñāṇavisesena idhalokaṃ viya munāti paricchindatīti paramo, paraṃ vā ativiya sīlādiguṇagaṇaṃ attano santāne minoti pakkhipatīti paramo, paraṃ vā attabhūtato dhammakāyato aññaṃ paṭipakkhaṃ vā tadanatthakaraṃ kilesacoragaṇaṃ mināti hiṃsatīti paramo, mahāsatto, paramassa ayaṃ, paramassa vā bhāvo, kammaṃ vā pāramī, dānādikriyā.

Aparo nayo – pāre nibbāne majjati sujjhati, satte ca majjeti sodhetīti pāramī, mahāpuriso, tassa bhāvo, kammaṃ vā pāramitā. Pāre nibbāne satte mavati bandhati yojeīti pāramī, pāraṃ vā nibbānaṃ mayati gacchati, satte ca māyeti gametīti pāramī, munāti vā pāraṃ nibbānaṃ yāthāvato, tattha vā satte minoti pakkhipatīti pāramī, kilesāriṃ vā sattānaṃ pāre nibbāne mināti hiṃsatīti pāramī, mahāpuriso, tassa bhāvo, kammaṃ vā pāramitā, dānādikriyāva. Iminā nayena pāramīnaṃ saddattho veditabbo.

Karadhātuvasā vāpi, kiradhātuvasena vā;

Kaṃsaddūpapadarudhi-dhātuto vāpi dīpaye;

Karuṇāsaddanipphattiṃ, mahākaruṇasāsane.

Tattha karuṇāti paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā. Kirati paradukkaṃ vikkhipatīti karuṇā. Kaṃ vuccati sukhaṃ, taṃ rundhati vibādhati kāruṇikaṃ na sukhāpetītipi karuṇā.

Vidividhavidadhātu-vasena paridīpaye;

Vijjāsaddassa nipphattiṃ, saddanipphattikovido.

Tattha vijjāti vindiyaṃ kāyasucaritādiṃ vindati yāthāvato upalabhatīti vijjā. Tamokhandhādipadālanaṭṭhena vā attano paṭipakkhaṃ vijjhatīti vijjā. Tato eva attano visayaṃ viditaṃ karotītipi vijjā.

Medhadhātuvasā ceva, medhādhātūhi ca dvidhā;

Medhāsaddassa nipphattiṃ, medhāvī samudīraye.

Tattha medhāti sammohaṃ medhati hiṃsatīti medhā. Pāpake vā akusale dhamme medhati hiṃsatītipi medhā. Atha vā –

‘‘Paññā hi seṭṭhā kusalā vadanti,

Nakkhattarājāriva tārakānaṃ;

Sīlaṃ siriñcāpi satañca dhammo,

Anvāyikā paññavato bhavantī’’ti

Vacanato pana medhati sīlena siriyā satañca dhammehi saha gacchati, na ekikā hutvā tiṭṭhatītipi medhā. Aparo nayo – sukhumampi atthaṃ dhammañca khippameva meti ca dhāreti cāti medhā, ettha metīti gaṇhātīti attho. Tathā hi aṭṭhasāliniyaṃ vuttaṃ ‘‘asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā’’ti.

Ranjadhātuvasā ceva, rāpubbatiratopi ca;

Rattisaddassa nipphattiṃ, saddatthaññū vibhāvaye.

Ranjanti sattā etthāti ratti, rā saddo tiyyati chijjati etthāti ratti, sattānaṃ saddassa vūpasamakāloti attho.

 māne iti soanta, kammanīti cubhohi tu;

Dhātūhi māsasaddassa, nipphattiṃ samudīraye.

Tathā hi sattānaṃ āyuṃ mānanto viya siyati antaṃ karotīti māso, cittamāsādayo dvādasa māsā. Seyyathidaṃ? Citto visākho jeṭṭho āsāḷho sāvaṇo bhaddo assayujo kattiko māgasiro phusso māgho phagguṇoti. Tatra citto māso ‘‘rammako’’ti vuccati. ‘‘Yathāpi rammake māse, bahū pupphanti vārijā’’ti pāḷi dissati. Bhaddo pana ‘‘poṭṭhapādo’’ti vuccati.

Atha vā māsoti aparaṇṇavisesassapi suvaṇṇamāsassapi nāmaṃ. Tattha aparaṇṇaviseso yathāparimite kāle asiyati bhakkhiyatīti māso, itaro pana ‘‘mama ida’’nti masiyati āmasiyati gaṇhiyatīti māsoti vuccati.

Saṃpubbavadacarehi, saṃvacchararavassa tu;

Nipphattiṃ samudīreyya, sakyasīhassa sāsane.

Tathā hi taṃ taṃ sattaṃ dhammappavattiñca saṅgamma vadanto viya carati pavattatīti saṃvaccharo.

Bhidibhikkhidhātuvasā , atha vā bhayavācakaṃ;

Bhīsaddaṃ purimaṃ katvā, ikkhadhātuvasena ca;

Bhikkhusaddassa nipphattiṃ, kathayeyya vicakkhaṇo.

Tathā hi kilese bhindatīti bhikkhu. Chinnabhinnapaṭadharotipi bhikkhu. Bhikkhanasīlotipi bhikkhu. Saṃsāre bhayaṃ ikkhati, ikkhanasīloti vā bhikkhu.

Sadabhidīhi dhātūhi, sabbhisaddagatiṃ vade;

Sappurise ca nibbāne, esa saddo pavattati.

Atrimāni nibbacanāni – sīdanasabhāve kilese bhindatīti sabbhi, sappuriso, yo ‘‘ariyo’’tipi ‘‘paṇḍito’’tipi vuccati. Apica sīdanasabhāvā kilesā bhijjanti etthāti sabbhi, nibbānaṃ, yaṃ ‘‘rāgakkhayo’’tiādināmaṃ labhati. Tathā hi saṃyuttaṭṭhakathāyaṃ vuttaṃ ‘‘yasmā nibbānaṃ āgamma sīdanasabhāvā kilesā bhijjanti, tasmā taṃ sabbhīti vuccatī’’ti.

Etthetaṃ vadāma –

‘‘Yasmā nibbānamāgama, saṃsīdanasabhāvino;

Klesā bhijjanti taṃ tasmā, sabbhīti amataṃ’bravu’’nti.

Brūdhātusadadhātūhi, bhisisaddassa sambhavaṃ;

Guṇehi brūhitā dhīrā, porāṇācariyā’bravuṃ.

Tathā hi bravantā ettha sīdantīti bhisīti bhisisaddassa sambhavaṃ porāṇā kathayiṃsu.

Sukhadhātuvasā cāpi, supubbakhādatopi vā;

Supubbakhanuto vāpi, sukhasaddagatiṃ vade.

Sukhanti hi sukhayatīti sukhaṃ. Yassuppajjati, taṃ sukhitaṃ karotīti attho. Suṭṭhu dukkhaṃ khādatītipi sukhaṃ. Suṭṭu dukkhaṃ khanatītipi sukhaṃ.

Dukkhadhātuvasā cāpi, dupubbakhādatopi vā;

Dupubbakhanuto vāpi, dukkhasaddagatiṃ vade.

Dukkhanti hi dukkhayatīti dukkhaṃ. Yassuppajjati, taṃ dukkhitaṃ karotīti attho. Duṭṭhu sukhaṃ khādatītipi dukkhaṃ. Duṭṭhu sukhaṃ khanatītipi dukkhaṃ. Atha vā dvidhā sukhaṃ khanatītipi dukkhaṃ.

Gandhadhātuvasā cāpi, gamudhātuvasena vā;

Gamudhādhātuto vāpi, gandhasaddagatiṃ vade.

Tathā hi gandhayatīti gandho, attano vatthuṃ sūcayati ‘‘idaṃ sugandhaṃ, idaṃ duggandha’’nti pakāseti, paṭicchannaṃ, vā pupphaphalādiṃ ‘‘idamettha atthī’’ti pesuññaṃ karonto viya ahosīti attho. Atha vā gandhayati chindati manāpagandho sugandhabhāvena duggandhaṃ, amanāpagandho ca duggandhabhāvena sugandhanti gandho. Ettha pana gandhasaddassa chedanavācakatte –

‘‘Atijātaṃ anujātaṃ, puttamicchanti paṇḍitā;

Avajātaṃ na icchanti, yo hoti kulagandhano’’ti

Ayaṃ pāḷi nidassanaṃ. Vāyunā vā nīyamāno gacchatīti gandho. Kaccāyanasmiñhi ‘‘khādāmagamānaṃ khandhandhagandhā’’ti khādaamagamiiccetesaṃ dhātūnaṃ yathākkamaṃ khandha andhagandhādesā vuttā. Atha vā gacchanto dhariyate soti gandho. Vuttañhetaṃ bhadantena buddhadattācariyena veyyākaraṇena niruttinayadassinā ‘‘dhariyatīti gacchanto, gandho sūcanatopi vā’’ti.

Rasadhātuvasā ceva, ramāsadhātutopi ca;

Rasasaddassa nipphattiṃ, āhu dhammarasaññuno.

Rasoti hi rasanti taṃ assādentīti raso, ramantā taṃ asantītipi raso. Vuttampi cetaṃ ‘‘ramamānā na’santīti rasoti paridīpito’’ti. Tatrāyamattho – devamanussādayo sattā yasmā ramamānā naṃ dhammajātaṃ asanti bhakkhanti, tasmā taṃ dhammajātaṃ raso nāmāti niruttaññūhi paridīpitoti. Padacchedo pana evaṃ veditabbo –

Naṃ asanti na santīti, padacchedo siyā tahiṃ;

Kammakārakabhāvena, attho hi tattha icchito.

Iti vuttānusārena, avuttesu padesupi;

Yathārahaṃ nayaññūhi, nayo neyyo susobhano.

Dhātucintāya ye muttā, anipphannāti te matā;

Te cāpi bahavo santi, pītalohitakādayo;

Nipphanne api dhātūhi, sadde dhagāitiādayo;

Anipphannaṃva pekkhanti, gavādividhibhedato.

Tathā hi ‘‘gacchatīti go’’, iti vuttapadaṃ puna;

Anipphannaṃ karitvāna, ‘‘gāvo’’ iccādikaṃbravuṃ.

Ekantena anipphannā, saddā viḍūḍabhādayo;

Dhāturūpakasaddā ca, ‘‘pabbatāyati’’ādayo.

Seyyathidaṃ? ‘‘Viḍūḍabho, tisso, yevāpano, pītaṃ, lohitaṃ’’ iccevamādīni nāmikapadāni anipphannāni bhavanti. ‘‘Nīlaṃ, pītaṃ, yevāpanako’’ iccādīni pana nīlavaṇṇe pītavaṇṇe. Ke re ge saddeti dhātuvasena āgatattā nīlatīti nīlaṃ, pītatīti pītaṃ, ye vā pana itivacanena bhagavatā kiyate kathiyateti yevāpanakoti nibbacanamarahantīti nipphannānīti vattabbāni. Keci panettha vadeyyuṃ ‘‘nanu nīlati pītatītiādīni kriyāpadāni tepiṭake buddhavacane na dissantī’’ti? Kiñcāpi na dissanti, tathāpi etarahi avijjamānā purāṇabhāsā esāti gahetabbāni. Yathā hi ‘‘nāthatīti nātho’’ti ettha kiñcāpi ‘‘nāthatī’’ti kriyāpadaṃ buddhavacane na dissati, tathāpi nātha yācanopatāpissariyāsīsanesūti dhātuno diṭṭhattā aṭṭhakathācariyā gaṇhiṃsuyeva, evaṃ sampadamidaṃ daṭṭhabbaṃ. Na hi kriyāpadaparihīno dhātu vucceyya.

Kiñca bhiyyo – yathā ‘‘yāva byāti nimīsati, tatrāpi rasatibbayo’’ti jātakapāḷiyaṃ imasmiṃ buddhuppāde devamanussānaṃ vohārapathe asañcarantaṃ purāṇabhāsābhūtaṃ ‘‘byātī’’ti kriyāpadampi dissati, tathā ‘‘nīlati, pītatī’’tiādīhipi purāṇabhāsābhūtehi kriyāpadehi bhavitabbaṃ. Tattha yāva byātīti yāva ummīsati. Ayañhi tasmiṃ kāle vohāro, yasmiṃ kāle bodhisatto cūḷabodhi nāma paribbājako ahosi. Yathā pana viḍūḍabhasaddādayo dhātuvasena anipphannā nāma vuccanti, tathā ‘‘pabbatāyati, samuddāyati, cicciṭāyati, dhūmāyati, duddubhāyati, mettāyati, karuṇāyati, mamāyati’’ iccevamādayo ca ‘‘chattīyati, vatthīyati, parikkhārīyati, dhanīyati, paṭīyati’’ iccevamādayo ca ‘‘atihatthayati, upavīṇayati, daḷhayati, pamāṇayati, kusalayati, visuddhayati’’ iccevamādayo ca dhātuvasena anipphannāyeva nāma vuccanti.

Tattha ‘‘pabbatāyatī’’tiādīsu saṅgho pabbatamiva attānamācarati pabbatāyati, evaṃ samuddāyati. Saddo cicciṭamiva attānamācarati cicciṭāyati. Vatthu dhūmamiva attānamācarati dhūmāyati. Saddo duddubhaiti ācarati duddubhāyati, bhikkhu mettāyati, tathā karuṇāyati. ‘‘Mama ida’’nti gaṇhati mamāyati. Achattaṃ chattamiva ācarati chattīyati. Aputtaṃ puttamiva ācarati puttīyati, sissaṃ ācariyo, attano pattamicchati pattīyati. Evaṃ vatthīyati, parikkhārīyati, cīvarīyati, dhanīyati, paṭīyati. Hatthinā atikkamati atihatthayati. Vīṇāya upagāyati upavīṇayati. Daḷhaṃ karoti vīriyaṃ daḷhayati. Pamāṇaṃ karoti pamāṇayati. Kusalaṃ pucchati kusalayati. Visuddhā hoti ratti visuddhāyati.

Tatrāyaṃ padamālā – ‘‘pabbatāyati, pabbatāyanti. Pabbatāyasi, pabbatāyatha. Pabbatāyāmi, pabbatāyāmā’’ti iminā nayena aṭṭhannaṃ vibhattīnaṃ vasena sesaṃ sabbaṃ yojetabbaṃ, evaṃ ‘‘samuddāyati, chattīyatī’’tiādīsu. Tatra kāritavasenapi ‘‘pabbatāyantaṃ payojayati pabbatāyati, puttiyantaṃ payojayati puttīyati’’ iccādi padasiddhi bhavati. Ayaṃ pana padamālā – pabbatāyati, pabbatāyanti. Pabbatāyasi. Sesaṃ yojetabbaṃ. Iccevaṃ dhātuvasena nipphannānipphannapadāni vibhāvitāni.

Idāni dhātugaṇalakkhaṇaṃ, adhātulakkhaṇaṃ, kāritapaccayayogaṃ, sakāritekakammadvikammatikammapadaṃ, ūhanīyarūpagaṇaṃ, dhātūnaṃ ekagaṇikadvigaṇikategaṇikapadaṃ, suddhakattuhetukattupadarūpaṃ, kammabhāvapadarūpaṃ, ekakāritadvikāritapadaṃ, akāritadvikammakapadañca sabbametaṃ yathārahaṃ kathayāma.

Tatra sabbadhātukanissite suddhakattuppayoge suddhassaradhātuto vā ekassarato vā anekassarato vā apaccayassa parabhāvo bhūvādigaṇalakkhaṇaṃ sāmaññalakkhaṇavasena, visesalakkhaṇavasena pana ākhyātatte ikārantānekassaradhātuto saha apaccayena niccaṃ niggahītāgamanañca nāmikatte niggahītāgamanamattañca bhūvādigaṇalakkhaṇaṃ. Ākyātatte kattari dhātūhi apaccayena saddhiṃniyatavasena niggahītāgamanaṃ rudhādigaṇalakkhaṇaṃ sāmaññalakkhaṇavasena, visesalakkhaṇavasena pana ākhyātatte kattari dhātūhi ivaṇṇekārokārapaccayehi saddhiṃ niyatavasena niggahītāgamanañca nāmakatte aniyatavasena niggahītāgamanamattañca rudhādigaṇalakkhaṇaṃ. Kattari dhātūhi ādesalābhālābhino yapaccayassa parabhāvo divādigaṇalakkhaṇaṃ. Kattari dhātūhi yathārahaṃ ṇu ṇā uṇāpaccayānaṃ parabhāvo svādigaṇalakkhaṇaṃ. Kattari dhātūhi paccayassa parabhāvo kiyādigaṇalakkhaṇaṃ. Kattari dhātūhi ākhyātatte appakatarappayogavasena nāmikatte pacurappayogavasena ppaṇhāpaccayānaṃ parabhāvo gahādigaṇalakkhaṇaṃ. Kattari dhātūhi yathāsambhavaṃ oyirappaccayānaṃ parabhāvo tanādigaṇalakkhaṇaṃ. Ākhyātatte kattari dhātūhi sabbathā ṇeṇayappaccayānaṃ parabhāvo curādigaṇalakkhaṇaṃ sāmaññalakkhaṇavasena, visesalakkhaṇavasena pana ākhyātatte ikārantadhātuto saha ṇe ṇayapaccayehi niccaṃ niggahītāgamanañca nāmikatte niggahītāgamanamattañca curādigaṇalakkhaṇaṃ. Gaṇasūcakānaṃ paccayānamaparattaṃ adhātulakkhaṇaṃ. Iti dhātugaṇalakkhaṇamadhātulakkhaṇaṃ vibhāvitaṃ.

Kāritapaccayassa yoge ‘‘ṇe ṇayo ṇāpe ṇāpayo cā’’ti ime cattāro kāritapaccayā.

Ṇe ṇayāsuṃ uvaṇṇantā,

Ādantā pacchimā duve;

Sesato caturodve vā,

Ṇayoyeva adhātuto.

Tatra sāveti, sāvayati. Bhāveti, bhāvayati, obhāseti, obhāsayati. Imāni kārite uvaṇṇantadhāturūpāni.

Dāpeti , dāpayati. Hāpeti, hāpayati. Nhāpeti, nhāpayati. Nahāpeti, nahāpayati. Ākārantadhāturūpāni.

Soseti, sosayati. Sosāpeti, sosāpayati. Ghosāpeti, ghosāpayati. Akārantadhāturupāni.

Maggo saṃsārato lokaṃ ñāpeti, ñāpayati. Idhāturūpāni niggacchāpetīti etesamattho. Imāni hi nipubbāya idhātuyā vasena sambhūtāni hetukatturūpāni. Tathā hi suddhakattubhāvena maggo sayaṃ ñāyati, saṃsārato niggacchatīti ñāyoti vuccati.

Pāveti, pāvayati, udhāturūpāni. Vadāpetīti etesamattho. Imāni hi papubbāya udhātuyā vasena sambhūtāni hetukatturūpāni. Tathā hi ‘‘yo ātumānaṃ sayameva pāvā’’ti suddhakattupadaṃ āhaccabhāsitaṃ dissati.

Khepeti, khepayati. Kaṅkheti, kaṅkhayati, kaṅkhāpeti, kaṅkhāpayati. Ācikkhāpeti, ācikkhāpayati. Ivaṇṇantadhāturūpāni.

Khiyeti, khiyayati. Milāyeti, milāyayati. Ekārantadhāturūpāni.

Siyeti, siyayati. Okārantadhāturūpāni.

Pabbatāyāyati, puttiyāyati. Adhātunissitāni rūpāni. Iminā nayena sesāni avuttānipi rūpāni sakkā viññātuṃ viññunā pāḷinayaññunāti vitthāro na dassito. Iti kāritapaccayayogo saṅkhepena vibhāvito.

Idāni sakāritekakammādīni brūma –

Akammakā ekakammā, dvikammā vāpi honti hi;

Kāritapaccaye laddhe, sakammā ca dvikammakā.

Sayaṃ sodheti so bhūmiṃ, sodhāpeti paremahiṃ;

Naraṃ kammaṃ kārayati, viññeyyaṃ kamato idaṃ.

Dvikammikā sambhavanti, tikammā ettha dīpaye;

‘‘Issaro sevakaṃ gāmaṃ, ajaṃ nāyeti’’ iccapi.

‘‘Naro narena vā gāmaṃ, ajaṃ nāyeti’’iccapi;

Kammatthadīpakaṃyeva, karaṇaṃ ettha icchitaṃ.

Iti sakāritekakammādīni vibhāvitāni.

Idāni ūhanīyarūpagaṇaṃ brūma – hoti, bhoti, sambhoti, idaṃ bhūvādirūpaṃ. Sumbhoti, parisumbhoti, idaṃ rudhādigūpaṃ. Nindati, vinindati, bandhati, idaṃ bhūvādirūpaṃ. Chindati, bhindati, rundhati, idaṃ rudhādirūpaṃ. Deti, neti, vadeti, anveti, idaṃ bhūvādirūpaṃ. Rundheti, paṭirundheti, idaṃ rudhādirūpaṃ. Buddheti, palibuddheti, idaṃ curādirūpaṃ. Jayati, sayati, palāyati, milāyati, gāyati, idaṃ bhūvādirūpaṃ. Hāyati, sāyati, nhāyati, idaṃ divādirūpaṃ. Kathayati, cintayati, bhājayati, idaṃ curādirūpaṃ. Gabbati, pagabbati, idaṃ bhūvādirūpaṃ. Kubbati, krubbati, idaṃ tanādirūpaṃ. Hinoti, cinoti, idaṃ svādirūpaṃ. Tanoti, sanoti, karoti, idaṃ tanādirūpaṃ. Cinteti, cintayati, idaṃ katturūpañceva hetukatturūpañca. Kanteti, kantayati, idaṃ hetukatturūpameva. Bhakkheti, bhakkhayati, vādeti, vādayati, idaṃ suddhakatturūpañceva hetukatturūpañca. Miyyatīti kattupadañceva kammapadañca. Bhāvethāti bahuvacanañceva ekavacanañca. Saṃyamissanti anāgatavacanañceva atītavacanañca. Anusāsatīti ākhyātañceva nāmikañca. Gacchaṃ vidhamaṃ nikkhaṇanti nāmikañceva ākhyātañca. Ettha ākhyātatte gacchanti anāgatavacanaṃ, vidhamanti atītavacanaṃ, nikhaṇanti parikappavacanaṃ, sabbaṃ vā etaṃ padaṃ anāgatādhivacanantipi vattuṃ vaṭṭateva. Iminā nayena aññānipi ūhanīyapadāni nānappakārato yojetabbāni. Imāni padāni dubbiññeyyavisesāni mandabuddhīnaṃ sammohakarāni ācariyapācariye payirupāsitvā vedanīyānīti ūhanīyarūpagaṇo vibhāvito.

Idāni ekagaṇikādīni vadāma – dhā dhāraṇe, bhūvādigaṇikavasenāyaṃ ekagaṇikā sakammikā dhātu. Bhagavā sakalalokassa hitaṃ dadhāti vidadhāti, puriso atthaṃ saṃvidheti, nidhiṃ nidheti, imāni suddhakattari bhavanti. ‘‘Saṃvidhāpeti, vidhāpetī’’ti imāni hetukattari bhavanti. Kamme pana bhāve ca ‘‘anuvidhīyatī’’tiādīni bhavanti. Tathā hi kamme ‘‘nidhi nāma nidhīyatī’’ti ca ‘‘dhīyati dhapiyatīti dheyya’’nti ca rūpāni dissanti. Tattha kamme ‘‘kammaṃ sattehi anuvidhiyyati, kammāni sattehi anuvidhiyyanti. Bho kamma tvaṃ sattehi anuvidhiyyasi, ahaṃ kammaṃ sattehi anuvidhiyyāmī’’tiādinā yojetabbaṃ. Bhāve pana ‘‘satto dukkhaṃ anuvidhiyyati, sattā dukkhaṃ anuvidhiyyanti, to satta tvaṃ dukkhaṃ anuvidhiyyasī’’ti yojetabbaṃ. Ayaṃ nayo ativiya sukhumo pāḷinayānukūlo.

Nāmikapadatte ‘‘dhātū’’tiādīni bhavanti. Tattha dhātūti salakkhaṇaṃ dadhāti dhāretīti dhātu. Aṭṭhakathāsu pana ‘‘salakkhaṇadhāraṇato dukkhavidhānato dukkhadhānato ca dhātū’’ti vuttaṃ. Dhātūti pathavīdhātādidhātuyo. Tattha salakkhaṇadhāraṇatoti yathā titthiyaparikappito pakati attāti evamādiko sabhāvato natthi, na evametā, etā pana salakkhaṇaṃ sabhāvaṃ dhārentīti dhātuyo . Dukkhavidhānatoti dukkhassa vidahanato. Etā hi dhātuyo kāraṇabhāvena vavatthitā hutvā yathā ayalohādidhātuyo ayalohādianekappakāraṃ saṃsāradukkhaṃ vidahanti. Dukkhadhānatoti anappakassa dukkhassa vidhānamattato avasavattanato, taṃ vā dukkhaṃ etāhi kāraṇabhūtāhi sattehi anuvidhīyati, tathāvihitañca taṃ etesveva dhīyati ṭhapiyati, evaṃ dukkhadhānato dhātuyo. Apica nijjīvaṭṭho dhātavoti gahetabbaṃ. Tathā hi bhagavā ‘‘cha dhātuyosaṃ bhikkhu puriso’’tiādīsu jīvasaññāsamūhanatthaṃ dhātudesanaṃ akāsīti. Yo pana tattha amhehi bhāvaṭṭhāne ‘‘satto dukkhaṃ anuvidhiyyatī’’ti tipurisamaṇḍito ekavacanabahuvacaniko paṭhamāvibhattippayogo vutto. So –

‘‘Dūsito giridattena, hayo sāmassa paṇḍavo;

Porāṇaṃ pakatiṃ hitvā, tassevānuvidhiyyatī’’ti ca

‘‘Mātā hi tava irandhati, vidhurassa hadayaṃ dhaniyyatī’’ti ca ‘‘te saṃkilesikā dhammā pahīyissantī’’ti ca imāsaṃ pāḷīnaṃ vasena sārato paccetabbo. Tattha paṇḍavo nāma asso giridattanāmakassa assagopakassa pakatiṃ anuvidhiyyati anukarotīti attho. Ettha ca yadi kattupadaṃ icchitaṃ siyā, ‘‘anuvidadhātī’’ti pāḷi vattabbā siyā. Yadi kammapadaṃ icchitaṃ siyā, ‘‘paṇḍavenā’’ti tatiyantaṃ kattupadaṃ vattabbaṃ siyā, evaṃ avacanena ‘‘anuvidhiyyatī’’ti idaṃ bhāvapadanti siddhaṃ. Na kenaci ettha vattuṃ sakkā ‘‘divādigaṇe kattari vihitayapaccayassa vasena vuttaṃ idaṃ rūpa’’nti, dhādhātuyā divādigaṇe appavattanato, ekantabhūvādigaṇikattā ca. Dutiyappayoge pana yadi kattupadaṃ icchitaṃ siyā, ‘‘dhanute’’ti pāḷi vattabbā siyā. Yadi kammapadaṃ icchitaṃ siyā, ‘‘dhātuyā’’ti vattabbaṃ siyā . Evaṃ avacanena ‘‘dhaniyyatī’’ti idampi bhāvapadanti siddhaṃ. Ettha ‘‘dhaniyyatīti pattheti, icchatīti attho’’ti aṭṭhakathāyaṃ vuttaṃ. ‘‘Dhanu yācane’’ti dhātu esā ekantena tanādigaṇeyeva vattati. Tatiyappayoge ‘‘pahīyissantī’’ti yadi bhūvādigaṇe ‘‘hā cāge’’ti dhātuyā rūpaṃ siyā, kattari ‘‘pajahissantī’’ti rūpaṃ siyā, ‘‘kasmā no pajahissatī’’ti ettha viya. Kammapadaṃ pana ‘‘pajahiyissantī’’ti siyā. Yasmā ‘‘pahīyissantī’’ti idaṃ divādigaṇe ‘‘hā parihāniya’’nti dhātuyā rūpattā ‘‘pahāyissantī’’ti kattupadarūpaṃ siyā ‘‘ājañño kurute vegaṃ, hāyanti tattha vaḷavā’’ti akammakassa kattupadarūpassa dassanato, tasmā ‘‘pahāyissantī’’ti avatvā ‘‘pahīyissantī’’ti vacanena yapaccayo bhāve vattatīti ñāyati.

Keci panettha vadeyyuṃ ‘‘so pahīyissati. Te saṃkilesikā dhammā pahīyissanti. Rūpaṃ vibhaviyyati. Aggijāhi pubbeva bhūyate’tiādīsu yapaccayo kammeyeva vihito, na bhāve. Kammakattuvasena hi ime payogā daṭṭhabbā, sayameva pīyate pānīyaṃ, sayameva kaṭo kariyateti payogā viyā’’ti. Taṃ na, evañhi sati ‘‘pajahiyissantī’’tiādīni sakammakadhāturūpāni vattabbāni ‘‘pīyate kariyate’’ti rūpāni viya. Ettha pana bhāvaṭṭhāne kattuno ṭhitabhāvo heṭṭhā nānappakārena dassitoti na vutto. Ye saddasatthe mataṃ gahetvā sāsanikā garū bhāve adabbavuttino bhāvassekattā ekavacanameva, tañca paṭhamapurisasseva ‘‘bhūyate devadattena devadattena sampattiṃ anubhavananti attho’’ti payogañca tadatthayojanañca vadanti. Tesaṃ taṃ vacanaṃ pāḷiyā, aṭṭhakathādīhi ca na sameti, tasmā yathāvuttoyevattho āyasmantehi dhāretabbo.

Jara roge. Jarati, jariyyati. Jaravayohāniyaṃ. Jīrati, jiyyati. Imā dvepi bhūvādi gaṇikavasena ekagaṇikā. Tāsaṃ ayaṃ sādhāraṇarūpavibhāvanā. ‘‘Yena ca santappati, yena ca jariyyatī’’tiādi. Tattha yena ca jariyyatīti yena tejogatena kupitena ayaṃ kāyo ekāhikādijararogena jariyyati jarati. Atha vā yena ca jariyati yena ayaṃ kāyo jīrati indriyavekalyataṃ balakkhayaṃ palitavalitādiñca pāpuṇāti.

Mara pāṇacāge. Bhūvādigaṇikoyaṃ akammako ca. Satto marati, miyyati. Kiñcāpi ayaṃ dhātu ‘‘mara pāṇacāge’’ti vacanato sakammako viya dissati, tathāpi ‘‘putto marati. Kicchaṃ vatāyaṃ loko āpanno jāyati ca jiyyati ca miyyati cā’’ti evamādīnaṃ kammarahitappayogānaṃ dassanato akammakoyevāti daṭṭhabbaṃ. Atthayojanānayena pana maratīti pāṇaṃ cajatīti kammaṃ ānetvā kathetuṃ labbhati. ‘‘Marati, miyatī’’ti imāni suddhakattupadāni, ‘‘satto sattaṃ māreti, mārayati, mārāpeti, mārāpayatī’’ti imāni kāritapadasaṅkhātāni hetukattupadāni. Ettha ca yo amataṃ sattaṃ maraṇaṃ pāpeti, so vadhako māreti mārayati mārāpeti mārāpayatīti ca vuccati. Satto sattehi māriyati mārāpiyatīti imāni kammapadāni. Bhāvapadamappasiddhaṃ. Evamaññatrāpi pasiddhatā ca appasiddhatā ca upaparikkhitabbā.

Khāda bhakkhaṇe. Ayaṃ pana bhūvādigaṇikavasena ekagaṇiko sakammako dhātu. Khādati, saṅkhādati, imāni suddhakattupadāni . Puriso purisena purisaṃ vā pūvaṃ khādeti khādayati khādāpeti khādāpayati, imāni hetukattupadāni. Ettha ca yo akhādantaṃ khādantaṃ vā khādāhīti payojeti, so khādāpako khādeti khādayati khādāpeti khādāpayatīti ca vuccati. Khajjati, saṃkhajjati, saṅkhādiyati. Imāni kammapadāni. Atrapanāyaṃ pāḷi ‘‘atītaṃ pāhaṃ addhānaṃ rūpena khajjiṃ, seyyathāpāhaṃ etarahi paccuppannena rūpena khajjāmi. Ahañceva kho pana anāgataṃ rūpaṃ abhinandeyyaṃ, anāgatenapāhaṃ rūpena khajjeyyaṃ, seyyathāpetarahi khajjāmī’’ti. Bhāvapadaṃ na labbhati sakammakattā imassa dhātussa. Bhūvādigaṇo. Ayaṃ nāmadhātu ekantarudhādigaṇikoti appasiddho.

Divādigaṇe tā pālane. Lokaṃ tāyati santāyati. Imāni sakammakāni suddhakattupadāni. Hetukattupadaṃ pana kammapadañca bhāvapadañca appasiddhāni.

Sudha saṃsuddhiyaṃ. Cittaṃ sujjhati visujjhati. Imāni akammakāni suddhakattupadāni. Sodheti, sodhayati, sodhāpeti, sodhāpayati, imāni hetukatturūpāni. Ettha ca yo asuddhaṃ ṭhānaṃ suddhaṃ karoti, so sodhako sodheti, sodhayatīti vuccati, esa nayo aññatrāpi īdisesu ṭhānesu. Yo pana asuddhaṭṭhānaṃ sayaṃ asodhetvā ‘‘tvaṃ sodhehī’’ti aññaṃ payojeti, so sodhāpako sodhāpeti sodhāpayatīti vuccati. Esa nayo aññatrāpi īdisesu ṭhānesu. Tathā hi ‘‘kāreti, kārayati, kārāpeti, kārāpayatī’’tiādīsu ayaṃ nayo na labbhati, evaṃ labbhamānanayo ca alabbhamānanayo ca sabbattha upaparikkhitabbo. Imā panettha pāḷiyo –

‘‘Paccantadesavisaye, nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā’’ti ca

‘‘Maggaṃ sodhemahaṃ tadā’’ti ca. Imā hi pāḷiyo sahatthā sodhanaṃ sandhāya vuttā. ‘‘Āyasmā pilindavaccho rājagahe pabbhāraṃ sodhāpeti leṇaṃ kattukāmo’’ti pana pāḷi, ‘‘kiṃ bhante thero kārāpetī’’ti, ‘‘pabbhāraṃ mahārāja sodhāpemi leṇaṃ kattakāmo’’ti ca pāḷi. Imā parehi sodhāpanaṃ sandhāya vuttā. ‘‘Kassa sodhiyati maggo’’ti idaṃ kammapadaṃ, bhāvapadaṃ pana appasiddhaṃ. Iminā nayena yāva curādigaṇā yojetabbaṃ.

Dvigaṇikatte subha sobhe. Sobhati vatāyaṃ puriso. Subha pahāre. Yo no gāvova sumbhati sumbhoti iccapi dissati. ‘‘Sumbhotī’’ti ca kaccāyanamate rūpaṃ, imāni kattupadāni. Nagaraṃ sobheti, sobhayati. Puriso purise coraṃ sumbheti, sumbhayati, sumbhāpeti, sumbhāpayati. Imāni hetukattupadāni. Kammabhāvapadāni labbhamānālabbhamānavasena yathāsambhavaṃ yojetabbāni. Bhūvādirudhādigaṇikarūpāni.

Paca pāke. Puriso bhattaṃ pacati. Nerayiko niraye paccati. Kammaṃ paccati. Bhattaṃ paccati. Pāramiyo paripaccanti. Phalāni paripaccanti, pakkāni hontīti attho. Garavo pana –

Ñāṇayuttavaraṃ tattha, datvā sandhiṃ tihetukaṃ;

Pacchā paccati pākānaṃ, pavatte aṭṭhake duveti ca –

‘‘Asaṅkhāraṃ sasaṅkhāra-vipākāni na paccatī’’ti ca evaṃ pacatipadassa dvigaṇikarūpassa sakammakattaṃ icchanti. Evaṃ pana sāṭṭhakathe tepiṭake buddhavacane kuto labbhā. Tepiṭake hi buddhavacane ‘‘kappaṃ nirayamhi paccati. Yāva pāpaṃ na paccati. Nirayamhi apacci so’’ti evaṃ akammakattaṃyeva dissati. Ettha vadeyyuṃ ‘‘nanu paca pāke’ti ayaṃ dhātu sakammako, tena ‘paccatī’ti padassa divādigaṇikarūpassapi sato sakammakattaṃ yujjati, tasmāyeva ‘paccati pākānaṃ pavatte aṭṭhake duve’tiādīsu vutta’’nti. Ettha vuccate – yathā ‘‘chidi dvidhākaraṇe, bhidi vidāraṇe’’ti dhātūnaṃ rudhādigaṇe pavattānaṃ ‘‘rukkhaṃ chindati, bhittiṃ bhindatī’’ti rūpapadānaṃ sakammakattepi sati divādigaṇaṃ pattānaṃ tesaṃ dhātūnaṃ ‘‘udakaṃ chijjati, ghaṭo bhijjatī’’ti rūpapadāni akammakāniyeva bhavanti, yathā bhūvādigaṇe pavattassa pacadhātussa ‘‘bhattaṃ pacatī’’ti rūpapadassa sakammakattepi sati divādigaṇaṃ pattassa ‘‘niraye paccati, kammāni vipaccantī’’ti rūpapadāni akammakāniyeva bhavanti.

Athāpi vadeyyuṃ ‘‘nanu ca bho yathā ‘āsavehi cittāni vimucciṃsū’ti ettha ‘‘āsavato cittāni vimucciṃsū’ti ca ‘āsavehi kattubhūtehi cittāni vimucciṃsū’ti ca evaṃ divādigaṇikassa dhātussa ‘vimucciṃsū’ti rūpapadassa akammakattañca sakammakattañca bhavati, tathā ‘niraye paccati, kammāni vipaccantī’ti ca akammakattenapi bhavitabbaṃ. ‘Paccati pākānaṃ pavatte aṭṭhake duve, asaṅkhāraṃ sasaṅkhāravipākāni na paccatī’ti sakammakattenapi bhavitabba’’nti. Akammakatteneva bhavitabbaṃ, na sakammakattena, ‘‘paccati pākāna’’ntiādinā vuttappayogānaṃ ‘‘āsavehi cittāni vimucciṃsū’’ti payogena asamānattā. Tathā hettha ‘‘vimucciṃsū’’ti padaṃ kammarahitakattuvācakayapaccayantampi bhavati kattusahitakammavācakayapaccayantampi. ‘‘Vimucciṃsū’’ti imassa hi padassa kammarahitayapaccayavantattā ‘‘āsavehī’’ti karaṇavacanaṃ apādānakārakavācakaṃ bhavati. ‘Cittānī’’ti paccattavacanaṃ pana kattukārakavācakaṃ bhavati. Tathā ‘‘vimucciṃsū’’ti padassa kattusahitakammavācakattā ‘‘āsavehī’’ti karaṇavacanaṃ kattukārakavācakaṃ bhavati. ‘‘Cittānī’’ti paccattavacanaṃ pana kammakārakavācakaṃ bhavati. Ayaṃ nayo ‘‘paccati pākāna’’ntiādinā vuttappayogesu na labbhati. Tathā hi tattha paccattavacanaṃ kattāraṃ vadati, upayogavacanaṃ kammaṃ vadatīti daṭṭhabbaṃ. Kārite ‘‘puriso purisena purisaṃ vā bhattaṃ pāceti pācayati pācāpeti pācāpayatī’’ti ca, ‘‘anante bodhisambhāre, paripācesi nāyako’’ti dassanato pana ‘‘paripāceti, paripācayatī’’ti ca rūpāni bhavanti. Imāni hetukattupadāni. Kamme – yaññadattena odano paccate, bhāvapadaṃ appasiddhaṃ. Imāni bhūvādidivādigaṇikarūpāni. Iminā nayena aññānipi dvigaṇikarūpāni yojetabbāni.

Tegaṇikatte su pasave. Hetuphalaṃ savati, pasavati. Su savane. Saddho dhammaṃ suṇoti, suṇāti. Su hiṃsāyaṃ. Yodho paccāmittaṃ sunāti. Imāni yathākkamaṃ bhūvādisvādikiyādigaṇikāni kattupadāni. Tathā hetunā phalaṃ saviyyati, unnādasaddo pathavīundriyasaddo viya suyyati. Yodhena paccamitto suniyyati. Imāni kammapadāni. Bhāvapadaṃ na labbhati sakammakattā imesaṃ dhātūnaṃ. Iminā nayena aññānipi tegaṇikarūpāni upaparikkhitvā yojetabbāni. Atra panāyaṃ nayavibhāvanā –

Bhvādirudhādikā dhātū, svādidivādikā tathā;

Rudhādikadivādiṭṭhā, bhūvādikacurādikā.

Bhūvādikagahādiṭṭhā, bhvādisvādikiyādikā;

Evamādippabhedehi, vitthārentu vicakkhaṇā.

Iccevaṃ saṅkhepato yathārahaṃ ekagaṇikadvigaṇikategaṇikavasena suddhakattuhetukattukammabhāvapadāni ca sakāritekakammāni ca sakāritadvikammāni ca sakāritatikammāni ca dassitāni.

Idāni ekakāritadvikāritapadānaṃ vacanokāso anuppatto, tasmā taṃ vadāma. So antakammani. Arahattamaggo mānaṃ siyati, kammaṃ pariyosiyati. Imāni tāva suddhakattupadāni. Ettha mānaṃ siyatīti mānaṃ samucchindati. Kammaṃ pariyosiyatīti kammaṃ nipphajjati. Pari ava iccupasaggavasena hi idaṃ padaṃ akammakaṃ bhavati, attho pana ‘‘pariyosānaṃ gacchatī’’ti sakammakavasena gahetabbo. Attanā vippakataṃ attanā pariyosāpeti. Idamekaṃ kāritaṃ hetukattupadaṃ. Ettha pana pariava iccupasaggavasena akammakabhūtassa sodhātussa laddhakāritapaccayattā ekakammameva sakāritapadaṃ bhavati. Attanā vippakataṃ parehi pariyosāvāpeti. Idaṃ dvikāritaṃ hetukattupadaṃ. Ettha ca pana pari ava iccupasaggavasena akammakabhūtassa sodhātussa laddhakāritapaccayadvayattā dvikammakaṃ sakāritapadaṃ bhavati. ‘‘Pariyosāvāpetī’’ti idampi pari ava pubbasmā sodhātumhā ṇāpe ṇāpe iti paccayadvayaṃ katvā avasaddassokārañca katvā tato yakārāgamañca anubandhaṇakāralopañca paṭhamapaccaye pakārassa vakārañca dvīsu ca ṭhānesu pubbasaralopaṃ katvā nipphajjatīti daṭṭhabbaṃ.

Idāni tā pāḷiyo atthantaraviññāpanatthaṃ āhaccadesitākārena ekato kathayāma – ‘‘attanā vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Attanā vippakataṃ parehi pariyosāvāpeti, āpatti saṅghādisesassā’’ti ettha ‘‘bhikkhū’’ti hetukattupadaṃ ānetabbaṃ. Attanā vippakatanti ettha ca attanāti vippakaraṇakriyāya kattukārakavācakaṃ karaṇavacanaṃ. Vippakatanti kammakārakavācakaṃ upayogavacanaṃ. Attanā pariyosāpetīti ettha pana attanāti abyayapadabhūtena sayaṃsaddena samānatthaṃ vibhatyantapatirūpakaṃ abyayapadaṃ, sayaṃsaddasadisaṃ vā tatiyāvibhatyantaṃ abyayapadaṃ. Tathā hi ‘‘attanā pariyosāpetī’’ti vuttavacanassa ‘‘sayaṃ pariyosāpetī’’ti attho bhavati ‘‘attanā ca pāṇātipātī’’tiādīsu viya. Parehi pariyosāvāpetīti ettha pana parehīti kammakārakavācakaṃ karaṇavacananti gahetabbaṃ, ‘‘sunakhehipi khādāpentī’’ti ettha ‘‘sunakhehī’’ti padaṃ viya. Ettha hi yathā ‘‘rājāno coraṃ sunakhe khādāpentī’’ti upayogavasena attho bhavati, tathā ‘‘bhikkhu attanā vippakataṃ pare jane pariyosāvāpetī’’ti upayogavasena attho bhavati. Evaṃ imasmiṃ acchariyabbhutanayavicitte bhagavato pāvacane dvikāritapaccayavantampi padamatthīti sārato paccetabbaṃ. Ayaṃ nayo sukhumo sāsane ādaraṃ katvā āyasmantehi sādhukaṃ manasi kātabbo. Yassa hi atthāya idaṃ pakaraṇaṃ karimha, na ayaṃ attano mati, atha kho pubbācariyānaṃ santikā laddhattā tesaññeva matīti daṭṭhabbaṃ.

Idāni akāritadvikammikapadānaṃ vacanokāso anuppatto, tasmā tāni kathayāma, tāni ca kho dhātuvasena evaṃ veditabbāni savinicchayāni. Seyyathidaṃ?

Duhikaravahipucchi, yāci bhikkhi ca nibrūti;

Bhaṇivadivacibhāsi, sāsidahināthadhātu.

Rudhi ji cipabhutīti, ye te dvikammakā dhīrā;

Pavadumapi viyuttā, kāritappaccayehi ca.

Apādānādike pubba-vidhimhā sahime’bravuṃ;

Upayogavacanassa, nimittanti sanantanā.

Ete duhādayo dhātū, tikammāpi bhavanti tu;

Kāritappaccaye laddhe, iti ācariyā’bravuṃ.

Tatrimāni udāharaṇāni – gavaṃ payo duhati gopālako. Gāviṃ khīraṃ duhati gopāladārako. Tattha payoti upayogavacanaṃ, ‘‘yaso laddhā na majjeyyā’’ti ettha ‘‘yaso’’ti padamiva. Manogaṇikassa hi īdisampi upayogavacanaṃ hoti aññādisampi. Issaro gopālaṃ gavaṃ payo duhāpeti. Gopālena gāvo khīraṃ duhitā. Gohi payo duhatīti ettha apādānavisayattā dvikammakabhāvo natthi. ‘‘Visāṇato gavaṃ duhaṃ, yattha khīraṃ na vindatī’’ti ettha pana apādānavisayattepi gavāvayavabhūtassa visāṇassa visuṃ gahitattā ‘‘gavaṃ khīraṃ duhanto’’ti dvikammikabhāvo labbhatīti daṭṭhabbaṃ. Duhino payogoyaṃ.

Karotissa payoge kaṭṭhamaṅgāraṃ karoti, suvaṇṇaṃ kaṭakaṃ karoti, sace je saccaṃ bhaṇasi, adāsiṃ taṃ karomi. Ettha ca aṅgāraṃ karotīti pariccattakāraṇavasena vuttaṃ. Kaṭṭhañhi aṅgārabhāvassa kāraṇaṃ, aṅgāre kate kāraṇabhūtassa kaṭṭhassa kaṭṭhabhāvo vigacchati. Kaṭakaṃ karotīti idaṃ apariccattakāraṇavasena vuttaṃ. Suvaṇṇañhi kaṭakabhāvassa kāraṇaṃ, kaṭake katepi kārakabhūtassa suvaṇṇassa suvaṇṇabhāvo na vigacchati, atha kho visesantaruppattibhāvena sampajjati. Adāsiṃ taṃ karomīti idaṃ pana ṭhānantaradānavasena vuttaṃ ‘‘uparājaṃ mahārājaṃ karomī’’ti ettha viya. Tattha ‘‘issaro purisena purisaṃ vā kaṭṭhamaṅgāraṃ kāreti. Tathā suvaṇṇaṃ kaṭakaṃ kāretī’’ti tikammikappayogopi daṭṭhabbo. Tathā ‘‘brahmadatto rajjaṃ kāretī’’ti, ‘‘brahmadatte rajjaṃ kārente’’ti dvikammakappayogo.

Ettheke vadeyyuṃ ‘‘nanu ca bho ettha ekameva kammaṃ dissati, kenāyaṃ payogo dvikammikappayogo hotī’’ti. Kiñcāpi ekameva dissati, tathāpi atthato dveyeva kammāni dissantīti gahetabbaṃ. Tathā hi brahmadatto rajjaṃ kāretīti ettha brahmadatto attano rājabhāvaṃ mahājanena kārayatīti attho. Evaṃ pana atthe gahite ‘‘rajjaṃ kārehi bhaddante, kiṃ araññe karissasī’’tiādīsupi tvaṃ attano rājabhāvaṃ amhehi kārāpehi, attānaṃ rajje abhisiñcāpehi, mayaṃ taṃ rajje abhisiñcitukāmāti attho samatthito bhavati.

Brahmadatte rajjaṃ kārenteti etthāpi brahmadatte attano rājabhāvaṃ mahājanena kārayanteti attho bhavati. Sāsanasmiñhi kāritavisaye karaṇavacanaṃ upayogatthaññeva dīpeti, tasmā atthato dveyeva kammani dissantīti vadāma. Ayamattho abhidhammaṭīkāyaṃ cakkhundriyādinibbacanatthavibhāvanāya dīpetabbo. Tathā hi abhidhammaṭīkāyaṃ idaṃ vuttaṃ ‘‘cakkhudvāre indattaṃ kāretīti cakkhudvārabhāve taṃdvārikehi attano indabhāvaṃ paramissarabhāvaṃ kārayatīti attho. Tañhi te rūpaggahaṇe attānaṃ anuvatteti, te ca taṃ anuvattantī’’ti. Yadi pana karadhātu dvikammako, evaṃ sante ‘‘brahmadatto rajjaṃ kāretī’’tiādīsu laddhakāritapaccayattā ‘‘kāretī’’tiādīhi padehi tikammakehiyeva bhavitabbanti? Na, niyamābhāvato, tādisassa ca payogassa vohārapathe anāgatattā.

Kaṭṭhaṃ purisena aṅgāraṃ kataṃ. Suvaṇṇaṃ kammārena kaṭakaṃ kataṃ, dāsī sāmikena adāsiṃ katā, evampettha dvikammakappayogā veditabbā. Suvaṇṇena kaṭakaṃ karotīti ettha hi visesanatthe pavattakaraṇavisayattā dvikammikabhāvo na labbhatīti daṭṭhabbaṃ. Ayaṃ nayo aññatrāpi upaparikkhitvā yathāsambhavaṃ netabbo. Karotissa payogoyaṃ.

Vahiādīnaṃ payoge rājapurisā rathaṃ gāmaṃ vahanti. Ayaṃ rājā maṃ nāmaṃ pucchati. Parābhavantaṃ purisaṃ, mayaṃ pucchāma gotamaṃ. Āyasmā upāli āyasmatā mahākassapena vinayaṃ puṭṭho. Devadatto rājānaṃ kambalaṃ yācati. Te maṃ asse ayācisuṃ. Dhanaṃ taṃ tāta yācati. Brāhmaṇo nāgaṃ maṇiṃ yācati. Nāgo maṇiṃ yācito brāhmaṇena brahmunā āyācito dhammadesanaṃ bhagavā. Tāpaso kulaṃ bhojanaṃ bhikkhati. Ajaṃ gāmaṃ neti. Ajo gāmaṃ nīto. Mutto campeyyako nāgo, rājānaṃ etadabravi.

Ettha rājānanti mukhyato kammaṃ vuttaṃ. Etanti guṇato. Tathā rājānanti akathitakammaṃ vuttaṃ. Etanti kathitakammaṃ. Esa nayo aññatrāpi upaparikkhitvā yathārahaṃ yojetabbo. Evameva ‘‘brūhi bhagavā’’tiādīsu sampadānavisayattā dvikammakabhāvo na labbhati. Bhikkhu mahārājānaṃ dhammaṃ bhaṇati. Yaṃ maṃ bhaṇasi sārathi. Yaṃ maṃ vadati. Bhagavantaṃ etadavoca. Pitā puttaṃ bhāsati. Yaṃ maṃ tvaṃ anusāsasi. Sakyā kho pana ambaṭṭha rājānaṃ okkākaṃ pitāmahaṃ dahanti. Bhagavā bhikkhū taṃ taṃ hitapaṭipattiṃ nāthati. Gāvo vajaṃ rundhati gopālako. Dhutto dhuttajanaṃ dhanaṃ jināti. Ettha ca ‘‘kamanuttaraṃ ratnavaraṃ jināmā’’ti puṇṇakajātakapāḷi nidassanaṃ. Tatthāyamattho ‘‘mayaṃ janindā kataraṃ rājānaṃ anuttaraṃ ratnavaraṃ jināmā’’ti. Iṭṭhakāyo pākāraṃ cinoti vaḍḍhakī. Aññānipi yojetabbāni.

Ettha keci puccheyyuṃ ‘‘gandhakuṭiṃ padakkhiṇaṃ karoti, buddhaṃ saraṇaṃ gacchāmi. Upāsakaṃ maṃ bhavaṃ gotamo dhāretū’ti payogesu kiṃ dvikammakabhāvo labbhatī’’ti? Ettha vuccate – ‘‘gandhakuṭiṃ padakkhiṇaṃ karotī’’ti ettha na labbhati guṇaguṇīnaṃ vasena gahitattā. ‘‘Buddhaṃ saraṇaṃ gacchāmī’’ti etthāpi na labbhati ‘‘saraṇaṃ iti gacchāmī’’ti itisaddalopavasena vuttattā. Tathā hi buddhanti upayogavacanaṃ. Saraṇanti paccattavacanaṃ. ‘‘Buddhaṃ mama saraṇaṃ parāyaṇaṃ, aghassa tātā hitassa ca vidhātā’’ti iminā adhippāyena ‘‘bhajāmi sevāmi bujjhāmī’’ti attho. ‘‘Upāsakaṃ maṃ bhavaṃ gotamo dhāretū’’ti ettha pana dvikammakabhāvo labbhatīti vattabbo ‘‘maṃ ito paṭṭhāya upāsakaṃ dhāretū’’ti atthasambhavato ‘‘sakyā kho pana ambaṭṭha rājānaṃ okkākaṃ pitāmahaṃ dahantī’’ti dahadhātuppayogena samānattā ca, adhippāyatthato pana ‘‘maṃ ‘upāsako me aya’nti dhāretū’’ti attho sambhavatīti daṭṭhabbaṃ. Evaṃ akāritāni dvikammikadhāturūpāni vibhāvitāni.

Iccevamamhehi ādito paṭṭhāya bhagavato sāsanatthaṃ yathāsatti yathābalaṃ dhātuyo ca taṃrūpāni ca tadanurūpehi nānāpadehi nānāatthehi nānānayehi ca yojetvā vibhāvitāni, evaṃ vibhāventehipi amhehi tāsaṃ sarūpaparicchedo atthaparicchedo vā na sakkā sabbaso vattuṃ. Tadubhayañhi ko sabbaso vattuṃ sakkhissati aññatra āgamādhigamasampannehi pabhinnapaṭisambhidehi mahākhīṇāsavehi.

Atthātisayayuttāpi, dhātū honti yato tato. Payogatonugantabbā, anekatthā hi dhātavo.

Yenekatthadharā caranti vividhā nāthassa pāṭhe vare,

Tenekatthadharāva honti sahitā nānūpasaggehive;

Dhātūnaṃ pana tesamatthaparamaṃ khīṇāsave paṇḍite,

Vajjetvā paṭisambhidāmatiyute ko sabbaso bhaṇatīti.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Sabbagaṇavinicchayo nāma ekūnavīsatimo paricchedo

Saha rūpavibhāvanāya dhātuvibhāvanā niṭṭhitā.

Dhātumālā niṭṭhitā.