18. Curādigaṇaparidīpana

Ito paraṃ pavakkhāmi, pacuratthahitakkaraṃ;

Curādikagaṇanāmaṃ, nāmato aṭṭhamaṃ gaṇaṃ.

Cura theyye. Thenanaṃ theyyaṃ, corikāti vuttaṃ hoti. Tasmiṃ theyye curadhtu vattati. Coreti, corayati, coro, corī, corikā, coretu, corayituṃ, coretvā, corayitvā. Kattutthesu ṇeṇayatā curādigaṇalakkhaṇaṃ. Kārite – corāpeti, corāpayati, corāpetuṃ, corāpayituṃ, corāpetvā, corāpayitvā. Kammedhanaṃ corehi coriyati, coritaṃ dhanaṃ. Esa nayo sabbattha.

Kakārantadhātu

Loka dassane. Loketi, lokayati, oloketi, olokayati, ulloketi, ullokayati, apaloketi, apalokayati, āloketi, ālokayati, viloketi, vilokayati. Loko, āloko, lokanaṃ, olokanaṃ, ullokanaṃ, ālokanaṃ, vilokanaṃ, apalokanaṃ, avalokanaṃ. Oloketuṃ, olokayituṃ, oloketvā, olokayitvā. Kārite pana ‘‘olokāpeti, olokāpayati, olokāpetuṃ, olokāpayituṃ, olokāpetvā , olokāpayitvā’’ iccevamādīni yojetabbāni. Esa nayo sabbatthāpi.

Tattha lokoti tayo lokā saṅkhāraloko sattaloko okāsalokoti. Tattha ‘‘eko loko sabbe sattā āhāraṭṭhitikā’’ti āgataṭṭhāne saṅkhāraloko veditabbo. ‘‘Sassato loko’ti vā ‘asassato loko’ti vā’’ti āgataṭṭhāne sattaloko.

‘‘Yāvatā candimasūriyā pariharanti,

Disā bhanti virocamānā;

Tāva sahassadhā loko,

Ettha te vattate vaso’’ti

Āgataṭṭhāne okāsaloko.

Atha vā lokoti tividho loko kilesaloko bhavaloko indriyalokoti. Tattha rāgādikilesabahulatāya kāmāvacarasattā kilesaloko. Jhānābhiññāparibuddhiyā rūpāvacarasattā bhavaloko. Āneñjasamādhibahulatāya visadindriyattā arūpāvacarasattā indriyaloko. Atha vā kilissanaṃ kileso, vipākadukkhanti attho. Tasmā dukkhabahulatāya apāyesu sattā kilesaloko. Tadaññe sattā sampattibhavabhāvato bhavaloko. Tattha ye vimuttiparipācakehi indriyehi samannāgatā sattā, so indriyalokoti veditabbaṃ.

Jātakaṭṭhakathāyaṃ pana –

‘‘Saṅkhāraloko sattaloko okāsaloko khandhaloko āyatanaloko dhātulokoti anekavidho loko. Ettha ‘eko loko sabbe sattā āhāraṭṭhitikā…pe… aṭṭhārasa lokā aṭṭhārasa dhātuyo’ti ettha saṅkhāraloko vutto. Khandhalokādayo tadantogadhāyeva. ‘Ayaṃ loko paro loko brahmaloko sadevako’tiādīsu pana sattaloko vutto. ‘Yāvatā candimasūriyā pariharanti, disā bhanti virocamānā. Tāva sahassadhā loko, ettha tevattate vaso’ti ettha okāsaloko vutto’’ti vuttaṃ.

Atthato pana indriyabaddhānaṃ khandhānaṃ samūho santāno ca sattaloko, rūpādīsu sattavisattatāya satto, lokiyati ettha kusalākusalaṃ tabbipāko cāti. Anindriyabaddhānaṃ rūpānaṃ samūho santāno ca okāsaloko, lokiyanti ettha tasā thāvarā ca, tesañca okāsabhūtoti, tadādhāraṇatāya hesa ‘‘bhājanaloko’’tipi vuccati. Duvidhopi cesa rūpādidhamme upādāya paññattattā upādāpaññattibhūto aparamatthasabhāvo sappaccaye pana rūpārūpadhamme upādāya paññattattā tadubhayassāpi upādānānaṃ vasena pariyāyato paccayāyattavuttitā upacaritabbā, tadubhaye khandhā saṅkhāraloko, paccayehi saṅkhariyanti, lujjanti palujjanti cāti ettha paccayāyattavuttitāya maggaphaladhammānampi satipi lujjanapalujjanatte tebhūmikadhammānaṃyeva ‘‘loko’’ti adhippetattā natthi lokatāpajjanaṃ. Tathā hi te ‘‘lokuttarā’’ti vuttā.

Ālokoti rasmi, ālokenti etena bhuso passanti janā cakkhuviññāṇaṃ vāti āloko. Olokananti heṭṭhā pekkhanaṃ. Vilokananti uddhaṃ pekkhanaṃ. Ālokananti purato pekkhanaṃ. Vilokananti dvīsu passesu pekkhanaṃ, vividhā vā pekkhanaṃ. Apalokananti ‘‘saṅghaṃ apaloketvā’’tiādīsu viya jānāpanaṃ. Avalokananti ‘‘nāgāvalokitaṃ avaloketvā’’tiādīsu viya purimakāyaṃ parivattetvā pekkhanaṃ. ‘‘Ālokite vilokite sampajānakārī hotī’’ti etthāpi bhāvavasena ālokanaṃ ālokitaṃ vilokanaṃ vilokitanti attho gahetabbo.

Thaka paṭighāte. Thaketi, thakayati dvāraṃ puriso.

Takka vitakke. Takketi, vitakketi, vitakkayati. Takko, vitakko, vitakkitā.

Tattha takkanaṃ takko, ūhananti vuttaṃ hoti, evaṃ vitakko. Atha vā vitakkenti etena, sayaṃ vā vitakketi, vitakkanamattameva vā etanti vitakko. ‘‘Takko, vitakko, appanā, byappanā, cetaso abhiniropanā’’ti abhidhamme pariyāyasaddā vuttā. Vitakketīti vitakkitā, puggalo. ‘‘Avitakkitā maccumupabbajantī’’ti pāḷi.

Aki lakkhaṇe. Lakkhaṇaṃ saññāṇaṃ, sañjānanakāraṇanti vuttaṃ hoti. Atridaṃ sallakkhitabbaṃ. Ye imasmiṃ curādigaṇe anekassarā asaṃyogantā ikārānubandhavasena niddiṭṭhā dhātavo, te evaṃvuttehi imehi tīhi lakkhaṇehi samannāgatā ākhyātattaṃ nāmikattañca pāpuṇantā ekantato niggahītāgamena nipphannarūpāyeva bhavanti, na katthacipi vigataniggahītāgamarūpāni bhavanti. Aṅketi, aṅkayati. Aṅkanaṃ, aṅko . Samāse pana ‘‘sasaṅko, cakkaṅkitacaraṇo’’tiādīni rūpāni bhavanti.

Sakka vakka bhāsane. Sakketi, sakkayati. Vakketi, vakkayati.

Nakka vakka nāsane. Nakketi, nakkayati. Vakketi, vakkayati.

Cakka cukka byathane. Cakketi, cakkayati. Cukketi, cukkayati. Cakkaṃ. Cakkanti kenaṭṭhena cakkaṃ? Cakketi byathati hiṃsatīti atthena cakkaṃ. Cakkasaddo –

Sampattiyaṃ lakkhaṇe ca, rathaṅge iriyāpathe;

Dāne ratnadhammakhura-cakkādīsu padissati;

‘‘Cattārimāni bhikkhave cakkāni yehi samannāgatānaṃ devamanussāna’’ntiādīsu hi ayaṃ sampattiyaṃ dissati. ‘‘Pādatalesu cakkāni jātānī’’ti ettha lakkhaṇe. ‘‘Cakkaṃva vahato pada’’nti ettha rathaṅge. ‘‘Catucakkaṃ navadvāra’’nti ettha iriyāpathe. ‘‘Dada bhuñja ca mā cappamādo, cakkaṃ vattassu pāṇina’’nti ettha dāne. ‘‘Dibbaṃ cakkaratanaṃ pāturahosī’’ti ettha ratanacakke. ‘‘Mayā pavattitaṃ cakka’’nti ettha dhammacakke. ‘‘Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti ettha khuracakke. ‘‘Khurapariyantena cepi cakkenā’’ti ettha paharaṇacakke. ‘‘Asanivicakka’’nti ettha asanimaṇḍaleti.

Takibandhane. Taṅketi, taṅkayati.

Akka thavane. Thavanaṃ thuti. Akketi, akkayati. Akko. Akkoti sūriyo. So hi mahājutitāya akkiyati abhitthaviyati tappasannehi janehīti akko. Tathā hi tassa ‘‘natthi sūriyasamā ābhā. Udetayaṃ cakkhumā ekarājā’’tiādinā abhikkhuti dissati.

Hikka hiṃsāyaṃ. Hikketi, hikkayati.

Nikka parimāṇe. Nikketi, nikkayati.

Bukka bhassane. Ettha sunakhabhassanaṃ bhassananti gahetabbaṃ, na vācāsaṅkhātaṃ bhassanaṃ. Bukketi, bukkayati. Ettha ca ‘‘bukkayati sā core’’ iti lokiyappayogo veditabbo. Bhūvādigaṇe pana ‘‘bukkati sā’’ti rūpaṃ bhavati. Añño tu ‘‘bukka paribhāsane’’ iti paṭhati, evaṃ paṭhantepi sunakhabhassanamevādhippetaṃ.

Daka laka assādane. Daketi, dakayati. Laketi, lakayati.

Takka loka bhāsāyaṃ. Takketi, takkayati. Loketi, lokayati.

Cika sika āmasane. Ciketi, cikayati. Siketi, sikayati.

Kakārantadhāturūpāni.

Khakārantadhātu

Lakkha dassanaṅkesu. Dassanaṃ passanaṃ. Aṅko lañjanaṃ. Lakkheti, lakkhayati. Sallakkheti, sallakkhayati. Lakkhaṃ vijjhati usunā, lakkhaṃ karoti.

Gaṅgāya vālukā khīye, udakaṃ khīye mahaṇṇave;

Mahiyā mattikā khīye, lakkhe na mama buddhiyā.

Kappalakkhaṇaṃ. Golakkhaṇaṃ. Itthilakkhaṇaṃ. Dhammānaṃ lakkhaṇaṃ. Sallakkhanā. Upalakkhanā. Paccupalakkhanā. Lakkhadhātuyā yupaccayantāya samādipubbānaṃ rūpānaṃ nakāro dantajo.

Bhakkha adane. Bhakkheti, bhakkhayati. Bhakkho no laddho. Bhakkhayanti migādhamā. Bhūvādigaṇe pana ‘‘bhakkhatī’’ti rūpaṃ.

Nakkha sambandhe. Nakkheti, nakkhayati.

Makkha makkhane. Makkheti, makkhayati. Makkho, makkhī. Tattha makkhoti parehi kataguṇaṃ makkheti pisatīti makkho, guṇadhaṃsanā. ‘‘Makkhaṃ asahamāno’’ti ettha pana attani parehi kataṃ avamaññanaṃ makkhoti vuccati.

Yakkha pūjāyaṃ. Yakkheti, yakkhayati. Yakkho. Yakkhoti mahānubhāvo satto. Tathā hi ‘‘pucchāmi taṃ mahāyakkha, sabbabhūtānamissarā’’ti ettha sakko devarājā ‘‘yakkho’’ti vutto. Atha vā yakkhoti yakkhayoniyaṃ nibbattasatto. Sabbepi vā sattā ‘‘yakkhā’’ti vuccanti. ‘‘Paramayakkhavisuddhiṃ paññāpentī’’ti ettha hi yakkhasaddo satte vattati. Tathā hi yakkhopi sattopi devopi sakkopi khīṇāsavopi yakkhoyeva nāma, mahānubhāvatāya yakkhiyati saraṇagatehi janehi nānāpaccayehi nānābalīhi ca pūjiyatīti yakkho.

Satte deve ca sakke ca, khīṇāsave ca rakkhase;

Pañcasvetesu atthesu, yakkhasaddo pavattati.

Lakkhaālocane. Lakkheti, lakkhayati. Lakkhaṃ vijjhati usunā.

Mokkha āsane. Mokkheti, mokkhayati.

Rukkha phārusse. Phārussaṃ pharusabhāvo. Rukkheti, rukkhayati. Samāse ‘‘rukkhakeso, atirukkhavacano’’ti rūpāni. Ettha ca ‘‘samaṇo ayaṃ pāpo atirukkhavāco’’ti pāḷi nidassanaṃ. Tattha atirukkhavācoti atipharusavacanoti attho.

Khakārantadhāturūpāni.

Gakārantadhātu

Liṅga cittīkaraṇe. Cittīkaraṇaṃ vicitrabhāvakaraṇaṃ. Liṅgeti, liṅgayati, liṅgaṃ. Ettha liṅgaṃ nāma dīgharassakisathūlaparimaṇḍalādibhedaṃ saṇṭhānanti gahaṇe atīva yujjati. Tañhi nānappakārehi vicitraṃ hoti, liṅgīyati vicittaṃ kariyati avijjātaṇhākammehi utunā vā cuṇṇādīhi vā sarīramiti liṅgaṃ, ajjhattasantānatiṇarukkhādikuṇḍalakaraṇḍakādīsu pavattasaṇṭhānavasenetaṃ daṭṭhabbaṃ. Liṅgasaddo sadde saddappavattinimitte itthibyañjane purisabyañjane saññāṇe ākāre cāti imesu atthesu dissati. Ayañhi ‘‘rukkhoti vacanaṃ liṅga’’nti ettha sadde dissati. ‘‘Sataliṅgassa atthassā’’ti ettha saddappavattinimitte. ‘‘Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhavatī’’ti ettha itthibyañjane. ‘‘Purisaliṅganimittakuttākappāna’’nti ettha purisabyañjane. ‘‘Tena liṅgena jānāma, dhuvaṃ buddho bhavissatī’’ti ettha saññāṇe . ‘‘Tehi liṅgehi tehi nimittehi tehi ākārehi āgantukabhāvo jānitabbo ‘‘āgantukā ime’’ti ettha ākāre dissati.

Sadde ca tannimitte ca, kāṭakoṭacikāya ca;

Lakkhaṇe ceva ākāre, liṅgasaddo pavattati.

Maga anvesane. Mageti, magayati. Migo, mago, mago, magayamāno.

Ettha ca ‘‘yathā biḷāro mūsikaṃ magayamāno’’ti pāḷi nidassanaṃ. ‘‘Migo’’ti ca ‘‘mago’’ti ca catuppado pavuccati. Ettha migoti magayati ito cito gocaraṃ anvesati pariyesatīti migo. Evaṃ mago. Ettha visesato hariṇa migo migo nāma. Sāmaññato pana avasesāpi catuppadā ‘‘migo’’ icceva vuccanti. Tathā hi susīmajātake ‘‘kāḷā migā setadantā tava ime, parosahassaṃ hemajālābhisañchannā’’ti etasmiṃ pāḷippadese hatthinopi migasaddena vuttā ‘‘kāḷamigā’’ti. Atha vā magiyati jīvitakappanatthāya maṃsādīhi atthikehi luddehi anvesiyati pariyesiyatīti migo, araññajātā sasapasadahariṇeṇeyyādayo catuppādā, evaṃ mago. ‘‘Atthaṃ na labhate mago’’ti ettha pana mago viyāti mago, bāloti attho.

Magga gavesane. Maggeti, maggayati. Maggo, magganaṃ.

Ettha ca maggoti paṭipadāya ca pakatimaggassa ca upāyassa ca adhivacanaṃ. ‘‘Mahāvihāravāsīnaṃ, vācanāmagganissita’’ntiādīsu pana kathāpabandhopi ‘‘maggo’’ti vuccati. Tatra paṭipadā ekantato jātijarābyādhidukkhādīhi pīḷitehi sattehi dukkhakkhayaṃ nibbānaṃ pāpuṇatthāya maggitabbo gavesitabboti maggo. Pakatimaggo pana maggamūḷhehi maggitabboti maggo. Pakatimaggamūḷhehi ca paṭipadāsaṅkhātāriyamaggamūḷhā eva bahavo santi. Pakatimaggo hi kadāci eva addhikānaṃ muyhati, ‘‘esa maggo’’ti nāyakā na dullabhā. Ariyamaggo pana sabbadāyeva sabbalokassa muyhati, nāyakā paramadullabhā. Tasmā so eva avijjāsammūḷhehi maggitabboti maggo. Aññesaṃ pana dvinnaṃ dhātūnaṃ vasenapi atthaṃ vadanti garū ‘‘kilese mārento gacchatīti maggo’’ti. Taṃ taṃ kiccaṃ hitaṃ vā nipphādetukāmehi maggiyati gavesiyatīti maggo, upāyo. Maggasaddo hi ‘‘abhidhammakathāmaggaṃ, devānaṃ sampavattayī’’ti ettha upāyepi vattati. Tathā hi abhidhammaṭīkāyaṃ ‘‘maggoti upāyo, khandhāyatanādīnaṃ kusalādīnañca dhammānaṃ avabodhassa saccappaṭivedhasseva vā upāyabhāvato abhidhammakathāmaggo’’ti vutto, pabandho vā ‘‘maggo’’ti vuccati. So hi dīghattā maggo viyāti maggo, tasmā abhidhammakathāpabandho abhidhammakathāmaggoti vutto. Idāni pakatipaṭipadāmaggānaṃ nāmāni kathayāma. Tesu pakatimaggassa –

‘‘Maggo pantho patho pajjo, añjhasaṃ vaṭumā’yanaṃ;

Addhāna’maddhā padavī, vattani ceva santatī’’ti

Imāni nāmāni. Paṭipadāmaggassa pana –

‘‘Maggo pantho patho pajjo, añjasaṃ vaṭumā’yanaṃ;

Nāva uttara setu ca, kullo ca bhisi saṅkamo’’ti

Anekāni nāmāni. Ettha pana keci ‘‘nāvātiādīni pakatimaggassa nāmānī’’ti vadanti, taṃ na gahetabbaṃ, pakatimaggassa kismiñcipi pāḷippadese ‘‘nāvā’’tiādīhi padehi vuttaṭṭhānābhāvato, abhidhānasatthesu ca ‘‘nāvā’’ iccādikānaṃ tadabhidhānānaṃ anāgatattā.

Ayaṃ panettha vacanattho – nāvāviyāti nāvā, uttaranti etenāti uttaraṃ, nāvāyeva uttaranti. Ayañhi nāvāpariyāyo ‘‘taraṃ, taraṇaṃ, poto, plavo’’ti. Imepi taṃpariyāyāyeva. Uttaraṃ viyāti uttaraṃ. Setu viyāti setu. Kullo viyāti kullo. Bhisi viyāti bhisi. Saṅkamo viya, saṅkamanti vā etenāti saṅkamo, sabbametaṃ ariyamaggasseva nāmaṃ, na pakatimaggassa. Tathā hi ‘‘dhammanāvaṃ samārūyha, santāressaṃ sadevaka’’nti ca, ‘‘dhammasetuṃ daḷhaṃ katvā, nibbuto so narāsabho’’ti ca, ‘‘kullo’ti kho bhikkhave ariyamaggassetaṃ adhivacana’’nti ca evamādinā tattha tattha bhagavatā ariyamaggo ‘‘nāvā’’tiādīhi anekehi nāmehi vutto. Aṭṭhakathācariyehipi suttanipātaṭṭhakathāyaṃ ‘‘baddhā bhisi susaṅkhatā bhagavā’’ti etasmiṃ padese evaṃ atthasaṃvaṇṇanā katā ‘‘bhisīti pattharitvā puthulaṃ katvā baddhā ‘kullā’ti vuccati loke, ariyassa vinaye pana ariyamaggo’ti.

‘Maggo pajjo patho pantho, añjasaṃ vaṭumā’yanaṃ;

Nāvā uttara setu ca, kullo ca bhisi saṅkamo;

Addhānaṃ pabhavo’cceva, tattha tattha pakāsito’’ti.

Evaṃ ācariyehi katāya atthasaṃvaṇṇanāya dassanato ca ‘‘nāvātiādīnipi pakatimaggassa nāmānī’’ti vacanaṃ na gahetabbaṃ, yathāvuttameva vacanaṃ gahetabbaṃ.

Koci panettha evaṃ vadeyya ‘‘dhammasetuṃ daḷhaṃ katvā’ti ettha ‘dhammasetunti maggasetu’nti vacanato dhammasaddo magge vattati, na setusaddo’’ti. Tanna, dhammasaddo viya setusaddopi magge vattatīti setu viyāti setu, dhammo eva setu dhammasetūti atthavasena, esa nayo aññatrāpi. Aparampi vadeyya ‘‘nanu brahmajālasuttantaṭṭhakathāyaṃ ‘dakkhiṇuttarena bodhimaṇḍaṃ pavisitvā assatthadumarājānaṃ padakkhiṇaṃ katvā pubbuttarabhāge ṭhito’ti imasmiṃ ṭhāne dakkhiṇuttarasaddena dakkhiṇo maggo vutto’’ti. Na, anekesu pāḷippadesesu aṭṭhakathāpadesesu ca abhidhānasatthesu ca maggavācakassa uttarasaddassa anāgatattā, tasmā tattha evamattho daṭṭhabbo ‘‘dakkhiṇadisato gantabbo uttaradisābhāgo dakkhiṇuttaroti vuccati, evaṃbhūtena dakkhiṇuttarena bodhimaṇḍapavisanaṃ sandhāya dakkhiṇuttarena bodhimaṇḍaṃ pavisitvāti vutta’’nti. Atha vā dakkhiṇuttarenāti dakkhiṇapacchimuttarena, ettha ādiavasānaggahaṇena majjhassapi gahaṇaṃ daṭṭhabbaṃ. Evaṃ gahaṇaṃyeva hi yaṃ jātakanidāne vuttaṃ ‘‘bodhisatto tiṇaṃ gahetvā bodhimaṇḍaṃ ārūyha dakkhiṇadisābhāge uttarābhimukho aṭṭhāsi, tasmiṃ khaṇe dakkhiṇacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, uttaracakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi, bodhisatto idaṃ sambodhipāpuṇaṭṭhānaṃ na bhavati maññeti padakkhiṇaṃ karonto pacchimadisābhāgaṃ gantvā puratthābhimukho aṭṭhāsī’’tiādi, tena sameti. Athāpi vadeyya ‘‘yadi uttarasaddo disāvācako, evañca sati ‘‘dakkhiṇuttarenā’’ti enayogaṃ avatvā ‘‘dakkhiṇuttarāyā’’ti āyayogo vattabbo’’ti. Tanna, disāvācakassapi saddassa ‘‘uttarena nadī sītā, gambhīrā duratikkamā’’ti enayogavasena vacanato. Apica disābhāgaṃ sandhāya ‘‘dakkhiṇuttarenā’’ti vacanaṃ vuttaṃ. Disābhāgo hi disā evāti niṭṭhametthāvagantabbaṃ.

Gakārantadhāturūpāni.

Ghakārantadhātu

Lighibhāsane. Laṅgheti, laṅghayati. Etāni buddhavacane appasiddhānipi lokikappayogadassanavasena āgatāni. Sāsanasmiñhi bhūvādigaṇacurādigaṇapariyāpannassa gatyatthavācakaullaṅghanatthaparidīpakassa dhātussa rūpaṃ atīva pasiddhaṃ.

Laṅgha laṅghane. Laṅgheti, laṅghayati.

‘‘Atikara’makarā’cariya, mayhampetaṃ na ruccati;

Catutthe laṅghayitvāna, pañcamiyampi āvuto’’ti

Imasmiṃ sattilaṅghanajātake curādigaṇapariyāpannassa gatyatthavācakassa ullaṅghanatthaparidīpakassa laṅghadhātussa ‘‘laṅghayitvā, laṅghayitvānā’’ti rūpe diṭṭheyeva ‘‘laṅgheti, laṅghayatī’’ti rūpāni diṭṭhāni eva honti. Bhāsatthavācakassa pana tathārūpāni rūpāni na diṭṭhāni, evaṃ santepi pubbācariyehi dīghadassīhi abhimatattā bhāsatthavācikāpi laṅghadhātu atthīti gahetabbā, evaṃ sabbesupi bhūvādigaṇādīsu sāsane appasiddhānampi rūpānaṃ sāsanānukūlānaṃ gahaṇaṃ veditabbaṃ, ananukūlānañca appasiddhānaṃ chaḍḍanaṃ.

Agha pāpakaraṇe. Agheti, aghayati. Aghaṃ, agho, anagho.

Tattha aghanti dukkhaṃ. ‘‘Aghantaṃ paṭisevissaṃ. Vane vāḷamigākiṇṇe. Khaggadīpinisevite’’ti idaṃ nidassanaṃ. Aghoti kileso. Tena aghena arahā anagho. Tattha aghayanti pāpaṃ karonti sattā etenāti aghaṃ, kintaṃ? Dukkhaṃ, evaṃ agho. Nanu ca sappurisā dukkhahetupi kilesahetupi ca attano sukhatthāya pāpaṃ na karonti. Tathā hi –

‘‘Na paṇḍitā attasukhassa hetu,

Pāpāni kammāni samācaranti;

Dukkhena phuṭṭhā khalitāpi santā,

Chandā ca dosā na jahanti dhamma’’nti

Vuttaṃ. Evaṃ sante kasmā ‘‘agha pāpakaraṇe’’ti dhātu ca ‘‘aghayanti pāpaṃ karonti sattā etenāti agha’’ntiādivacanañca vuttanti? Saccaṃ, yebhuyyena pana sattā dukkhādihetu pāpakammaṃ karonti, etesu sappurisā eva na karonti, itare karonti. Evaṃ pāpakaraṇassa hi dukkhaṃ kileso ca hetu. Tathā hi –

Sukhīpi heke na karonti pāpaṃ,

Avaṇṇasaṃsaggabhayā puneke;

Pahū samāno vipulatthacintī,

Kiṃkāraṇā me na karosi dukkha’’nti

Vuttaṃ. Ayañhi gāthā dukkhahetupi sattā pāpaṃ karontīti etamatthaṃ dīpeti. ‘‘Kuddho hi pitaraṃ hanti, kuddho hanti samātara’’nti ayaṃ pana kilesahetupi pāpaṃ karontīti etamatthaṃ dīpeti, tasmā amhehi ‘‘agha pāpakaraṇe’’tiādivacanaṃ vuttaṃ.

Ghakārantadhāturūpāni.