Yakārantadhātu

Yu jigucchāyaṃ. Yāveti, yāvayati. Yavo.

Byaya khaye. Byayeti, byayayati. Abyayībhāvo.

Byaya cittasamussagge. Tādisaṃyeva rūpaṃ.

Yakārantadhāturūpāni.

Rakārantadhātu

Para gatiyaṃ. Pareti, parayati. Ettha ca ‘‘iti kho ānanda kusalāni sīlāni anupubbena aggāya parentī’’ti pāḷi nidassanaṃ. Tattha aggāya parentīti arahattatthāya gacchanti.

Gara uggame. Gareti, garayati. Garu.

Cara asaṃsaye. Careti, carayati.

Pūri appāyane. Pūreti, pūrayati.

Vara icchāyaṃ. Vareti, varayati. Varo, varaṃ, varanto. Ete varānaṃ caturo varemi. Etaṃ sakka varaṃ vare.

Tattha varoti variyate varitabboti varo. Varanti varetīti varaṃ, icchanto patthentoti attho.

‘‘Mahāmahārahaṃ sakya-muni nīvaraṇā raṇā;

Muttaṃ muttaṃ sudassanaṃ, vande bodhivaraṃ vara’’nti

Purāṇakaviracanāyaṃ ‘‘vara’’nti padassa viya. Evaṃ varetīti varanto. Vareti varemi icchāmi yācāmi. Kārite ‘‘pavāretī’’ti rūpaṃ, icchāpetīti attho. Nisedhanatthe panidaṃ kāritaṃ na hoti.

Sara akkhepe. Sareti, sarayati. Saro. Saroti saddo.

Sāra dubbalye. Sāreti, sārayati. Dubbalo bhavatīti attho.

Kumāra kīḷāyaṃ. Kumāreti, kumārayati. Kumāro, kumārako. Kumārī, kumārikā.

Ettha kumārayati tattha tattha kīḷatīti kumāro. So eva atidaharattā kumārako. Esa nayo itaratrāpi.

Sūra vīra vikkantiyaṃ. Vikkanti vikkamanaṃ. Sūreti, sūrayati. Vīreti, vīrayati. Sūro, vīro. Sāsanikehi pana saddhammavidūhi evaṃ dhātusabhāvānampi sūravīrasaddānaṃ nibbacanaṃ na dassitaṃ, kevalaṃ pana tattha tattha ‘‘sūroti visiṭṭhauro’’ti ca ‘‘mahāvīroti mahāvikkanto’’ti ca ‘‘vīroti vīriyavā’’ti ca atthavivaraṇamattameva dassitaṃ.

Pāra tīra kammasampattiyaṃ. Kammasampatti nāma kammassa parisamāpanaṃ niṭṭhāpanaṃ. Pāreti, pārayati. Tīreti, tīrayati. Pāraṃ. Tīraṃ. Vikkamāmi na pāremi, bhūmiṃ sumbhāmi vegasā. Taṃ kiccaṃ tīretvā gato. Santīraṇaṃ, tīraṇapariññāti ca ādīni ettha dassetabbāni.

Tattha na pāremīti chindituṃ na sakkomīti attho.

Īra khepane. Īreti, īrayati.

Jara vayohānimhi. Jareti, jarayati. Jarā. Pāḷiyaṃ pana ‘‘jīratī’’ti pāṭho.

Vara āvaraṇe. Vāreti, vārayati. Nivāreti, nivārayati. Nivāretā. Parivāreti, parivārayati. Parivāro. Pavāreti, pavārayati. Pavāraṇaṃ. Pavāraṇanti nisedhanaṃ vā kāmyadānaṃ vā.

Dhara dhāraṇe. Dhāreti, dhārayati. Ādhāro, ādhārako, dhammo iccādīni.

Tattha dhammoti anekavidhesu dhammesu lokuttaro uppādito sacchikato ca catūsu apāyesu saṃsāre vā satte apatamāne dhāretīti dhammo. Atha vā sotāpannādīhi ariyehi dhāriyati, nu puthujjanehītipi dhammo. Catubhūmiko pana sakalakkhaṇaṃ dhāretīti dhammo. Kakkhaḷattādinā phusanādinā santiādinā sakasakabhāvena paṇḍitehi dhāriyati sallakkhiyatītipi dhammo. Tepiṭako pana pāḷidhammo sakatthaparatthādibhee atthe dhāretīti dhammo. Keci tu vidū ‘‘pāpake akusale dhamme dhunāti kampeti viddhaṃsetīti dhammo’’ti dhūdhātuvasenapi nibbacanaṃ vadanti, taṃ maggadhamme atīva yujjati, phalanibbānapariyattidhammesu pana pariyāyena yujjati.

Dhammasaddo pariyattihetuguṇanissattanijjīvatādīsu dissati. Ayañhi ‘‘dhammaṃ pariyāpuṇāti suttaṃ geyya’’ntiādīsu pariyattiyaṃ dissati. ‘‘Hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu hetumhi.

‘‘Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggati’’nti

Ādīsu guṇe. ‘‘Tasmiṃ kho pana samaye dhammā honti. Dhammesu dhammānupassī viharatī’’tiādīsu nissattanijjīvatāyaṃ.

Atha vā dhammasaddo sabhāvapaññāpuññapaññattiāpattipariyattinissattanijjīvatāvikāraguṇapacca- yapaccayuppannādīsu dissati. Ayañhi ‘‘kusalā dhammā akusalā dhammā abyākatā dhammā’’tiādīsu sabhāve dissati.

Yassete caturo dhammā, saddhassa gharamesino;

Saccaṃ dhammo dhiti cāgo, sa ve pecca na socatī’’ti

Ādīsu paññāyaṃ.

‘‘Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggati’’ntiādīsu

Puññe. ‘‘Paññattidhammā, niruttidhammā, adhivacanādhammā’’tiādīsu paññattiyaṃ. ‘‘Pārājikā dhammā, saṅghādisesā dhammā’’tiādīsu āpattiyaṃ. ‘‘Idha bhikkhu dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇa’’ntiādīsu pariyattiyaṃ. ‘‘Tasmiṃ kho pana samaye dhammā honti. Dhammesu dhammānupassī viharatī’’tiādīsu nissattanijjīvatāyaṃ. ‘‘Jātidhammā jarādhammā maraṇadhammā’’tiādīsu vikāre. ‘‘Channaṃ buddhadhammāna’’ntiādīsu guṇe. ‘‘Hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu paccaye. ‘‘Ṭhitāvasā dhātu dhammaṭṭhitatā dhammaniyāmatā’’tiādīsu paccayuppanne.

Atha vā dhammasaddo pariyattisaccasamādhipaññāpakatipuññāpattiñeyyādīsu bahūsu atthesu diṭṭhappayogo. Tathā hi ‘‘idha bhikkhu dhammaṃ pariyāpuṇātī’’tiādīsu pariyattiyaṃ dissati. ‘‘Diṭṭhadhammo pattadhammo’’tiādīsu sacce. ‘‘Evaṃdhammā te bhagavanto ahesu’’ntiādīsu samādhimhi. ‘‘Saccaṃ dhammo dhiti cāgo’’ti evamādīsu paññāyaṃ. ‘‘Jātidhammānaṃ bhikkhave sattāna’’nti evamādīsu pakatiyaṃ. ‘‘Dhammo have rakkhati dhammacāri’’nti evamādīsu puññe. ‘‘Cattāro pārājikā dhammā’’tiādīsu āpattiyaṃ. ‘‘Kusalā dhammā’’tiādīsu ñeyye. Evaṃ dhammasaddappavattivisayā vividhā aṭṭhakathācariyehi dassitā, tattha tattha pana ādisaddena yuttivisayādayo ca atthā gahetabbā. Tathā hi dhammasaddo –

‘‘Nesa dhammo mahārāja, yaṃ tvaṃ gaccheyya ekako;

Ahampi tena gacchāmi, yena gacchasi khattiyā’’ti

Ādīsu yuttiyaṃ vattati. ‘‘Manañca paṭicca dhamme ca uppajjati manoviññāṇa’’ntiādīsu visaye. ‘‘Satañca dhammo na jaraṃ upetī’’ti ettha nibbāne vattati. Tatra yā nissattatā, sā eva nijjīvatā. Yo ca hetu, so eva paccayo.

Iccevaṃ –

Pariyattipaccayesu, guṇe nissattatāya ca;

Sabhāve ceva paññāyaṃ, puññe paññattiyampi ca.

Āpattiyaṃ vikāre ca, paccayuppannakepi ca;

Saccasamādhipakati-ñeyyesu yuttiyampi ca;

Visaye ceva nibbāne, dhammasaddo pavattati.

Keci pana dhammasaddassa pavattivisayānaṃ dasadhāva paricchedaṃ vadanti.

Ñeyyamagge ca nibbāne, sabhāve atha jātiyaṃ;

Mane visayapuññesu, bhāve pāvacanepi ca;

Imesu dasasvatthesu, dhammasaddo pavattati.

Tatra atthuddhāroti samānasaddavacanīyānaṃ atthānaṃ uddharaṇaṃ atthuddhāro.

Rakārantadhāturūpāni.

Lakārantadhātu

Pālarakkhaṇe. ‘‘Rakkhaṇaṃ, tāṇaṃ, gopanaṃ, avanaṃ, pālanaṃ, rakkhā, rakkhaṇā, gutti’’ iccete pariyāyā. Pāleti, pālayati. Pālako, buddhapālo. Ambapālī gaṇikā. Samo bhavatu pālinā. Pālito, pālanaṃ, pāḷi.

Ettha pāḷīti atthaṃ pāletīti pāḷi, lassa ḷattaṃ. Atha vā antodakaṃ rakkhaṇaṭṭhena mahato taḷākassa thirā mahatīti pāḷi viyāti pāḷi, pariyattidhammo. Aparo nayo pakaṭṭhānaṃ ukkaṭṭhānaṃ sīlādiatthānaṃ bodhanato sabhāvaniruttibhāvato buddhādīhi bhāsitattā ca pakaṭṭhānaṃ vacanappabandhānaṃ āḷīti pāḷi.

Pāḷisaddo pāḷidhamme, taḷākapāḷiyampi ca;

Dissate pantiyañceva, iti ñeyyaṃ vijānatā.

Ayañhi ‘‘pāḷiyā atthamupaparikkhantī’’tiādīsu pariyattidhammasaṅkhāte pāḷidhamme dissati. ‘‘Mahato taḷākassa pāḷī’’tiādīsu taḷākapāḷiyaṃ. ‘‘Pāḷiyā nisīdiṃsū’’tiādīsu pantiyaṃ, paṭipāṭiyā nisīdiṃsūti attho. Imasmiṃ panatthe dhātuyā kiccaṃ natthi. Pāṭipadiko hi pantivācako pāḷisaddo.

Tila sinehane. Teleti, telayati. Telaṃ, tilo, tilaṃ.

Tattha tiloti tilagaccho. Tilanti tapphalaṃ. Tato pana nikkhanto sineho telaṃ. So hi ‘‘tilānaṃ idanti tela’’nti vuccati. Yadi evaṃ ‘‘sāsapatela’’ntiādivacanaṃ na yujjeyyāti? No na yujjati, ‘‘tilasinehane’’ti evaṃ vuttāya tiladhātuyā sāmaññato yassa kassaci sinehassa vacanato. Tena ‘‘sāsapatelaṃ, madhukatela’’ntiādayo sāsane payogā dissanti. Mayaṃ pana tiladhātuvasena nipphannānaṃ tilagacchatapphalavācakānaṃ ‘‘tilo, tila’’nti saddarūpānaṃ pakāsanamukhena ‘‘tilānaṃ idanti tela’’nti vadāma, na pana tena vacanena sāsapādīnaṃ sinehassa atelattaṃ vadāma. Atha kiñcarahīti ce? Taddhitavidhāne viññunaṃ kosallatthaṃ tilasaddaṃ paṭicca ‘‘tilānaṃ idanti tela’’nti vadāma. Sinehasaṅkhātassa sāsapādīnaṃ telassa vacanaṃ na jahāma, tasmā udāharaṇappakāsane ‘‘tilo, tilaṃ, tela’’nti avatvā ‘‘telaṃ, tilo, tila’’nti amhehi vuttaṃ. Idañhi vacanaṃ telassa sāmaññato sinehe pavattiṃ dīpeti. Teneva ca sāsane ‘‘tilatelaṃ, sāsapatela’’ntiādinā visesavacanampi dissatīti niṭṭhametthāvagantabbaṃ. Apica telasaddo yebhuyyena tilatele vattati, yathā migasaddo hariṇamigetipi daṭṭhabbaṃ.

Jala apavāraṇe. Jāleti, jālayati. Jālaṃ, jālā. Jālanti macchajālaṃ. Jālāti aggijālā.

Khala soceyye. Soceyyaṃ sucibhāvo. Khāleti, khālayati. Pakkhāleti, pakkhālayati.

Tala patiṭṭhāyaṃ. Tāleti, tālayati. Tālo, talaṃ.

Ettha tāloti tiṇarājarukkho. Talanti pāṇitalabhūmitalādi. Tañhi tālayati patiṭṭhāti ettha vatthujātanti talaṃ.

Tula ummāne. Toleti, tolayati.

Dulaukkhepe. Ukkhepo uddhaṃ khipanaṃ. Doleti, dolayati. Dolā.

Ettha ca doliyati ukkhipiyati yattha nipanno dārako, yathānipannako vāti dolā.

Vula nimmajjane. Voleti, voyalati.

Mīla nimīlane. Mīleti, mīlayati. Mīlanaṃ, ummīlanaṃ, nimīlanaṃ.

Mūla rohane. Mūleti, mūlayati. Mūlaṃ. Esā hi yadā patiṭṭhāyaṃ vattati, tadā bhūvādigaṇikā, ‘‘mūlatī’’ti cassā rūpaṃ.

Tattha mūlanti mūlayati rūhati rukkhādi etenāti mūlaṃ. Atha vā mūlayati chinnopi koci etena acchinnena punadeva rūhatīti mūlaṃ. Vuttañhi –

‘‘Yathāpi mūle anupaddave daḷhe,

Chinnopi rukkho punadeva rūhati;

Evampi taṇhānusaye anūhate,

Nibbattati dukkhamidaṃ punappuna’’nti;

Mūlasaddassa atthuddhāro heṭṭhā bhūvādigaṇe vutto.

Kala pila khepe. Kāleti, kālayati. Kālo. Pileti, pilayati.

Ettha kāloti samayopi maccupi. Tatra samayo tesaṃ tesaṃ sattānaṃ āyuṃ kālayati khepeti divase divase appaṃ appaṃ karotīti kāloti vuccati. Vuttampi cetaṃ –

‘‘Kālo ghasati bhūtāni, sabbāneva sahattanā;

Yo ca kālaghaso bhūto, sabhūtapacaniṃpacī’’ti.

Maccu pana kālayati tesaṃ tesaṃ sattānaṃ jīvitaṃ khepeti samucchedavasena nāsetīti kāloti vuccati. Tenāhu aṭṭhakathācariyā ‘‘kāloti maccu. Kālayati sattānaṃ jīvitaṃ nāsetīti kālo. Kālena maccunā kato nāsitoti kālakato’’ti. ‘‘Maraṇaṃ hindaṃ maccu maṭṭu cuti kālo antako nikkhepo’’ti maraṇassābhidhānāni.

Sulla sajjane. Sulleti, sullayati.

Ila peraṇe. Ileti, ilayati.

Vala bharaṇe. Vāleti, vālayati. Vālo.

Lala icchāyaṃ. Laleti, lalayati.

Dala vidāraṇe. Dāleti, dālayati, padāleti, padālayati. Kudālo.

Kala gatisaṅkhyānesu. Kāleti, kālayati. Kālo, kalā. Kalāti avayavo. Sā hi kālayitabbā saṅkhāyitabbāti kalā.

Sīla upadhāraṇe. Upadhāraṇaṃ bhuso dhāraṇaṃ, patiṭṭhāvasena ādhārabhāvo. Sīleti, sīlayati. Sīlaṃ, sīlanaṃ.

Ettha sīlanti sīleti upadhāreti taṃsamaṅgīpuggalaṃ apāyesu uppattinivāraṇavasena bhuso dhāretīti sīlaṃ. Atha vāsīliyati upacāriyati sappurisehi hadayamaṃsantaraṃ upanetvā dhāriyatīti sīlaṃ. Sīlananti bhūvādigaṇe avippakiṇṇatāsaṅkhātaṃ samādhānaṃ vuccati. Tattha ‘‘sīlatī’’ti rūpaṃ, idha pana ādhārabhāvasaṅkhātaṃ upadhāraṇaṃ vuccati. Ettha ca ‘‘sīleti, sīlayatī’’ti rūpāni. Aṭṭhakathāsu hi ‘‘kusalānaṃ dhammānaṃ patiṭṭhāvasena ādhārabhāvo upadhāraṇa’’nti vutto.

Vela kālopadese. Veleti, velayati. Velā. Keci ‘‘vela iti dhātusaddo na hotī’’ti vadanti, taṃ na gahetabbaṃ, porāṇehi saddasatthavidūhi ‘‘velayatī’’ti rūpassa dassitattā.

Pala mūla lavanapavanesu. Lavanaṃ chedanaṃ, pavanaṃ sodhanaṃ. Pāleti, pālayati. Palaṃ. Palaṃ nāma mānaviseso. Lokassa vimatiṃ pāleti lunāti sodheti cāti palaṃ. Mūleti, mūlayati. Saddasatthavidū pana ‘‘mūlayati kedāraṃ, mūlayati dhañña’’nti payogaṃ vadanti.

Thūla paribrūhane. Paribrūhanaṃ vaḍḍhanaṃ. Thūleti, thūlayati. Thūlo puriso. Thūlā javena hāyanti.

Pala gatiyaṃ. Paleti, palayati. Atthaṃ paleti na upeti saṅkhaṃ. Paleti rasamādāya. Yathā suttaguḷaṃ yattakehi suttehi veṭhitaṃ, tattakehi eva palayati.

Ciṅgula paribbhamane. Ciṅguleti, ciṅgulayati. Ciṅgulayitvā. Atrāyaṃ pāḷi ‘‘yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā ciṅgulayitvā bhūmiyaṃ papatī’’ti. Tattha ciṅgulayitvāti paribbhamitvā.

Lakārantadhāturūpāni.

Vakārantadhātu

Divu parikūjane. Parikūjanaṃ gajjanaṃ. Deveti, devayati. Devo ca paridevitvā. Devoti megho.

Divuaddane. Addanaṃ gandhapisananti vadanti. Deveti, devayati.

Civa bhāsāyaṃ. Civeti, civayati.

Vakārantadhāturūpāni.

Sakārantadhātu

Pusa posane. Poseti, posayati. Imāni rūpāni kiñcāpi bhūvādigaṇikaṃ ‘‘posetī’’ti rūpaṃ paṭicca hetukatturūpāni viya dissanti, tathāpi ‘‘aññepi devo posetī’’tiādikassa curādigaṇikarūpassa dassanato suddhakattuvasena vuttānīti daṭṭhabbaṃ. Ubhinnaṃ pana kāritaṭṭhāne ‘‘posāpeti, posāpayatī’’ti hetukatturūpāni icchitabbāni.

Pesa paṭiharaṇe. Peseti, pesayati.

Pisa balapāṇanesu. Piseti, pisayati.

Pasi nāsane. Paṃseti, paṃsayati.

Jasi rakkhaṇe. Jaṃseti, jaṃsayati.

Silesa silesane. Sileseti, silesayati. Sileso.

Lūsa hiṃsāyaṃ. Lūseti, lūsayati.

Punsa abhimaddane. Nakāro niggahītatthaṃ. Puṃseti, puṃsayati. Napuṃsako. Dhātunakārassa lope ‘‘poso’’ iccapi rūpaṃ.

Tattha na puṃsakoti itthibhāvapumbhāvarahito puggalo. So hi puriso viya sātisayaṃ paccāmitte na puṃseti abhimaddanaṃ kātuṃ na sakkotīti napuṃsakoti vuccati. Keci pana ‘‘na pumā, na itthī’’ti napuṃsakoti vacanatthaṃ vadanti. Tathā hi saddasatthavidū taṃ puggalaṃ napuṃsakaliṅgavasena napuṃsakanti vadanti.

Dhūsa kantikaraṇe. Dhūseti, dhūsayati.

Rusa rosane. Rosanaṃ kopakaraṇaṃ. Roseti, rosayati. Roso. Rosoti kodho.

Byusa ussagge. Byoseti, byosayati.

Jasa hiṃsāyaṃ. Jāseti, jāsayati.

Daṃsa daṃsane. Daṃseti, daṃsayati. Daṃsano. Daṃsanoti danto. Daṃsanti khādanīyaṃ vā bhojanīyaṃ vā etenāti daṃsano.

Dasi dassane ca. Cakāro daṃsanaṃ apekkhati. Daṃseti, daṃsayati. Vidaṃseti, vidaṃsayati sūriyo ālokaṃ.

Tassa santajjane. Tasseti, tassayati puriso core.

Vassu sattibandhane. Sattibandhanaṃ samatthatākaraṇaṃ. Vasseti, vassayati.

Jasa tāḷane. Tāḷanaṃ paharaṇaṃ. Jāseti, jāsayati.

Pasa bandhane. Pāseti, pāsayati. Pāso. Pāsanti bandhanti satte etenāti pāso, sakuṇapāsādi.

Ghusi visaddane. Visaddanaṃ ugghosanaṃ. Ghoseti, ghosayati. Ghoso.

Lasa silyayoge. Silyayogo lāsiyaṃ nāṭakanāṭanaṃ recakadānaṃ. Lāseti, lāsayati. Lāsento, lāsentī . Atrāyaṃ pāḷi ‘‘vādentiyāpi lāsenti, naccantiyāpi lāsenti, lāsentiyāpi naccantī’’ti. Tattha lāsentīti yā uplavamānā viya uṭṭhahitvā lāsiyanāṭakaṃ nāṭenti, recakaṃ denti.

Bhūsa alaṅkāre. Bhūseti, bhūsayati. Vibhūseti, vibhūsayati. Bhūsanaṃ, vibhūsanaṃ.

Vasa sinehanachedāvaharaṇesu. Avaharaṇaṃ corikāya gahaṇaṃ. Vāseti, vāsayati. Vasā.

Tāsa vāraṇe. Vāraṇaṃ nivāraṇaṃ. Tāseti, tāsayati.

Dhasa uñche. Dhāseti, dhāsayati.

Bhasa gahaṇe. Bhāseti, bhāsayati.

Pusa dhāraṇe. Poseti, posayati, ābharaṇaṃ dhāretīti attho.

Tusi pisi kusi dasi bhāsāyaṃ. Tuṃseti, tuṃsayati. Piṃseti, piṃsayati. Kuṃseti, kuṃsayati. Daṃseti, daṃsayati.

Khusi akkosane. Khuṃseti, khuṃsayati. Khuṃsanā.

Gavesa maggane. Gaveseti, gavesayati. Gavesako, gavesito, gavesanā, gaveṭṭhi.

Vāsa upasevāyaṃ. Vāseti, vāsayati. Vāso, āvāso.

Hisi hiṃsāyaṃ. Hiṃseti, hiṃsayati.

Nivāsa acchādane. Vatthaṃ nivāseti, nivāsayati. Pubbaṇhasamayaṃ nivāsetvā.

Aṃsasaṅghāte. Aṃseti, aṃsayati. Aṃso, aṃsā.

Ettha ca aṃsoti koṭṭhāsopi khandhopi vuccati. Aṃsāti arisarogo.

Misa sajjane. Meseti, mesayati.

Rasa assādane. Raseti, rasayati. Raso. Rasiyate assādiyate janehīti raso.

Rasa sinehane. Raseti, rasayati. Raso.

Tattha rasetīti sinehati. Rasoti sineho, sinehasambandho sāmaggirasoti vuccati, yaṃ sandhāya brāhmaṇā bhagavantaṃ ‘‘arasarūpo samaṇo gotamo’’ti avocuṃ.

Siya asabbappayoge. Seseti, sesayati. Seso. Vipubbo atisaye, vipubbo atisaye, vipubbo sisadhātu atisaye vattati, viseseti, visesayati. Viseso, visiṭṭho, visesanaṃ.

Missa sammisse. Misseti, missayati. Sammisseti, sammissayati. Misso, misso, missito, sammissito, sammisso iccādīni. Alambusājātake missāti itthīnaṃ vattabbanāmaṃ, purisehi saddhiṃ sammissanatāya.

Jusa paritakkane. Joseti, josayati.

Masa pahāsane. Maseti, masayati.

Marisa titikkhāyaṃ. Mariseti. Marisayati.

Pisa pesane. Peseti, pesayati. Pesako, pesito.

Ghusasadde. Ghoseti, ghosayati. Ugghosayuṃ bodhimaṇḍe pamoditā. Ghoso.

Disī uccāraṇe. Deseti, desayati. Desako, desetā, desito, desanā.

Vasa acchādane. Vāseti, vāsayati. Nivāseti, nivāsayati. Vatthaṃ.

Sakārantadhāturūpāni.

Hakārantadhātu

Araha pūjāyaṃ. Araheti, arahayati. Arahā, arahaṃ. ‘‘Arahā, khīṇāsavo, asekkho’’ti arahato nāmāni.

Sineha sinehane. Sineheti, sinehayati.

Varaha hiṃsāyaṃ. Varaheti, varahayati. Varāho.

Varāhoti sūkaropi hatthīpi vuccati. ‘‘Eṇeyyā ca varāhā cā’’ti ettha hi sūkaro ‘‘varāho’’ti vutto, ‘‘mahāvarāhassa…pe… nadīsu jaggato’’ti ettha pana hatthī ‘‘varāho’’ti.

Raha cāge. Raheti, rahayati.

Caha parikatthane. Caheti, cahayati.

Maha pūjāyaṃ. Maheti, mahayati. Mahito rājā mahārājā. Vihāramaho, cetiyamaho.

Piha icchāyaṃ. Piheti, pihayati. Pihā, pihālu, apiho, pihanīyā vibhūtiyo.

Kuhavimhāpane. Kuheti, kuhayati. Kuhako. Kuhayati lokavimhāpanaṃ karotīti kuhako. Kuhanā.

Saha parisahane. Parisahanaṃ khanti. Saheti, sahayati. Sahanaṃ. Bhūvādigaṇikassa panassa ‘‘sahatī’’ti rūpaṃ.

Garaha vinindane. Garaheti, garahayati. Garahā. Bhūvādigaṇikassa panassa ‘‘garahatī’’ti rūpaṃ.

Hakārantadhāturūpāni.

Ḷakārantadhātu

Taḷa tāḷane. Tāḷeti, tāḷayati. Patāḷeti, patāḷayati. Tāḷaṃ. Tāḷanti kaṃsatāḷādi.

Taḷa āghāte. Pubbe viya rūpāni.

Khaḷa bhede. Khaḷeti, khaḷayati.

Iḷa thavane. Iḷeti, iḷayati.

Juḷa peraṇe. Joḷeti, joḷayati.

Pīḷa avagāhane. Pīḷeti, pīḷayati. Nippīḷeti, nippīḷayati. Pīḷanako, pīḷito, pīḷā, pīḷanaṃ, nippīḷanako.

Laḷa upasevāyaṃ. Lāḷeti, lāḷayati. Upalāḷeti, upalāḷayati. Bhūvādigaṇaṭṭhāya pana vilāsanatthe vattamānāya etissā ‘‘laḷatī’’ti rūpaṃ.

Siḷa seḷane. Seḷeti, seḷayati. Seḷento. Ettha seḷetīti seḷitasaddaṃ karoti.

Avaggantadhāturūpāni.

Curādī ettakā diṭṭhā, dhātavo me yathābalaṃ;

Suttesvaññepi pekkhitvā, gaṇhavho atthayuttito.

Curapamukhagaṇo me sāsanatthaṃ pavutto,

Supacurahitakāmo tampi sikkheyya dhīro;

Supacuranayapāṭhe satthuno tañhi sikkhaṃ,

Piyusamiva manuññaṃ atthasāraṃ labhetha.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Curādigaṇaparidīpano aṭṭhārasamo paricchedo.