Pakārantadhātu

Ñapa tosananisānesu. Ñāpeti, ñāpayati, paññāpeti, paññāpayati, paññatti.

Ettha ca niddese ‘‘paññāpetī’’ti padaṃ nidassanaṃ. Tattha paññāpetīti katanibbacanehi vākyāvayavehi vitthāravasena niravasesato desitehi veneyyānaṃ cittaparitosanaṃ buddhinisānañca karotīti attho. Papubbo nikkhipane. Āsanaṃ paññāpeti, paññāpayati. ‘‘Āsanaṃ paññapetī’’ti rassattampi dissati. Amatassa dvāraṃ paññapeti, paññā. Kārite ‘‘puriso purisena āsanaṃ paññapāpetī’’ti ekameva padaṃ. Tāni ‘‘paññāpeti, paññāpayatī’’ti rūpāni yadā ‘‘ñā avabodhane’’ti imissā rūpāni siyuṃ, tadā hetukatturūpāni bhavanti. Ettha pana suddhakatturūpāni tabbācakattā.

Lapa viyattiyaṃ vācāyaṃ. Lapeti, lapayati. Lāpo, lapanaṃ, ālāpo, sallāpo, kathāsallāpo, lapitaṃ.

Byapa dāhe. Jhāpeti, jhāpayati. Jhatto, jhānaṃ.

Tattha jhattoti khuddāpareto pācanagginā jhāpitoti jhatto, ‘‘jhattā assu kilantā’’ti ca pāḷi. Jhānanti nīvaraṇadhamme jhāpetīti jhānaṃ, savuddhikaṃ. Kārite pana – jhāpāpeti, jhāpāpayati.

Rūpa rūpakriyāyaṃ. Rūpakriyā nāma pakāsanakriyā. Rūpeti, rūpayati. Rūpaṃ.

Tattha rūpanti rūpayatīti rūpaṃ. Vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho. Divādigaṇe panāyaṃ ‘‘rūpaṃ ruppane’’ti bhijjanādiatthaṃ gahetvā ṭhitā.

Kappa vidhimhi. Vidhi kriyā. Sīhaseyyaṃ kappeti. Kappayati. Moro vāsamakappayi. Sīhaseyyaṃ pakappentaṃ, buddhaṃ vandāmi gotamaṃ.

Kappa vitakke vidhimhi chedane ca. Kappeti, kappayati, moro vāsamakappayi. Kappitamassu. Pakappeti, pakappayati. Saṅkappeti, saṅkappayati. Kappo, saṅkappo, vikappo. Kappasamaṇo iccādīni.

Tattha kappoti paricchedavasena kappiyatīti kappo. Saṅkappoti saṅkappanaṃ. Vikappoti vividhā kappanaṃ, atthassa anekantikabhāvo. Idha kappasaddassa atthuddhāro bhavati.

Kappasaddo abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādianekattho. Tathā hissa ‘‘okappanīyametaṃ bhoto gotamassa, yathā taṃ arahato sammāsambuddhassā’’ti evamādīsu abhisaddahanamattho. ‘‘Anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjitu’’nti evamādīsu vohāro. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’ti evamādīsu kālo. ‘‘Iccāyasmā kappo’’ti evamādīsu paññatti. ‘‘Alaṅkato kappitakesamassū’’ti evamādīsu chedanaṃ. ‘‘Kappati dvaṅgulakappo’’ti evamādīsu vikappo. ‘‘Atthi kappo nipajjitu’’nti evamādīsu leso. ‘‘Kevalakappaṃ veḷuvanaṃ obhāsetvā’’ti evamādīsu samantabhāvo.

Atha vā kappasaddo saupasaggo anupasaggo ca vitakkavidhānapaṭibhāgapaññattikālaparamāyuvohārasamantabhāvābhisaddahana chedana viniyoga vinaya kriyā lesantara kappataṇhādiṭṭhiasaṅkhyeyyakappamahākappādīsu dissati. Tathā hesa ‘‘nekkhammasaṅkappo abyāpādasaṅkappo’’tiādīsu vitakke āgato. ‘‘Cīvare vikappaṃ āpajjeyyā’’tiādīsu vidhāne, adhikavidhānaṃ āpajjeyyāti hi attho. ‘‘Satthukappena vata bho sāvakena saddhiṃ mantayamānā na jānimhā’’tiādīsu paṭibhāge, satthusadisenāti ayañhi tattha attho. ‘‘Iccāyasmā kappo’’tiādīsu paññattiyaṃ. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’tiādīsu kāle. ‘‘Ākaṅkhamāno ānanda tathāgato kappaṃ vātiṭṭheyya kappāvasesaṃ vā’’tiādīsu paramāyumhi. Āyukappo hi idha ‘‘kappo’’ti adhippeto. ‘‘Anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjitu’’ntiādīsu samaṇavohāre. ‘‘Kevalakappaṃ veḷuvanaṃ obhāsetvā’’tiādīsu samantabhāve. ‘‘Saddhāsaddahanā okappanā abhippasādo’’tiādīsu abhisaddahane, saddhāyanti attho. ‘‘Alaṅkato kappitakesamassū’’tiādīsu chedane. ‘‘Evameva ito dinnaṃ, petānaṃ upakappatī’’tiādīsu viniyoge. ‘‘Kappakatena akappakataṃ saṃsibbitaṃ hotī’’tiādīsu vinayakriyāyaṃ. ‘‘Atthi kappo nipajjituṃ, handāhaṃ nipajjāmī’’tiādīsu lese. ‘‘Āpāyiko nerayiko, kappaṭṭho saṅghabhedako, kappaṃ nirayamhi paccatī’’ti ca ādīsu antarakappe.

‘‘Na kappayanti na purakkharonti,

Dhammāpi tesaṃ na paṭicchitāse;

Na brāhmaṇo sīlavatena neyyo,

Pāraṅgato na ca pacceti tādī’’ti

Ādīsu taṇhādiṭṭhīsu. Tathā hi vuttaṃ niddese ‘‘kappoti uddānato dve kappā taṇhākappo diṭṭhikappo’’ti. ‘‘Anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe’’tiādīsu asaṅkhyeyyakappe . ‘‘Cattārimāni bhikkhave kappassa asaṅkhyeyyānī’’tiādīsu mahākappe. Iccevaṃ –

Vitakke ca vidhāne ca, paṭibhāge tatheva ca;

Paññattiyaṃ tathā kāle, paramāyumhi ca chedane.

Samantabhāve vohāre, abhisaddahanepi ca;

Viniyoge ca vinaya-kriyāyaṃ lesakepi ca.

Vikappantarakappesu, taṇhādiṭṭhisvasaṅkhaye;

Kappe ca evamādīsu, kappasaddo pavattati.

Kapi gatiyaṃ. Kampeti, kampayati, gacchatīti attho. Imāni calanatthe pavattahetukatturūpasadisāni bhavanti. Calanatthe hi ‘‘kampa kampane’’ti dhātuyā ‘‘kampatī’’ti akammakasuddhakatturūpaṃ. ‘‘Kampetī’’tiādīni sakammakāni hetukatturūpāni ‘‘idampi dutiyaṃ sallaṃ, kampeti hadayaṃ mamā’’ti akammakāya dhātuyā sakammakarūpadassanato.

Khapi khantiyaṃ. Khampeti, khampayati.

Thūpa samussaye. Samussayo āroho ubbedho. Thūpeti, thūpayati. Thūpo, thūpikā.

Tapa khaye. Tapeti, tapayati.

Upa pajjane. Upeti, upayati.

Capa kakkane. Capeti, capayati.

Suppa māne. Suppeti, suppayati.

Ḍapa ḍipa saṅghāte. Ḍāpeti. Ḍāpayati. Ḍepeti, ḍepayati.

Kapaavakampane. Kapeti, kapayati. Kapaṇo. Kapaṇoti karuṇāyitabbo. Aññattha pana ‘‘kappatī’’ti rūpaṃ vadanti.

Gupa kupa dhūpa bhāsāyaṃ. Gopeti, gopayati. Kopeti, kopayati. Dhūpeti, dhūpayati.

Kipa dubballe. Kipeti, kipayati.

Khepa peraṇe. Peraṇaṃ cuṇṇikaraṇaṃ, khepeti, khepayati.

Tapa pīṇane. Tapeti, tapayati.

Āpu lambane. Āpeti, āpayati. Āpo.

Tapa dāhe. Tapeti, tapayati. Tapo, tāpo. Ātāpo, santāpo. Kārite – tāpeti, tāpayati. Tattha tapoti akusalānaṃ tāpanaṭṭhena tapo, sīlaṃ.

Opathapa thapane. Opeti, opayati. Na tesaṃ koṭṭhe openti. Thapeti, thapayati. Thapito. Thapayitvā paṭicchadaṃ vavaṭṭhapeti. Voṭṭhabbanaṃ.

Ettha ca ‘‘vi ava thapeti, vi ava thapana’’nti chedo. Ettha purime saralopo thassa ṭhattaṃ visadisabhāvena dvittañca. Pacchime pana saralopo, avassa okārattaṃ, thassa ṭhattaṃ, passa vattaṃ, vassa dvittaṃ, vakāradvayassa ca bakāradvayaṃ bhavati. Voṭṭhabbananti ca byavatthāpakacittassa nāmaṃ. Nakāralope ‘‘voṭṭhabba’’nti aparampi rūpaṃ bhavati.

Māpa māpane. Paṇṇasālaṃ māpeti, māpayati. Yo pāṇamatimāpeti, paṇṇasālā sumāpitā.

Yapa yāpane. Yāpanaṃ pavattanaṃ. Tena so tattha yāpeti. Yāpayati. Yāpanā.

Tattha yāpetīti idaṃ dhātussa payogatte sati kāritapadaṃ bhavati. Tathā hi ‘‘uyyāpenti nāmā’’ti pāḷi dissati.

Pakārantadhāturūpāni.

Phakārantādhāturūpāni appasiddhāni.

Bakārantadhātu

Samba sambandhe. Sambandho daḷhabandhanaṃ. Sambeti, sambayati. Sambalaṃ.

Sabi maṇḍale. Maṇḍalaṃ parimaṇḍalatā. Rūpaṃ tādisameva.

Kubi acchādane. Kumbeti, kumbayati.

Lubi dubi addane. Addanaṃ hiṃsā. Lumbeti, lumbayati. Dumbeti, dumbayati.

Pubba niketane. Niketanaṃ nivāso. Pubbeti, pubbayati.

Gabba māne. Māno ahaṃkāro. Gabbeti, gabbayati. Gabbanaṃ, gabbito. Tattha gabbatīti na saṅkucati.

Bakārantadhāturūpāni.

Bhakārantadhātu

Bhū pattiyaṃ. Patti pāpanaṃ. Sakammikā dhātu. Bhāveti, bhāvayati. Pabhāveti, pabhāvayati. Itthambhūto. Cakkhubhūto, ñāṇabhūto, dhammabhūto, brahmabhūto.

Tattha bhāvetīti puriso gacchantaṃ purisamanugacchanto pāpuṇātīti attho. Esa nayo sesakriyāpadesupi. Ettha ca ‘‘bhāvetī’’tiādīni yattha sace ‘‘bhū sattāya’’nti dhātuyā rūpāni honti, tattha hetukatturūpāni nāma honti. ‘‘Bhāveti kusalaṃ dhamma’’ntiādīnettha nidassanapadāni. Bhāvetīti hi vaḍḍhetīti attho. Idha pana suddhakatturūpattā pāpuṇātīti attho. Itthambhūtoti imaṃ pakāraṃ bhūto patto. ‘‘Cakkhubhūto’’tiādīni pana ‘‘bhū sattāyaṃ, bhū pattiya’’nti dvigaṇikānaṃ dvinnaṃ dhātūnaṃ vasena aṭṭhakathāṭīkānayanissitaṃ atthaṃ pakāsayissāma āgamikānaṃ kosallatthāya. Tattha cakkhubhūtoti yathā cakkhu sattānaṃ dassanatthaṃ pariṇeti, evaṃ lokassa yāthāvadassanasādhanato dassanakiccapariṇāyakaṭṭhena cakkhubhūto. Atha vā cakkhu viya bhūtotipi cakkhubhūto. Paññācakkhumayattā vā sayambhūñāṇena paññācakkhuṃ bhūto pattoti cakkhubhūto. Viditakaraṇaṭṭhena ñāṇabhūto, asādhāraṇaṃ vā ñāṇaṃ bhūto pattoti ñāṇabhūto, aviparītasabhāvaṭṭhena, pariyattidhammappavattanato vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Bodhipakkhiyadhammehi vā uppannattā lokassa ca taduppādanato anaññasādhāraṇaṃ vā dhammaṃ bhūto pattoti dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā brahmaṃ vuccati maggo tena uppannattā lokassa ca taduppādanattā, tañca sayambhūñāṇena bhūto pattoti brahmabhūto. Evaṃ dvinnaṃ dhātūnaṃ vasena vutto attho veditabbo.

Aparāni cettha nidassanapadāni veditabbāni. ‘‘Tātā mayaṃ mahallakā suddhodanamahārājaputtaṃ buddhabhūtaṃ sambhāveyyāma vā no vā, tumhe tassa sāsane pabbajeyyāthā’’ti ca ‘‘atha kho therā bhikkhū āyasmantaṃ revataṃ sahajātiyaṃ sambhāviṃsū’’ti cāti. Aññānipi panettha ‘‘manussabhūto, devabhūto’’tiādīni yojetabbāni. Tathā hi saṃsāramocakapetavatthu aṭṭhakathāyaṃ ‘‘manussabhūtātimanussesu jātā, manussabhāvaṃ vā pattā’’ti attho saṃvaṇṇito.

Bhū avakampane. Ayampi sakammako. Bhāveti, bhāvayati. Manobhāvanīyā bhikkhū.

Ettha ca bhāvetīti anukampati puttaṃ vā bhātaraṃ vā yaṃkiñci. Manobhāvanīyāti ‘‘dīghāyukā hontu bhadantā arogā abyāpajjā’’ti evamādinā bhāvetabbā anukampitabbāti manobhāvanīyā. Aññattha pana manobhāvanīyāti manovaḍḍhanakāti attho. Yesu hi diṭṭhesu mano vaḍḍhati, ‘‘te manobhāvanīyā’’ti vuccanti.

Labha ābhaṇḍane. Labheti, labhayati.

Jabhi nāsane. Jambheti, jambhayati.

Lābha pesane. Lābheti, lābhayati. ‘‘Labha lābheti dhātussa rūpāni ce, kāritarūpāni bhavanti.

Dabhī bhaye. Īkārantāyaṃ dhātu, tena saniggahītāgamāni rūpāni na bhavanti. Dabheti, dabhayati.

Dūbha santhambhe. Dūbheti, dūbhayati.

Vambha viddhaṃsane. Vambheti, vambhayati. Vambhanā. Chabbaggiyā bhikkhū bhikkhuṃ vambhenti.

Bhakārantadhāturūpāni.

Makārantadhātu

Ātena camu dhovane. Āpubbo camudhātu dhovane vattati. Ācameti, ācamayati. Ācamanakumbhī.

Ettha pana ‘‘tato hi so ācamayitvā licchavī, therassa datvā yugāni aṭṭhā’’ti appasakkārapetavatthupāḷippadeso nidassanaṃ. Tattha ācamayitvāti hatthapādadhovanapubbakaṃ mukhaṃ vikkhāletvā. Ayaṃ pana dhātu bhūvādigaṇikatte ‘‘camatī’’ti bhakkhanatthaṃ gahetvā tiṭṭhati.

Kamu icchākantīsu. Kāmeti, kāmayati. Kāmo, kanti, nikanti, kāmanā, kāmayamāno,kāmento, abhikkantaṃ. Abhikkantavaṇṇā.

Ettha ca kāmoti rūpādivisayaṃ kāmetīti kāmo. Kāmiyatīti vā kāmo, kilesakāmavatthukāmavasenetaṃ daṭṭhabbaṃ. Kileso hi tebhūmakavaṭṭasaṅkhātañca vatthu ‘‘kāmo’’ti vuccati. Māropi vā devaputto ‘‘kāmo’’ti vuccati. So hi accantakaṇhadhammasamaṅgitāya papañcasamatikkantepi buddhapaccekabuddhabuddhasāvake attano vase ṭhapetuṃ kāmetīti ‘‘kāmo’’ti vuccati.

Vuttañcetaṃ porāṇakaviracanāyaṃ –

‘‘Vande vandehamassatthaṃ, yattha santajjito jito;

Kāmo kāmoghatiṇṇena, buddhena vasatā satā’’ti;

Imāni panassa nāmāni –

Kāmo namuci kaṇho ca, vasavattī pajāpati;

Pamattabandhu madano, pāpimā dammakopi ca;

Kandappo ca ratipati, māro ca kusumāyudho;

Aññe aññānipi vadanti. Tāni sāsanānulomāni na hontīti idha na dassitāni. Aṭṭhakathāsu pana ‘‘māro, namuci, kaṇho, pamattabandhū’’ti cattāriyeva nāmāni āgatāni.

Idāni abhikkantasaddassa bhūvādigaṇe ‘‘kamu padavikkhepe’’ti vohārasīsena vuttassa kamudhātussa vasena idha ca ‘‘kamu icchākantīsū’’ti vuttassa kamudhātussa vasena atthuddhāraṃ kathayāma. Abhikkantasaddo khayasundarābhirūpaabbhanumodanesu dissati. ‘‘Abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho’’tiādīsu khaye dissati. ‘‘Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’’tiādīsu sundare.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti

Ādīsu abhirūpe. ‘‘Abhikkantaṃ bhante’’tiādīsu abbhanumodane. Iccevaṃ –

Khayasmiṃ sundare ceva, atho abbhanumodane;

Abhirūpe abhikkanta-saddo dissati sāsane.

Thoma silāghāyaṃ. Silāghā pasaṃsā. Thometi, thomayati. Thomito, thomanā.

Yama aparivesane. Yameti, yamayati. Yamo.

Samavitakke. Sāmeti, sāmayati. Samā. Nisāmeti, nisāmayati. Nisāmanaṃ. Paṭisāmeti, paṭisāmayati. Paṭisāmanaṃ.

Tattha samāti saṃvaccharo, so ‘‘samā’’ti itthiliṅgavasena vuccati. ‘‘Yo yajetha sataṃ sama’’nti ettha hi samāsaddo itthiliṅgo, upayogavasena pana ‘‘sama’’nti vutto.

Imāni saṃvaccharassa nāmāni ‘‘saṃvaccharo, vaccharo, samā, hāyano, sarado, vasso’’tiādīni bhavanti. Nisāmetīti vitakketi upadhāreti. Ettha hi ‘‘iṅgha maddi nisāmehi, nigghoso yādiso vane’’ti pāḷi nidassanaṃ. Tattha nisāmehīti vitakkehi upadhārehīti attho. Paṭisāmetīti bhaṇḍaṃ guttaṭṭhāne nikkhipati.

Sama ālocane. Ālocanaṃ pekkhanaṃ. Sāmeti, sāmayati. Nisāmanaṃ.

Ettha pana nisāmetīti pekkhati oloketi. Tathā hi ‘‘iṅgha maddi nisāmehi, cittaṃ rūpaṃva dissatī’’ti pāḷi dissati. Tattha hi nisāmehīti olokehīti attho. Dhātūnamatthātisayena yogoti vacanato pana upasaggayogato vā savanepi ayaṃ vattati. Tathā hi ‘‘tato kaṇhājināyāpi, nisāmehi rathesabhā’’tiādikā pāḷiyo dissanti. Tattha nisāmehīti suṇohīti attho.

Ama roge. Ameti, amayati. Andho. Bilaṅkapādo andhanakho.

Tattha andhoti naṭṭhanayano vuccati. Andhanakhoti pūtinakho. Ubhayathāpi sarogattaṃ sūcitaṃ.

Bhāmakodhe. Bhāmeti, bhāmayati.

Goma upalepane. Gometi, gomayati.

Sāma svāntane āmantane. Svāntanaṃ sāmappayogo. Āmantanaṃ avhāyanaṃ pakkosanaṃ. Sāmeti, sāmayati.

Saṅgāma yuddhe. Saṅgāmeti, saṅgāmayati. Dve rājāno saṅgāmesuṃ. Saṅgāmo. Āto gamu īsamadhivāsane. Āgameti, āgamayati, kāmāvacaradhamme nissāya rūpārūpadhammo samudāgameti, samudāgamayati. Upāsako dhammasavanantarāyaṃ anicchanto ‘‘āgametha āgamethā’’ti āha. Samudāgamanaṃ, āgamanaṃ. Āgamento, āgamayamāno.

Tatra āgametīti īsakaṃ adhivāseti. Samudāgametīti sampavattati. Bhūvādigaṇe ‘‘gamayatī’’ti hetukattuvasena vuttaṃ, idha pana upasagganipātapubbakāni katvā ‘‘āgametī’’tiādīni suddhakattuvasena vuttānīti daṭṭhabbaṃ.

Makārantadhāturūpāni.

Iti cu rādigaṇe pavaggantadhāturūpāni

Samattāni.