Takārantadhātu

Cinta cintāyaṃ. Cinteti, cintayati. Cittaṃ, cintā, cintanā, cintanako. Kārite ‘‘cintāpeti, cintāpayatī’’ti rūpāni.

Tattha cittanti ārammaṇaṃ cintetīti cittaṃ, vijānātīti attho, sabbacittasādhāraṇavasenetaṃ daṭṭhabbaṃ. Ettha siyā – kasmā ‘‘ārammaṇaṃ cintetīti citta’’nti vatvāpi ‘‘vijānātīti attho’’ti vuttaṃ, nanu cintanavijānanā nānāsabhāvā. Na hi ‘‘cintetī’’ti padassa ‘‘vijānātī’’ti attho sambhavati, duppaññassa hi nānappakārehi cintayatopi sukhumatthādhigamo na hotīti? Saccaṃ, ‘‘vijānātī’’ti idaṃ padaṃ cittassa saññāpaññākiccehi visiṭṭhavisayaggahaṇaṃ dīpetuṃ vuttaṃ sabbacittasādhāraṇattā cittasaddassa. Yañhi dhammajātaṃ ‘‘citta’’nti vuccati, tadeva viññāṇaṃ, tasmā vijānanatthaṃ gahetvā saññāpaññākiccāvisiṭṭhavisayaggahaṇaṃ dīpetuṃ ‘‘vijānātī’’ti vuttaṃ.

Idāni aññagaṇikadhātuvasenapi nibbacanaṃ pakāsayāma – sabbesu cittesu yaṃ lokiyakusalākusalamahākriyacittaṃ, taṃ javanavīthivasena attano santānaṃ cinotīti cittaṃ, vipākaṃ kammakilesehi citanti cittaṃ, idaṃ cidhātuvasena nibbacanaṃ. Yaṃ kiñci loke vicittaṃ sippajātaṃ, sabbassa tassa citteneva karaṇato citteti vicitteti vicittaṃ kariyati etenāti cittaṃ, cittakaraṇatāya cittanti vuttaṃ hoti, idaṃ cittadhātuvasena nibbacanaṃ. Cittatāya cittaṃ, idaṃ pāṭipadikavasena nibbacanaṃ. Tenāhu aṭṭhakathācariyā ‘‘sabbampi yathānurūpato cittatāya cittaṃ, cittakaraṇatāya cittanti evamettha attho veditabbo’’ti.

Ettha hi cittassa sarāgasadosādibhedabhinnattā sampayuttabhūmiārammaṇahīnamajjhimapaṇītādhipatīnaṃ vasena cittassa cittatā veditabbā. Kiñcāpi ekassa cittassa evaṃ vicittatā natthi, tathāpi vicittānaṃ antogadhattā samudāyavohārena avayavopi ‘‘citta’’nti vuccati, yathā pabbatanadīsamuddādiekadesesu diṭṭhesu pabbatādayo diṭṭhāti vuccanti. Tenāhu aṭṭhakathācariyā ‘‘kāmañcettha ekameva evaṃ cittaṃ na hoti, cittānaṃ pana antogadhattā etesu yaṃ kiñci ekampi cittatāya ‘citta’nti vattuṃ vaṭṭatī’’ti.

Ettha ca vuttappakārānamatthānaṃ vinicchayo bavati. Kathaṃ? Yasmā yattha yattha yathā yathā attho labbhati, tattha tattha tathā tathā gahetabbo. Tasmā yaṃ āsevanapaccayabhāvena cinoti, yañca kammunā abhisaṅkhatattā citaṃ, taṃ tena kāraṇena cittanti vuttaṃ. Yaṃ pana tathā na hoti, taṃ parittakriyadvayaṃ antimajavanañca labbhamānacintanavicittatādivasena cittanti veditabbaṃ, hasituppādo pana aññajavanagatikoyevāti.

Imāni cittassa nāmāni –

Cittaṃ mano mānasañca, viññāṇaṃ hadayaṃ manaṃ;

Nāmānetāni vohāra-pathe vattanti pāyato.

Cittasaddo paññattiyaṃ viññāṇe vicitte cittakamme acchariyeti evamādīsu atthesu dissati. Ayañhi ‘‘citto gahapati. Cittamāso’’tiādīsu paññattiyaṃ dissati. ‘‘Cittaṃ mano mānasa’’ntiādīsu viññāṇe. ‘‘Vicittavatthābharaṇā’’tiādīsu vicitte. ‘‘Diṭṭhaṃ vo bhikkhave caraṇaṃ nāma citta’’ntiādīsu cittakamme. ‘‘Iṅgha maddi nisāmehi, cittarūpaṃva dissatī’’tiādīsu acchariyeti.

Cita sañcetane. Ceteti, cetayati. Ratto kho brāhmaṇa rāgena abhibhūto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti. Ākaṅkhati cetayati, taṃ nisedha jutindhara. Cetanā, sañcetanā. Cetayitaṃ, cetetvā, cetayitvā. Sañcicca pāṇaṃ jīvitā voropeti.

Tattha cetanāti cetayatīti cetanā, saddhiṃ attanā sampayuttadhamme ārammaṇe abhisandahatīti attho. Sañcetanāti upasaggavasena padaṃ vaḍḍhitaṃ. Cetayitanti cetanākāro. Sañciccāti sayaṃ ñatvā, cecca abhivitaritvāti attho. Imāni cetanāya nāmāni –

Sañcetanā cetayitaṃ, cetanā kammameva ca;

Kammañhi ‘‘cetanā’’ tveva, jinenāhacca bhāsitaṃ.

Atrāyaṃ pāḷi ‘‘cetanāhaṃ bhikkhave kammaṃ vadāmi, cetayitvā kammaṃ karoti kāyena vācāya manasā’’ti.

Mantaguttabhāsane. Manteti, mantayati, nimanteti, nimantayati, āmanteti, āmantayati. Janā saṅgamma mantenti, mantayanti, mantayiṃsu rahogatā. Nimantayittha rājānaṃ. Āmantayittha devindo, visukammaṃ mahiddhikaṃ. Mantā, manto. Kārite ‘‘mantāpeti, mantāpayatī’’ti rūpāni.

Ettha mantāti paññā, ‘‘gavesanasaññā’’tipi vadanti. Mantoti guttabhāsanaṃ. ‘‘Upassutikāpi suṇanti mantaṃ, tasmā hi manto khippamupeti bheda’’nti ettha hi guttabhāsanaṃ ‘‘manto’’ti vuccati. Apica mantoti chaḷaṅgamanto. Vuttañca ‘‘ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintita’’nti. Ettha sikkhā nirutti kappa byākaraṇa jotisattha chandovicitivasena manto ‘‘chaḷaṅgo’’ti veditabbo. Etāni eva cha ‘‘vedaṅgānī’’ti vuccanti. Vedo eva hi ‘‘manto, sutī’’ti ca vutto. Atha vā mantoti vedādivijjā.

Yanta saṅkocane. Yanteti, yantayati. Yantaṃ, telayantaṃ yathācakkaṃ, evaṃ kampati medanī.

Satta gatiyaṃ. Satteti, sattayati.

Santa āmappayoge. Āmappayogo nāma ussannakriyā. Santeti, santayati.

Kitta saṃsandane. Kitteti, kittayati. ‘‘Ye vohaṃ kittayissāmi, girāhi anupubbaso. Kittanā parikittanā’’tiādīsu pana katthanā ‘‘kittanā’’ti vuccati.

Tanta kuṭumbadhāraṇe. Tanteti, tantayati. Satanto, sappadhānoti attho.

Yatanikāropakāresu. Yateti, yatayati. Nīto ca paṭidāne, yatadhātu niupasaggato paro paṭidāne vattati, niyyāteti, niyyātayati. Takārassa pana dakāratte kate ‘‘niyyādeti, niyyādayati. Rathaṃ niyyādayitvāna, aṇaṇo ehi sārathī’’ti rūpāni.

Vatu bhāsāyaṃ. Vatteti, vattayati.

Pata gatiyaṃ. Pateti, patayati.

Vāta gatisukhasevanesu. Gati sukhaṃ sevananti tayo atthā. Tattha sukhanaṃ sukhaṃ. Vāteti, vātayati. Vāto, vātapupphaṃ. Cīvarassa anuvāto.

Keta āmantane. Keteti, ketayati. Ketako.

Satta santānakriyāyaṃ. Santānakriyā nāma pabandhakriyā avicchedakaraṇaṃ. Satteti, sattayati. Satto.

‘‘Kinnu santaramānova, lāyitvā haritaṃ tiṇaṃ;

Khāda khādāti lapasi, gatasattaṃ jaraggava’’nti

Pāḷiyaṃ pana ‘‘gatasattaṃ jaraggava’’nti pāṭhassa ‘‘vigatajīvitaṃ jiṇṇagoṇa’’nti atthaṃ saṃvaṇṇesuṃ. Iminā sattasaddassa jīvitavacanaṃ viya dissati, ‘‘na sukarā uñchena paggahena yāpetu’’nti ettha paggahasaddassa pattakathanaṃ viya. Suṭṭhu vicāretabbaṃ.

Sutta avamocane. Sutteti, suttayati.

Mutta pasavane. Mutteti, muttayati. Omutteti, omuttayati. Muttaṃ. Atrāyaṃ pāḷi ‘‘mutteti ohadeti cā’’ti. Tattha muttetīti passāvaṃ karoti. Ohadetīti karīsaṃ vissajjeti. Kārite ‘‘muttāpeti, muttāpayatī’’ti rūpāni.

Kattarasethille. Kattareti, kattarayati. Kattaro. Kattaradaṇḍo, kattarasuppaṃ.

Tattha kattaroti jiṇṇo. Mahallakoti vuttaṃ hoti. Kenaṭṭhena? Kattarayati aṅgānaṃ sithilabhāvena sithilo bhavatīti atthena. Kattaradaṇḍoti kattarehi jiṇṇamanussehi ekantato gahetabbatāya kattarānaṃ daṇḍo kattaradaṇḍo. Tenāhu aṭṭhakathācariyā ‘‘kattaradaṇḍoti jiṇṇakāle gahetabbadaṇḍo’’ti. Kattarasuppanti jiṇṇasuppaṃ. Kattarañca taṃ suppañcāti kattarasuppanti samāso.

Citta cittakaraṇe, kadāci dassanepi. Cittakaraṇaṃ vicittabhāvakaraṇaṃ. Citteti, cittayati. Cittaṃ.

Takārantadhāturūpāni.

Thakārantadhātu

Katha kathane. Katheti, kathayati. Dhammaṃ sākacchati. Sākacchā, kathā, parikathā, aṭṭhakathā.

Tattha sākacchatīti saha kathayati. Attho kathiyati etāyāti aṭṭhakathā, tthakārassa ṭṭhakārattaṃ.

Yāya’tthamabhivaṇṇenti, byañjanatthapadānugaṃ;

Nidānavatthusambandhaṃ, esā aṭṭhakathā matā.

‘‘Aṭṭhakathā’’ti ca ‘‘atthasaṃvaṇṇanā’’ti ca ninnānākaraṇaṃ.

Pathi gatiyaṃ. Panthenti, panthayanti. Pantho. Bhūvādigaṇe ‘‘patha gatiya’’nti akārantavasena kathitassa ‘‘pathati, patho’’ti niggahītāgamavajjitāni rūpāni bhavanti, idha pana ikārantavasena kathitassa saniggahītāgamāni rūpāni niccaṃ bhavantīti daṭṭhabbaṃ.

Puttha ādarānādaresu. Puttheti, putthayati.

Muttha saṅghāte. Muttheti, mutthayati.

Vattha addane. Vattheti, vatthayati.

Putha bhāsāyaṃ. Potheti, pothayati. Kathetīti attho.

Putha pahāre. Potheti, pothayati. Kumāre pothetvā agamāsi.

Katha vākyapabandhe. Katheti, kathayati. Kathā.

Satha dubbalye. Satheti, sathayati.

Attha pattha yācanāyaṃ. Attheti, atthayati. Attho. Pattheti, patthayati. Patthanā. Paṭipakkhaṃ atthayanti icchantīti paccatthikā.

Thoma silāghāyaṃ. Thometi, thomayati. Thomanā.

Kātha hiṃsāyaṃ. Kātheti, kāthayati.

Satha bandhane. Satheti, sathayati.

Santha gantha santhambhe. Santheti, santhayati. Gantheti, ganthayati. Gantho.

Thakārantadhāturūpāni.

Dakārantadhātu

Hadakarīsussagge. Karīsussaggo karīsassa ussaggo vissajjanaṃ. Hadeti, hadayati. Ohadeti, ohadayati.

Vida lābhe. Imasmiṃ ṭhāne lābho nāma anubhavanaṃ, tasmā vidadhātu anubhavane vattatīti attho gahetabbo. Sukhaṃ vedanaṃ vedeti. Dukkhaṃ vedanaṃ vedeti. Vedayati. Vedanā, vitti. Vedayitaṃ. Sukhaṃ vedanaṃ vedayamāno.

Kudi anatabhāsane. Kundeti, kundayati.

Mida sinehane. Atra sineho nāma pīti. Medeti, medayati.

Chada saṃvaraṇe. Gehaṃ chādeti, chādayati. Dosaṃ chādeti, chādayati. Paṭicchādeti, paṭicchādayati. Chattaṃ. Channā kuṭi.

Tatra chattanti ātapattaṃ. Ātapaṃ chādetīti chattaṃ. Paṭicchādiyateti channā.

Cuda sañcodane āṇattiyañca. Codeti, codayati. Codako, cuditako, codanā. Ānando buddhacodito.

Tatra codanāti cālanā. Cālanāti dosāropanāti attho.

Chadda vamane. Chaddeti, chaddayati.

Mada vittiyoge. Madeti, madayati.

Vida cehanākhyānanivāsesu. Cehanā saññāṇaṃ. Ākhyānaṃ kathanaṃ. Nivāso nivasanaṃ. Vedeti, vedayati. Paṭivedeti, paṭivedayati. Paṭivedayāmi te mahārāja.

Saddasaddane. Saddeti, saddayati. Visaddeti, visaddayati. Saddo, saddito. Dīghatte ‘‘saddāyatī’’ti rūpaṃ.

Ettha ca ‘‘maṃ saddāyatīti saññāya vegena udake patī’’ti aṭṭhakathāpāṭho nidassanaṃ, idaṃ ‘‘pabbatāyatī’’ti rūpaṃ viya dhātuvasena nipphannaṃ na hotīti na vattabbaṃ, dhātuvasena nipphannaṃyevāti gahetabbaṃ. Saddoti saddiyatīti saddo, yathāvuccatīti vacanaṃ. Atha vā saddiyati attho anenāti saddo. Garavo pana ‘‘sappatīti saddo. Udīriyati abhilapiyatīti attho’’ti vadanti.

Sūda āsecane. Sūdeti, sūdayati. Sūdo.

Sūdoti bhattakārako, yo ‘‘rasako’’tipi vuccati.

Kanda sātacce. Sātaccaṃ satatabhāvo nirantarabhāvo. Kandeti, kandayati.

Muda saṃsagge. Ekatokaraṇaṃ saṃsaggo. Modeti, modayati sattūni sappinā.

Nada bhāsāyaṃ. Nādeti, nādayati. Hetukatturūpānīti na vattabbāni pāḷidassanato ‘‘sīho ca sīhanādena, daddaraṃ abhinādayī’’ti. Aññatrāpi saṃsayo na kātabbo. Imasmiṃ curādigaṇe hetukatturūpasadisānampi suddhakatturūpānaṃ sandissanato.

Sada assādane. Sādeti, sādayati. Assādeti, assādayati. Ettha āupasaggo rassavasena ṭhito.

Gada devasadde. Devasaddo vuccati meghasaddo. Gadeti, gadayati.

Padagatiyaṃ. Padeti, padayati. Padaṃ. Imissā divādigaṇe ‘‘pajjatī’’ti rūpaṃ bhavati, idha pana īdisāni.

Chidda kaṇṇabhede. Chiddeti, chiddayati. Chiddaṃ.

Chida dvedhākaraṇe. Nanu bho yo catudhā vā pañcadhā vā anekasatadhā vā chindati, tassa taṃ chedanaṃ dvedhākaraṇaṃ nāma na hoti, evaṃ sante kasmā sāmaññena avatvā ‘‘dvedhākaraṇe’’ti dvidhā gahaṇaṃ katanti? Dvidhākaraṇaṃ nāma na hotīti na vattabbaṃ, anekasatadhā chedanampi dvidhākaraṇaṃyeva. Aparassa hi aparassa chinnakoṭṭhāsassa pubbena ekena koṭṭhāsena saddhiṃ apekkhanavasena dvidhākaraṇaṃ hotiyeva. Chedeti, chedayati.

Yo te hatthe ca pāde ca, kaṇṇanāsañca chedayi;

Tassa kujjha mahāvīra, mā raṭṭhaṃ vinassa idaṃ;

Yo me hatthe ca pāde ca, kaṇṇanāsañca chedayi;

Ciraṃ jīvatu so rājā, na hi kujjhanti mādisāti.

Chada apavāraṇe. Chādeti, chādayati. Chattaṃ. Purisassa bhattaṃ chādayati.

Īdī sandīpane. Īdeti, īdayati. Īkārantavasena niddiṭṭhattā saniggahītāgamāni rūpāni na bhavanti.

Adda hiṃsāyaṃ. Addeti, addayati.

Vada bhāsāyaṃ. Vādeti, vādayati. Vādo.

Tattha ‘‘vādeti, vādayatī’’ti imesaṃ ‘‘vadatī’’ti suddhakattuvaseneva attho daṭṭhabbo, na hetukattuvasena. Tathā hi ‘‘saṅketaṃ katvā visaṃvādeti. Ovadeyyānusāseyya. Idameva saccanti ca vādayanti. Avisaṃvādako lokassā’’ti suddhakattudīpakapāḷinayā dissanti , saddasatthe ca ‘‘vādayatī’’ti suddhakattupadaṃ dissati. Tattha visaṃvādetīti musā vadeti, atha vā vippalambheti, vādoti vacanaṃ. ‘‘Vādo jappo vitaṇḍā’’ti evaṃvidhāsu tīsu kathāsu vādasaṅkhātā kathā. ‘‘Vādāpeti, vādāpayatī’’ti dveyeva hetukattupadāni bhavanti.

Chadī icchāyaṃ. Īkārantoyaṃ dhātu, tasmā saniggahītāgamānissa rūpāni na bhavanti. Purisassa bhattaṃ chādeti, chādayati, ruccatīti attho. Purisassa bhattaṃ chādayamānaṃ tiṭṭhati chādentaṃ vā.

Vadī abhivādanathutīsu. Ayampi īkāranto dhātu, tasmā imassapi saniggahītāgamāni rūpāni na bhavanti. Vādeti, vādayati, vandati, thometi vāti attho. Imāni anupasaggāni rūpāni. Saddasatthepi ca ‘‘vādayatī’’ti anupasaggavandanathutiatthaṃ padaṃ vuttaṃ, sāsane pana ‘‘abhivādeti, abhivādayati, abhivādanaṃ, bhagavantaṃ abhivādetvā’’tiādīni sopasaggāni rūpāni dissanti.

Tattha abhivādetvāti vanditvā, thometvā vā, ayamasmākaṃ ruci. Āgamaṭṭhakathāyaṃ pana ‘‘abhivādetvāti ‘sukhī arogo hotū’ti vadāpetvā, vandanto hi atthato evaṃ vadāpeti nāmā’’ti hetukattuvasena abhivādanasaddattho vutto, amhehi pana vandanasaddaṃ saddasatthanayamaggahetvā suddhakattuvasena attho kathito. Abhivādanañhi vandanaṃyeva, na vadāpanaṃ abhisaddena sambandhitattā ‘‘abhivādanasīlissā’’ti ettha viya. Idañhi ‘‘abhivādāpanasīlissā’’ti na vuttaṃ. Yadi ca saddasatthe vadāpanamadhippetaṃ siyā, ‘‘vadī vadāpanathutīsū’’ti nissandehavacanaṃ vattabbaṃ siyā , evañca na vuttaṃ, evaṃ pana vuttaṃ ‘‘vadī abhivādanathutīsū’’ti, tena vadāpanamanadhippetanti ñāyati.

Athāpi siyā ‘‘kassaci vuddhena visiṭṭhaṃ vadāpanaṃ abhivādana’’nti, evampi nupapajjati kāritavasena dhātuatthassa akathetabbato. Tathā hi ‘‘paca pāke, chidi dvidhākaraṇe’’tiādinā bhāvavasena atthappakāsanamatteyeva ‘‘pacati, paccati, pāceti. Chindati, chijjati, chedāpetī’’tiādīni sakammakāni ceva akammakāni ca sakāritāni ca rūpāni nipphajjanti, na ca tadatthāya visuṃ visuṃ dhātuniddeso kariyati. Tasmā ‘‘vadī abhivādanathutīsū’’ti ettha kāritavasena dhātuattho kathitotipi vattuṃ na sakkā kriyāsabhāvattā dhātūnaṃ. Yathā pana ‘‘takketi, vitakketi. Takko, vitakko’’tiādīni samānatthāni, tathā ‘‘vādeti, abhivādetī’’tiādīni samānatthāni. Ato saddasatthepi saddasatthavidūhi ‘‘takka vitakke, vadī abhivādanathutīsū’’tiādīnaṃ dhātūnaṃ ‘‘takkayati, vādayatī’’tiādīni anupasaggāniyeva rūpāni dassitāni, tāni ca kho suddhakattupadāniyeva, na hetukattupadāni, tasmā ‘‘abhivādanathutīsū’’ti etassa ‘‘vadāpanathutīsū’’ti attho nupapajjati.

Kiñca bhiyyo – ‘‘abhivādeti, abhivādayati. Abhivādetvā, abhivādayitvā’’tiādīni samānatthāni, ṇeṇayamattena hi savisesāni. Yadi ‘‘abhivādetvā’’ti imassa padassa ‘‘sukhī arogo hotū’ti vadāpetvā’’ti attho siyā, ‘‘sirasā abhivādayi’’nti ettha ‘‘sirasā’’ti padaṃ na vattabbaṃ siyā vadāpanena asambandhattā. Yasmā vuttaṃ taṃ padaṃ, tena ñāyati ‘‘abhivādetvā’’tiādīsu vadāpanattho na icchitabbo, vandanattho icchitabbo thomanattho ca. Yasmā bhūvādigaṇe ‘‘vanda abhivādānathutīsū’’ti imassa dhātussa ‘‘vandatī’’ti padarūpassa ‘‘abhivandati, thometi cā’’ti atthoyeva icchitabbo, na vadāpanattho. Tathā hi ‘‘vande sugataṃ gativimutta’’nti padānamatthaṃ vadantena ṭīkācariyenapi ‘‘vandeti vandāmi, thomemi cā’’ti vandanathomanatthoyeva dassito, na abhivādanasaddatthaṃ paṭicca vadāpanattho, tasmā ‘‘abhivādetvā’’ti etthāpi vandanathomanatthāyeva icchitabbā, na vadāpanattho.

Athāpi siyā ‘‘vande’ti pade kāritapaccayo natthi, ‘abhivādetvā’ti imasmiṃ pana atthi, tasmā tattha vadāpanattho na labbhati, idha pana labbhatī’’ti. Tanna, ‘‘karotī’’tisuddhakattupadassapi ‘‘nipphādetī’’ti hetukattupadavasena vivaraṇassa viya ‘‘vande’’ti padassapi ‘‘sukhī arogo hotū’ti vadāpetvā’’ti vivaraṇassa vattabbattā. ‘‘Abhivādetvā’’ti idañca ‘‘vande’’ti padamiva kāritapaccayantaṃ na hoti. Kasmāti ce? Yasmā ‘‘cinteti, cintayati. Manteti, mantayatī’’tiādīnaṃ curādigaṇikānaṃ suddhakattupadānaṃ ‘‘cintāpeti, cintāpayatī’’tiādīniyeva hetukattupadāni dissanti, tasmā yadi hetukattupadaṃ adhippetaṃ siyā, ‘‘abhivādāpetvā’’ti vā ‘‘abhivādāpayitvā’’ti vā vattabbaṃ siyā, yasmā panevaṃ na vuttaṃ, tasmā taṃ kāritapaccayantaṃ na hotīti siddhaṃ.

Imassatthassa āvibhāvatthaṃ imasmiṃ ṭhāne sāṭṭhakathaṃ vidhurajātakappadesaṃ vadāma.

‘‘Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjatī’’ti

Ayaṃ tāva jātakapāḷi. Ayaṃ pana aṭṭhakathāpāṭho ‘‘yañhi naro hantumiccheyya, so taṃ kathaṃ nu abhivādeyya, kathaṃ vā tena attānaṃ abhivādāpayetha ve. Tassa hi taṃ kammaṃ na upapajjatī’’ti. Tattha pāḷiyaṃ abhivādeyyāti suddhakattupadaṃ tabbācakattā. Abhivādāpayetha veti hetukattupadaṃ tabbācakattā. Evaṃ vibhāgaṃ pana ñatvā pāḷiyā aṭṭakathāya ca adhippāyo gahetabbo ‘‘naro yaṃ puggalaṃ hantuṃ iccheyya, so hantā taṃ vajjhaṃ puggalaṃ kathaṃ nu abhivādeyya, so vā hantā, tena vajjhena maṃ vandāhīti attānaṃ kathaṃ vandāpeyyā’’ti. Ettha pana ‘‘rājāno coraṃ sunakhehipi khādāpentī’’tiādīsu viya karaṇavasena ‘‘tena vajjhenā’’ti padaṃ yojitaṃ, attho pana ‘‘taṃ vajjha’’nti upayogavacanavasena daṭṭhabbo dvikammakattā sakāritapaccayassa sakammakadhātuyāti. Nanu evaṃ sante ‘‘aṭṭhakathācariyā passitabbaṃ na passanti, atitthe pakkhandantī’’ti tesaṃ doso hotīti? Na hoti, suṇātha asmākaṃ sodhanaṃ, tathā hi aṭṭhakathācariyehi ‘‘abhivādetvā’’ti ettha ‘‘vadī abhivādanathutīsū’’ti dhātuyā atthamaggahetvā vohāravisaye kosallasamannāgatattā saṇhasukhumamatthaṃ sotūnaṃ bodhetuṃ ‘‘vada viyattiyaṃ vācāya’’nti dhātuyevatthaṃ gahetvā kāritapaccayaparikappanena kāritatthamādāya ‘‘abhivādetvāti ‘sukhī arogo hotū’ti vadāpetvā, vandanto hi atthato evaṃ vadāpeti nāmā’’ti hetukattuvasena abhivādanasaddattho vuttoti na koci tesaṃ doso. Pūjārahā hi te āyasmanto, namoyeva tesaṃ karoma, idampi ṭhānaṃ sukhumaṃ sādhukaṃ manasi kātabbaṃ. Evañhi karoto paññā vaḍḍhatīti.

Dakārantadhāturūpāni.

Dhakārantadhātu

Randhapāke. Sūdo bhattaṃ randheti, randhayati. Kākaṃ sokāya randhehi. Randhako. Sūdena odano randhiyati. Randhito. Randhanaṃ. Puriso sūdaṃ sūdena vā odanaṃ randhāpeti, randhāpayati. Randhetuṃ, randhayituṃ. Randhitvā, randhayitvā, randhiya iccādīni.

Dhū kampane. Dhāveti, dhāvayati.

Gandha sūcane addane ca. Sūcanaṃ. Pakāsanaṃ. Addanaṃ pariplutā. Gandheti, gandhayati, gandho.

Ettha gandhoti gandheti attano vatthuṃ sūcayati pakāsetīti gandho. Paṭicchannaṃ vā pupphaphalādiṃ ‘‘idamettha atthī’’ti pesuññaṃ upasaṃharanto viya pakāsetīti gandho. Gamudharadhātudvayavasenapi gandhasaddattho vattabbo ‘‘gacchanto dhariyatīti gandho’’ iti, āha ca ‘‘gacchanto dhariyatīti gandho, sūcanatopi vā’’ti. Gandhasaddo ca ‘‘uppalagandhatheno’’ti ettha chedane vattatīti daṭṭhabbo.

Vadha saṃyame. Vadheti, vadhayati.

Budhi hiṃsāyaṃ. Bundheti, bundhayati. Palibundheti, palibundhayati. Palibodho, parisaddo upasaggo, so vikāravasena aññathā jāto. Tattha palibodhoti āvāsapalibodhādi. Apica palibodhoti taṇhāmānadiṭṭhittayañca.

Vaddha chedanapūraṇesu. Vaddheti, vaddhayati. Vaddhakī. Vaddhakīti gahakārako.

Gaddha abhikaṅkhāyaṃ. Gaddheti, gaddhayati. Gaddho. Gaddhoti gijjho. ‘‘Gaddhabādhipubbo’’ti idamettha nidassanaṃ.

Sadhupahaṃsane. Sadheti, sadhayati.

Vaddha bhāsāyaṃ. Vaddheti, vaddhayati.

Andha diṭṭhūpasaṃhāre. Diṭṭhūpasaṃhāro nāma cakkhusaññitāya diṭṭhiyā upasaṃhāro apanayanaṃ vināso vā. Cakkhu hi passanti etāyāti diṭṭhīti vuccati. Yaṃ sandhāya aṭṭhakathāsu ‘‘sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe abhimukhaṃ ṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte diṭṭhimaṇḍale’’ti vuttaṃ. Ṭīkāyampi ca ‘‘diṭṭhimaṇḍaleti abhimukhaṭṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte cakkhusaññitāya diṭṭhiyā maṇḍale’’ti vuttaṃ. Evaṃbhūtāya diṭṭhiyā upasaṃhāre andhadhātu vattati. Andheti, andhayati. Cakkhūni andhayiṃsu, andho. Andhoti andhetīti andho. Dvinnaṃ cakkhūnaṃ ekassa vā vasena naṭṭhanayano, evamidha andhadhātu vutto. Kaccāyane pana ‘‘khādāmagamānaṃ khandhandhagandhā’’ti vacanena amadhātussa andhādesakaraṇavasena rūpanipphatti dassitā.

Badha bandhane. Migaṃ bādheti, bādhayati. Baddho migo, baddhosi mārapāsena.

Tattha bādhetīti bandhatīti suddhakattuvasena attho gahetabbo. Evaṃ bādhayatīti etthāpi. Tathā hi ‘‘vātaṃ jālena bādhesi, yo anicchantimicchasī’’ti ettha bādhesīti bandhasīti suddhakattuvasena attho. Bhūvādigaṇe pana ‘‘bādha baddhāya’’nti bādhadhātussa vasena ‘‘bādhatī’’ti kattupadaṃ ‘‘bādheti, bādhayatī’’ti hetukattupadaṃ bhavati. Baddhoti bādhiyate bandhiyate soti baddho.

Dhakārantadhāturūpāni.

Nakārantadhātu

Mānapūjāyaṃ pemane vīmaṃsāyaṃ. Māneti, mānayati. Mātā. Vimāneti, vimānayati, paṭimāneti, paṭimānayati. Mānanā, sammānanā, vimānanā, vimānaṃ, vimānanaṃ, mānito.

Amānanā yattha santo, santānaṃ vā vimānanā;

Hīnasammānanā vāpi, na tattha vasatiṃ vase.

Vīmaṃsati, vīmaṃsā, vīmaṃsiyatīti vīmaṃsiyamāno. Vīmaṃsanto.

Tattha mānetīti pūjeti, aṭṭhakathāsu pana ‘‘mānentī’’ti etasmiṃ ṭhāne ayamattho dassito ‘‘mānentīti manena piyāyanti. Pūjentīti paccayehi pūjentī’’ti. So vevacanatthappakāsanavasena vuttoti gahetabbo. Mānanapūjanasaddā hi pariyāyasaddattā vevacanasaddā eva. Vimānetīti avamaññati. Vimānanti sobhāvisesayogato visiṭṭhamāniyatāya vimānaṃ, visesato mānetabbanti hi vimānaṃ, devānaṃ vasanaṭṭhānabhūtaṃ byamhaṃ.

Mana thambhe. Thambho cittassa thaddhatā. Māneti, mānayati. Māno.

Thana devasadde. Devasaddo meghasaddo, thaneti, thanayati.

Yathāpi megho thanayaṃ, vijjumālī satakkaku.

Thalaṃ ninnañca pūreti, abhivassaṃ vasundharaṃ.

Yathā pāvusako megho, thanayanto savijjuko.

Ūna parihāniyaṃ. Ūneti, ūnayati. Ūno loko.

Dhana sadde. Dhaneti, dhanayati, dhaniyyati. Dhani, dhanaṃ.

Tattha dhanīti saddo. Dhananti santakaṃ, tañhi mama idanti dhanāyitabbaṃ saddāyitabbanti dhananti. Ayaṃ pana dhātu icchāyampi vattati. ‘‘Mātā hi tava irandhati, vidhūrassa hadayaṃ dhaniyyatī’’ti pāḷi nidassanaṃ. Tattha dhaniyyatīti pattheti icchati.

Thena coriye. Corassa bhāvo coriyaṃ. Yathā sūriyaṃ, yathā ca dakkhiyaṃ. Theneti, thenayati. Theno, thenetvā.

Tanu saddopatāpesu. Tāneti, tānayati. Idhāyaṃ savuddhikā. Tanādigaṇe vitthāratthavasena ‘‘tanoti, tanute’’ti avuddhikā.

Tavaggantadhāturūpāni.