Lakārantadhātu

Lā ādāne. Lāti. Lānaṃ, garuḷo, sīhaḷo, rāhulo, kusalaṃ, bālo, mahallako, mahallikā.

Tatra garuḷoti garuṃ lāti ādadāti gaṇhātīti garuḷo, yo ‘‘supaṇṇo, dijādhipo, nāgāri, karoṭī’’ti ca vuccati. Sīhaḷoti sīhaṃ lāti ādadāti gaṇhātīti sīhaḷo, pubbapuriso. Tabbaṃse jātā etarahi sabbepi sīhaḷā nāma jātā.

Rāhulotiādīsu pana rāhu viya lāti gaṇhātīti rāhulo, ko so? Sikkhākāmo āyasmā rāhulabhaddo buddhaputto. Tassa hi jātadivase suddhodanamahārājā ‘‘puttassa me tuṭṭhiṃ nivedethā’’ti uyyāne kīḷantassa bodhisattassa sāsanaṃ pahiṇi. Bodhisatto taṃ sutvā ‘‘rāhu jāto bandhanaṃ jāta’’nti āha. Puttassa hi jāyanaṃ rāhuggaho viya hoti. Taṇhākilissanatāpādanato bāḷhena ca saṅkhalikādibandhanena bandhaṃ viya hoti muccituṃ appadānatoti ‘‘rāhu jāto bandhanaṃ jāta’’nti āha. Rājā ‘‘kiṃ me putto avacā’’ti pucchitvā taṃ vacanaṃ sutvā ‘‘ito paṭṭhāya me nattā ‘rāhulo’ tveva hotū’’ti āha, tato paṭṭhāya kumāro rāhulo nāma jāto.

Mahāpadānasuttaṭīkāyañhi ‘‘rāhu jāto’’ti ettha ‘‘rāhūti rāhuggaho’’ti vuttaṃ, taṃ pana ‘‘rāhulo’’ti vacanassatthaṃ pākaṭaṃ kātuṃ adhippāyatthavasena vuttaṃ. Na hi kevalo ‘‘rāhū’’ti saddo ‘‘rāhuggaho’’ti atthaṃ vadati, atha kho jātasaddasambandhaṃ labhitvā vadati. Tathā hi ‘‘rāhu jāto’’ti bodhisattena vuttavacanassa ‘‘rāhuggaho jāto’’ti atthौ bhavati, tasmā suddhodanamahārājā ‘‘mama nattā rāhu viya lātīti rāhuloti vattabbo’’ti cintetvā ‘‘rāhulotveva hotū’’ti āhāti daṭṭhabbaṃ.

Keci pana ‘‘rāhulo jāto bandhanaṃ jāta’’nti paṭhanti, katthaci potthake ca likhanti, taṃ na sundaraṃ, atthassa ayuttito ṭīkāya ca saddhiṃvirocato. Na hi ‘‘rāhulo’’ti kumārassa nāmaṃ paṭhamaṃ uppannaṃ, pacchāyeva pana uppannaṃ ayyakena dinnattā, tasmā tadā bodhisattena ‘‘rāhulo jāto’’ti vattuṃ na yujjati. Yathā hi anabhisitte arājini puggale ‘‘mahārājā’’ti vohāro nappavattati. Ṭīkāyañca ‘‘rāhūti rāhuggaho’’ti vuttaṃ. Athāpi tesaṃ siyā ‘‘rāhulo jāto bandhanaṃ jāta’’nti padassa vijjamānattā eva ṭīkāyaṃ ‘‘rāhuggaho’’ti bhāvavasena saddena samānattho ādānattho gahasaddo vuttoti evampi nupapajjati, ‘‘rāhulānaṃ jātaṃ bandhanaṃ jāta’’nti pāṭhassa vattabbattā. Rāhuloti hi idaṃ padaṃ ‘‘sīhaḷo’’ti padaṃ viya dabbavācakaṃ, na kadācipi bhāvavācakaṃ, tasmā ‘‘rāhulo jāto bandhanaṃ jāta’’nti etaṃ ekaccehi duropitaṃ pāṭhaṃ aggahetvā ‘‘rāhu jāto bandhanaṃ jāta’’nti ayameva pāṭho gahetabbo, sārato ca paccetabbo suparisuddhesu anekesu potthakesu diṭṭhattā, porāṇehi ca gambhīrasukhumañāṇehi ācariyapacāriyehi paṭhitattā.

Ayaṃ panettha sādhippāyā atthappakāsanā – rāhu jātoti bodhisatto puttassa jātasāsanaṃ sutvā saṃvegappatto ‘‘idāni mama rāhu jāto’’ti vadati, muccituṃ appadānavasena mama gahaṇatthaṃ rāhu uppannoti hi attho. Bandhanaṃ jātanti iminā ‘‘mama bandhanaṃ jāta’’nti vadati. Tathā hi ṭīkāyaṃ vuttaṃ ‘‘rāhūti rāhuggaho’’ti. Tattha rāhuggahoti gaṇhātīti gaho, rāhu eva gaho rāhuggaho, mama gāhako rāhu jātoti attho. Atha vā gahaṇaṃ gaho, rāhuno gaho rāhuggaho, rāhuggahaṇaṃ mama jātanti attho. Putto hi rāhusadiso. Pitā candasadiso puttarāhunā gahitattā.

Ekacce pana ‘‘rāhulotveva hotū’’ti imaṃ padesaṃ disvā ‘‘rāhu jāto’’ti vutte iminā na sameti, ‘‘rāhulo jāto’’ti vutteyeva pana sametīti maññamānā evaṃ pāṭhaṃ paṭhanti likhanti ca, tasmā so anupaparikkhitvā paṭhito duropito pāṭho na gahetabbo, yathāvutto porāṇako porāṇācariyehi abhimato pāṭhoyeva āyasmantehi gahetabbo atthassa yuttito, ṭīkāya ca saddhiṃ avirodhatoti.

Tattha kusalanti kucchitānaṃ pāpadhammānaṃ sānato tanukaraṇato ñāṇaṃ kusaṃ nāma, tena kusena lātabbaṃ pavattetabbanti kusalaṃ. Bāloti diṭṭhadhammikasamparāyikasaṅkhāte dve anatthe devadattakokālikādayo viya lāti ādadātīti bālo. Imāni pana taṃnāmāni –

Bālo avidvā añño ca, aññāṇī avicakkhaṇo;

Apaṇḍito akusalo, dummedho kumati jaḷo.

Eḷamūgo ca nippañño, dummedhī avidū mago;

Aviññū andhabālo ca, duppañño ca aviddasu.

Mahallakoti mahattaṃ lāti gaṇhātīti mahallako, jiṇṇapuriso. Imānissa nāmāni –

Jiṇṇo mahallako vuddho, buddho vuḍḍho ca kattaro;

Thero cāti ime saddā, jiṇṇapaññattiyo siyuṃ.

Tathā hi –

‘‘Dure apassaṃ therova, cakkhuṃ yācitumāgato’’;

Evamādīsu daṭṭhabbo, therasaddo mahallake.

Imāni pana nāmāni itthiyā itthiliṅgavasena vattabbāni –

Jiṇṇā mahallikā vuddhī, buddhī vuḍḍhī ca kattarā;

Therī cāti ime saddā, nāmaṃ jiṇṇāya itthiyā;

Dala phala visaraṇe. Dalati. Phalati. Dalito rukkho. Phalito bhūmibhāgo.

Ala bhūsane. Alati. Alaṅkāro, alaṅkato, alaṅkataṃ. ‘‘Sālaṅkānanayogepi, sālaṅkānanavajjitā’’ti imissañhi kavīnaṃ kabbaracanāyaṃ alaṅkasaddo bhūsanavisesaṃ vadati. Keci panettha ala bhūsanapariyāpanavāranesūti dhātuṃ paṭhanti, ‘‘alatī’’ti ca rūpaṃ icchanti. Mayaṃ pana aladhātussa pariyattinivāraṇatthavācakattaṃ na icchāma payogādassanato. Nipātabhūto pana alaṃsaddo pariyattinivāraṇatthavācako dissati ‘‘alametaṃ sabbaṃ. Alaṃ me tena rajjenā’’tiādīsu.

Mīla nimelane. Mīlati, nimīlati, ummīlati. Nimīlanaṃ.

Bila patitthambhe. Bilati.

Nīlavaṇṇe. Nīlavatthaṃ.

Sīla samādhimhi. Sīlati. Sīlaṃ, sīlanaṃ.

Ettha sīlanti sīlanaṭṭhena sīlaṃ. Vuttañhetaṃ visuddhimagge ‘‘sīlanti kenaṭṭhena sīlaṃ? Sīlanaṭṭhena sīlaṃ, kimidaṃ sīlanaṃ nāma? Samādhānaṃ vā kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho. Upadhāraṇaṃ vā kusalānaṃ dhammānaṃ patiṭṭhānavasena ādhārabhāvoti attho. Etadeva hi ettha atthadvayaṃ saddalakkhaṇavidū anujānanti. Aññe pana ‘siraṭṭho sīlaṭṭho, sītalaṭṭho sīlaṭṭho’ti evamādinā nayenettha atthaṃ vaṇṇentī’’ti. Tattha ‘‘atthadvayaṃ saddalakkhaṇa vidū anujānantī’’ti idaṃ ‘‘sīla samādhimhi sīla upadhāraṇe’’ti dvigaṇikassa sīladhātussa atthe sandhāya vuttaṃ. Imassa hi curādigaṇaṃ pattassa upadhāraṇe ‘‘sīleti, sīlayatī’’ti rūpāni bhavanti, upadhāretītipi tesaṃ attho. Idha pana bhūvādigaṇikattā samādhānatthe ‘‘sīlatī’’ti rūpaṃ bhavati, samādhiyatīti tassa attho. Punapi ettha sotūnaṃ sukhaggahaṇatthaṃ nibbacanāni vuccante. Sīlati samādhiyati kāyakammādīnaṃ susīlyavasena na vippakiratīti sīlaṃ. Atha vā sīlanti samādahanti cittaṃ etenāti sīlaṃ. Imāni bhūvādigaṇikavasena nibbacanāni. Curādigaṇikavasena pana sīleti kusale dhamme upadhāreti patiṭṭhābhāvena bhuso dhāretīti sīlaṃ. Sīlenti vā etena kusale dhamme upadhārenti bhuso dhārenti sādhavoti sīlanti nibbacanāni.

Kila bandhe. Kilati. Kilaṃ.

Kūla āvaraṇe. Kulati. Kūlaṃ. Vahe rukkhe pakūlaje. Kūlaṃ bandhati. Nadīkūle vasāmahaṃ. Kūlati āvarati udakaṃ bahi nikkhamituṃ na detīti kūlaṃ.

Sūlarujāyaṃ. Sūlati. Sūlaṃ. Kaṇṇasūlaṃ na janeti.

Tūla nikkarīse. Nikkarīsaṃ nāma karīsamattenapi aminetabbato lahubhāvoyeva. Tūlati. Tūlaṃ bhaṭṭhaṃva māluto.

Pula saṅghāte. Pulati. Pañcapuli.

Mūla patiṭṭhāyaṃ mūlati. Mūlaṃ. Mūlasaddo ‘‘mūlāni uddhareyya antamaso ussīranāḷimattānipī’’tiādīsu mūlamūle dissati. ‘‘Lobho akusalamūla’’ntiādīsu asādhāraṇahetumhi. ‘‘Yāvamajjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla’’ntiādīsu samīpe. Atridaṃ vuccati –

Mūlamūle mūlasaddo, padissati tatheva ca;

Asādhāraṇahetumhi, samīpamhi ca vattati.

Phala nibbattiyaṃ. Rukkho phalati. Rukkhaphalāni bhuñjantā. Mahapphalaṃ mahānisaṃsaṃ. Sotāpattiphalaṃ. Tattha phalanti mahānibbattikaṃ.

Phala bhede. Phalati. Muddhā te phalatu sattadhā. Pādā phaliṃsu. Tattha phalatūti bhajjitu.

Phala abyattasadde. Asanī phalati. Dveme bhikkhave asaniyā phalantiyā na santasanti. Phalantiyāti saddaṃ karontiyā.

Culla hāvakaraṇe. Hāvakaraṇaṃ vilāsakaraṇaṃ. Cullati.

Phullavikasanabhedesu. Phullati. Phullaṃ. Phullito kiṃsuko. Suphullitamaravindavanaṃ.

Asītihatthamubbedho, dīpaṅkaro mahāmuni;

Sobhati dīparukkhova, sālarājāva phullito.

Khaṇḍaphullapaṭisaṅkharaṇaṃ.

Cilla seṭhille. Siṭhilabhāvo seṭhillaṃ. Cillati.

Velu celu kelu khelu pelu belu selu sala tila gatiyaṃ. Velati. Celati. Kelati. Khelati. Pelati. Belati. Selati. Salati. Tilati. Celaṃ, belako. Ettha celanti vatthaṃ. Pelakoti saso.

Khala calane. Khalati. Khalo. Khaloti dujjano asādhu asappuriso pāpajano.

Khala sañcinane. Khalati. Khalaṃ. Khalanti vīhiṭṭhapanokāsabhūtaṃ bhūmimaṇḍalaṃ. Tañhi khalanti sañcinanti rāsiṃ karonti ettha dhaññānīti khalanti vuccati. ‘‘Khalaṃ sālaṃ pasuṃ khettaṃ, gantā cassa abhikkhaṇa’’nti payogo.

Gila ajjhoharaṇe. Gilati. Gilamakkhaṃ puriso na bujjhati.

Gala adane. Galati. Galo. Galanti adanti ajjhoharanti etenāti galo. Galoti gīvā vuccati.

Sala salla āsugatiyaṃ. Āsugati sīghagamanaṃ. Salati. Sallati. Sallaṃ. Ettha ca ‘‘sallaṃ usu saro sallo kaṇḍo tejano’’ti pariyāyā ete.

Khola gatipaṭighāte. Kholati.

Gilepītikkhaye. Gilāyati. Gilāno, gelaññaṃ. Gilānoti akallako. Vinayepi hi vuttaṃ ‘‘nāhaṃ akallako’’ti. Aṭṭhakathāyañca ‘‘nāhaṃ akallakoti nāhaṃ gilāno’’ti vuttaṃ.

Mile gattavināme. Milāyati. Milāyano, milāyanto, milāyamāno.

Kele mamāyane. Mamāyanaṃ taṇhādiṭṭhivasena ‘‘mama ida’’nti gahaṇaṃ. Kelāyati. Tvaṃ kaṃ kelāyati.

Sala calane saṃvaraṇe ca, vala valla calane ca. Saṃvaraṇāpekkhāyaṃ cakāro. Salati. Kusalaṃ. Valati. Vallati. Vallūro.

Tattha kusalanti kucchite pāpadhamme salayati calayati kampeti viddhaṃsetīti kusalaṃ. Kucchitaṃ apāyadvāraṃ salanti saṃvaranti pidahanti sādhavo etenāti kusalaṃ. Vallanti saṃvaranti rakkhanti ito kākasenādayo satte akhādanatthāyāti vallūro.

Mala malla dhāraṇe. Malati. Malaṃ. Mallati. Mallo.

Bhala bhalla paribhāsanahiṃsādānesu. Bhalati. Bhallati.

Kala saṅkhyāne. Kalati. Kalā, kālo.

Ettha kalāti soḷasabhāgādibhāgo. Kāloti ‘‘ettako atkkanto’’tiādinā kalitabbo saṅkhātabboti kālo, pubbaṇhādisamayo.

Kalla asadde. Asaddo. Nissaddo. Kallati.

Jala dittiyaṃ. Jalati. Jalaṃ, jalanto, pajjalanto, jalamāno.

Ko eti siriyā jalaṃ. Jalaṃva yasasā aṭṭhā, devadattoti me sutaṃ. Saddhammapajjoto jalito.

Hula calane. Hulati. Halo. Haloti phālo, so hi holeti bhūmiṃ bhindanto mattikakhaṇḍaṃ cāletīti ‘‘halo’’ti vuccati ukārassa akāraṃ katvā.

Cala kampane. Calati. Calito, acalo. Mahanto bhūmicālo. Calanaṃ, cālo.

Jala dhaññe. Jalati. Jalaṃ.

Ṭala ṭula velambe. Ṭalati. Ṭulati.

Thala ṭhāne. Thalati. Thalo. Thaloti nirudakappadeso. Pabbajjānibbānesupi taṃsadisattā tabbohāro. Yathā hi loke udakoghena anottharaṇaṭṭhānaṃ ‘‘thalo’’ti vuccati, evaṃ kilesoghena anottharaṇīyattā pabbajjā nibbānañca ‘‘thalo’’ti vuccati, ‘‘tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo’’ti hi vuttaṃ.

Phāla vilekhane. Phālati bhūmiṃ vilekhati bhindatīti phālo.

Nala ganthe. Nalati.

Bala pāṇane. Iha pāṇanaṃ jīvanaṃ sasanañca. Balati. Balaṃ, bālo.

Ettha balanti jīvitaṃ kappenti etenāti balaṃ, kāyabalabhogabalādikaṃ balaṃ. Atha vā balanti sammājīvanaṃ jīvanti etenāti balaṃ, saddhādikaṃ balaṃ. Āgamaṭṭhakathāyaṃ pana ‘‘assaddhiye na kampatīti saddhābala’’ntiādi vuttaṃ, taṃ daḷhaṭṭhena balanti vattabbānaṃ saddhādīnaṃ akampanabhāvadassanatthaṃ vuttanti daṭṭhabbaṃ. Atha vā dhātūnaṃ atthātisayayogato assaddhiyādīnaṃ abhibhavanena saddhādibalānaṃ abhibhavanatthopi gahetabbo ‘‘abalā naṃ baliyantī’’ti ettha viya. Bāloti balati assasati ceva passasati cāti bālo, assasitapassasitamattena jīvati, na seṭṭhena paññājīvitenāti vuttaṃ hoti. Tathā hi aṭṭhakathāyaṃ vuttaṃ ‘‘balantīti bālā, assasitapassasitamattena jīvanti, na paññājīvitenāti attho’’ti. Paññājīvinoyeva hi jīvitaṃ seṭṭhaṃ nāma. Tenāha bhagavā ‘‘paññājīviṃ jīvitamāhu seṭṭha’’nti.

Pula mahatte. Pulati. Vipulaṃ.

Kula saṅkhāne bandhumhi ca. Kolati. Kulaṃ, kolo.

Sala gamane. Salati.

Kila pītiya kīḷanesu. Pītassa bhāvo pītiyaṃ yathā dakkhiyaṃ. Kīḷanaṃ kīḷāyeva. Kilati.

Ila kampane. Ilati. Elaṃ, elā. Ettha elaṃ vuccati doso. Kenaṭṭhena? Kampanaṭṭhena. Dosoti cettha aguṇo veditabbo, na paṭigho. ‘‘Nelaṅgo setapacchādo’’ti idamettha nidassanaṃ.

Apica elaṃ vuccati udakaṃ. Tathā hi ‘‘elambujaṃ kaṇṭakiṃ vārijaṃ yathā’’ti imissā pāḷiyā atthaṃ niddisanto āyasmā sāriputto ‘‘elaṃ vuccati udaka’’nti āha. Elāti lālā vuccati ‘‘elamūgo’’ti ettha viya. Apica elāti kheḷo vuccati ‘‘sutvā nelapatiṃ vācaṃ, vāḷā panthā apakkamu’’nti ettha viya. Ettha nelapatiṃ vācanti kheḷabindunipātavirahitaṃ vacananti attho. Lālākheḷavācakassa tu elāsaddassa aññaṃ pavattinimittaṃ pariyesitabbaṃ. Anekappavattinimittā hi saddā. Kiṃ vā aññena pavattinimittena, ila kampaneti evaṃ vuttaṃ kampanaṃ eva lālākheḷavācakassa elāsaddassa pavattinimittaṃ, tasmā ilanti jigucchitabbabhāvena kampenti hadayacalanaṃ pāpuṇanti janā etthāti elāti attho gahetabbo. Samānapavattinimittāyeva hi saddā lokasaṅketavasena nānāpadatthavācakāpi bhavanti. Taṃ yathā? Hinoti gacchatīti hetu, sappati gacchatīti sappo, gacchatīti goti. Tathā asamānappavattinimittāyeva samānapadatthavācakāpi bhavanti. Taṃ yathā? Rañcatīti rājā, bhūmiṃ pāletīti bhūmipālo, nare indatīti narindoti. Esa nayo sabbatthāpi vibhāvetabbo.

Ila gatiyaṃ. Ilati.

Hila hāvakaraṇe. Helati.

Sila uñche. Silati.

Tila sinehane. Tilati. Tilaṃ, telaṃ, tilo.

Cila vasane. Cilati.

Vala vilāsane. Valati.

Pila gahaṇe. Pilati.

Mila sinehane. Milati.

Phula sañcale pharaṇe ca. Phulati.

Lakārantadhāturūpāni.