Rakārantadhātu

Rāādāne. Rāti.

Ri santāne. Reti. Reṇu. Reṇūti rajo.

Ru gatiyaṃ rosane ca. Ravati, viravati.

Ru sadde. Roti, ravati. Ravo, uparavo. Rutamanuññaṃ ruciyā ca piṭṭhi. Rutanti ravanaṃ rutaṃ, saddo.

Re sadde. Rāyati. Rā. Ratti. Ettha ca ti saddo. Rattīti nisāsaṅkhāto sattānaṃ saddassa vūpasamakālo. Rā tiyyati ucchijjati etthāti ratti.

Brū viyattiyaṃ vācāyaṃ. Api hantvā hato brūti.

Bravīti, brunti. Brūsi, brūtha. Brūmi, brūma. Brūte, bruvante. Brūse, bruvhe. Bruve, brumhe.

Brūtu, bruvitu, bruvantu. Brūhi, brūtha. Brūmi, brūma. Brūtaṃ, bruvantaṃ.

Ettha ca ambaṭṭhasutte ‘‘puna bhavaṃ gotamo bruvitū’’ti pāḷidassanato ‘‘bruvitū’’ti vuttaṃ. Evaṃ sabbatthāpi upaparikkhitvā nayo gahetabbo.

Bruveyya, bruve, bruveyyuṃ. Bruveyyāsi, bruveyyātha. Bruveyyāmi, bruveyyāma. Bruvetha, bruveraṃ. Bruvetho, bruveyyāvho. Bruveyyaṃ. Bruveyyāmhe.

Pabrūti. Anubrūti. Pabrūtu, anubrūtu. Pabruveyya, anubruveyya. Evaṃ sabbattha paanuupasaggehipi yathāsambhavaṃ padamālā yojetabbā.

Āha, āhu. Brave, bravittha, bravire. Bravittho, bravivho. Braviṃ, bravimhe. Parokkhāvasena vuttāni.

Abravā , abravū. Abravo, abravattha. Abravaṃ, abravamhā. Abravattha, abravatthuṃ. Abravase, abravhaṃ. Abraviṃ, abravimhase. Hiyyattanīvasena vuttāni.

Abravi, abravuṃ. Abravo, abravittha. Abraviṃ, abravimhā. Abravā, abravū. Abravase, abravivhaṃ. Abravaṃ, abravimhe. Ajjatanīvasena vuttāni.

Bruvissati, bruvissanti. Abravissā, abravissaṃsu. Sesaṃ sabbaṃ netabbaṃ. Kammapadaṃ appasiddhaṃ. Sace pana siyā, ‘‘brūyatī’’ti siyā ‘‘luyati, lūyatī’’ti padāni viya.

Jīra brūhane. Brūhanaṃ vaḍḍhanaṃ. Jīrati. Jīraṃ. Jīramāno. Jīraṇaṃ. Appassutāyaṃ puriso, balibaddova jīrati.

Pūra pūraṇe. Pūrati. Pūratova mahodadhi. Sabbe pūrentu saṅkappā. Pūrituṃ, pūritvā, pūraṃ, pūritaṃ. Puṇṇaṃ, paripuṇṇaṃ. Sampuṇṇaṃ, pūraṇaṃ. Pūraṇo kassapo. Kārite ‘‘pāramiyo pūreti, pūrayati, pūrāpeti, pūrāpayati. Pūretvā, pūrayitvā, pūrāpetvā, pūrāpayitvā, paripūretvā’’ iccādīni bhavanti.

Ghora gatipaṭighāte. Gatipaṭighātaṃ gatipaṭihananaṃ. Ghorati.

Dhora gaticāturiye. Gaticāturiyaṃ gatichekabhāvo. Dhoreti.

Sara gatiyaṃ. Sarati, visarati, ussarati. Ussāraṇā. Saro. Saṃsāro iccādīni. Tattha saroti rahado. Saṃsāroti vaṭṭaṃ, yo ‘‘bhavo’’tipi vuccati.

Cara caraṇe. Carati, vicarati, anucarati, sañcarati.

Caragatibhakkhanesu. Carati, vicarati, anucarati, sañcarati, paṭicarati. Cariyā. Caritā. Cāro. Vicāro. Anuvicāro. Upavicāro. Caraṇaṃ. Cārako. Ocarako. Brahmacariyaṃ iccādīni.

Tattha caratīti gacchati, bhakkhati vā. Tathā hi caranti padassa gacchanto khādanto cāti atthaṃ vadanti garū. Paṭicaratīti paṭicchādeti. Cārakoti taṃpavesitānaṃ sattānaṃ sukhaṃ carati bhakkhatīti cārako, rodho. Ocarakoti adhocārī. Brahmacariyanti dānampi veyyāvaccampi sikkhāpadampi brahmavihāropi dhammadesanāpi methunaviratipi sadārasantosopi uposathopi ariyamaggopi sakalaṃ sāsanampi ajjhāsayopi vuccati.

Kinte vataṃ kiṃ pana brahmacariyaṃ,

Kissa suciṇṇassa ayaṃ vipāko;

Iddhijutibalavīriyūpapatti,

Idañca te nāga mahāvimānaṃ.

Ahañca bhariyā ca manussaloke,

Saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi,

Santappitā samaṇabrāhmaṇā ca.

Taṃ me vataṃ taṃ pana brahmacariyaṃ,

Tassa suciṇṇassa ayaṃ vipāko;

Iddhijutibalavīriyūpapatti,

Idañca me dhīra mahāvimāna’’nti

Imasmiñhi puṇṇakajātake dānaṃ ‘‘brahmacariya’’nti vuttaṃ.

‘‘Kena pāṇi kāmadado, kena pāṇi madhussavo;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti

Imasmiṃ aṅkurapetavatthumhi veyyāvaccaṃ ‘‘brahmacariya’’nti vuttaṃ. ‘‘Idaṃ kho taṃ bhikkhave tittiriyaṃ nāma brahmacariyaṃ ahosī’’ti imasmiṃ tittirajātake sikkhāpadaṃ ‘‘brahmacariya’’nti vuttaṃ. ‘‘Taṃ kho pana pañcasikha brahmacariyaṃ neva nibbidāya na virāgāya…pe… yāvadeva brahmalokūpapattiyā’’ti imasmiṃ mahāgovindasutte brahmavihārā ‘‘brahmacariya’’nti vuttā. ‘‘Ekasmiṃ brahmacariyasmiṃ, sahassaṃ maccuhāyino’’ti ettha dhammadesanā ‘‘brahmacariya’’nti vuttā. ‘‘Pare abrahmacārī bhavissanti, mayamettha brahmacārino bhavissāmā’’ti sallekhasutte methunavirati ‘‘brahmacariya’’nti vuttā.

Mayañca bhariyā nātikkamāma,

Amhe ca bhariyā nātikkamanti;

Aññatra tāha brahmacariyaṃ carāma;

Tasmā hi amhaṃ daharā na mīyare’’ti

Mahādhammapālajātake sadārasantoso ‘‘brahmacariya’’nti vutto.

Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devesu, uttamena visujjhatī’’ti

Evaṃ nimijātake avītikkamavasena kato uposatho ‘‘brahmacariya’’nti vutto. ‘‘Idaṃ kho pana pañcasikha brahmacariyaṃ ekantanibbidāya virāgāya…pe… ayameva ariyo aṭṭhaṅgiko maggo’’ti mahāgovindasuttasmiṃyeva ariyamaggo ‘‘brahmacariya’’nti vutto. ‘‘Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāvadeva manussehi suppakāsita’’nti pāsādikasutte sikkhattayasaṅgahaṃ sakalaṃ sāsanaṃ ‘‘brahmacariya’’nti vuttaṃ.

‘‘Api ataramānānaṃ, phalāsāva samijjhati;

Vipakkabrahmacariyosmi, evaṃ jānāhi gāmaṇī’’ti

Ettha ajjhāsayo ‘‘brahmacariya’’nti vutto. Iccevaṃ –

Dānaṃ veyyāvaṭiyañca, sikkhā brahmavihārakā;

Dhammakkhānaṃ methunatā-virati ca uposatho.

Sadāresu ca santoso, ariyamaggo ca sāsanaṃ;

Ajjhāsayo cime brahma-cariyasaddena vuccare.

Hura koṭille. Hurati.

Sara saddopatāpesu. Sarati. Saro, saraṇaṃ.

Ettha ca saroti saddopi vuccati usupi. Saraṇanti sarati upatāpeti hiṃsati saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāpaṃ dukkhaṃ duggatiṃ parikilesañcāti saraṇaṃ, buddhādiratanattayaṃ. Atha vā saddhā pasannā manussā ‘‘amhākaṃ saraṇamida’’nti saranti cintenti, taṃ tattha ca vācaṃ niccharanti gacchanti cātipi saraṇaṃ.

Sara cintāyaṃ. Sarati, susarati iccapi payogo. Appakkharānañhi bahubhāvo aññathābhāvo ca hoti, yathā ‘‘dve, duve, taṇhā tasiṇā, pamhaṃ, pakhuma’’nti. Anussarati, paṭissarati. Saranti etāya sattā, sayaṃ vā sarati, saraṇamattameva vā etanti sati. Anussati, paṭissati. Saratīti sato. Punappunaṃ saratīti paṭissato.

Dvarasaṃvaraṇe. Saṃvaraṇaṃ rakkhaṇā. Dvarati. Dvāraṃ. Dvisaddūpapadaaradhātuvasenapi idaṃ rūpaṃ sijjhati. Tatrimāni nibbacanāni – dvaranti saṃvaranti rakkhanti etenāti dvāraṃ, atha vā dve kavāṭā aranti gacchanti pavattanti etthātipi dvāranti. Gehadvārampi kāyadvārādīnipi upāyopi dvāranti vuccati. Pāḷiyaṃ tu ‘‘dvāraṃ dvārā’’ti ca itthinapuṃsakavasena dvārasaddo vutto. Tathā hi ‘‘dvārampi surakkhitaṃ hotī’’ti ca ‘‘dvārāpesā’’ti ca tassa dviliṅgatā vuttā.

Gara ghara secane. Garati. Gharati. Gharaṃ.

Dhūra hucchane. Hucchana koṭillaṃ. Dhūrati.

Tara plavanasaraṇesu. Tarati. Taraṇaṃ. Titthaṃ. Tiṇṇo. Uttiṇṇo. Otiṇṇo iccādīni. Tattha taraṇaṃ vuccati nāvā, tarati udakapiṭṭhe plavati, taranti uttaranti vā nadiṃ etenāti atthena.

Nāvā plavo taraṃ poto, taraṇaṃ uttaraṃ tathā;

Jalayānanti etāni, nāvānāmāni honti tu.

Tara sambhame. Sambhamo anavaṭṭhānaṃ. Tarati. Tarito. Turaṅgo.

Ettha ca ‘‘so māsakhettaṃ tarito avāsari’’nti pāḷi nidassanaṃ. Tattha taritoti turito sambhamanto. Avāsarinti upagacchiṃ upavisiṃ vā.

Jara roge. Ettha jararogoyeva ‘‘rogo’’ti adhippeto payogavasena. Jarasaddassa hi jararoge pavattaniyamanatthaṃ ‘‘roge’’ti vuttaṃ. Tena añño rogo idha rogasaddena na vuccati. Jarati. Jaro. Sajjaro. Pajjararogo. Jarena pīḷitā manussā. Yattha tu ayaṃ vayohānivācako , tattha payoge ‘‘jīrati, jarā’’ti cassa rūpāni bhavanti.

Dara bhaye. Darati. Darī. ‘‘Bīlāsayā darīsayā’’ti nidassanaṃ. Tattha darīti bhāyitabbaṭṭhena darī.

Dara ādarānādaresu. Darati, ādarati, anādarati. Ādaro, anādaro.

Ettha ca daratīti daraṃ karotīti ca anādaraṃ karotīti ca attho. Yathā hi ārakāsaddo dūrāsannavācako, tathāyampi daradhātu ādarānādaravācako daṭṭhabbo. Darasaddo ca kāyadarathe cittadarathe kilesadarathe ca vattati. Ayañhi –

Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñci, sabbaṃ nibbāpaye dara’’nti

Ettha kāyadarathe cittadarathe ca vattati. ‘‘Vītaddaro vītasoko vītasallo, sayaṃ abhiññāya abhāsi buddho’’ti ettha pana kilesadarathe vattati. Vītaddaroti hi aggamaggena sabbakilesānaṃ samucchinnattā vigatakilesadarathoti attho.

Nara nayane. Narati. Naro, nārī.

Ettha naroti puriso. So hi narati netīti naro. Yathā paṭhamapakatibhūto satto datarāya pakatiyā seṭṭhaṭṭhena puri uccāṭṭhāne seti pavattatīti purisoti vuccati, evaṃ nayanaṭṭhena naroti vuccati. Puttabhātubhūtopi hi puggalo mātujeṭṭhabhaginīnaṃ netuṭṭhāne tiṭṭhati, pageva itaro itarāsaṃ. Nārīti narena yogato, narassāyanti vā nārī. Aparampettha narasaddassa nibbacanaṃ, nariyati sakena kammena niyyatīti naro, satto manusso vā. ‘‘Kammena niyyateo loko’’ti hi vuttaṃ. Tattha narasaddassa tāva purisavacane ‘‘narā ca atha nāriyo’’ti nidassanaṃ. Sattamanussavacane pana ‘‘buddho ayaṃ edisako naruttamo. Āmoditā naramarū’’ti ca nidassanaṃ, tasmā ‘‘naroti puriso, naroti satto, naroti manusso’’ti tattha tattha yathāsambhavaṃ attho saṃvaṇṇetabbo.

Hara haraṇe. Haraṇaṃ pavattanaṃ. Harati. Sāvatthiyaṃ viharati. Vihāsi. Vihaṃsu. Viharissati. Appamatto vihissati. Voharati. Saṃvoharati. sabbo harati vā. Rūpiyasaṃvohāro, rūpiyasabbohāro vā. Pāṭihāriyaṃ. Pītipāmojjahāro. Vihāro. Vohāro. Abhihāro. Cittaṃ abhinīharati. Sāsane viharaṃ, viharanto, viharamāno. Vihātabbaṃ, viharituṃ. Viharitvā. Aññānipi yojetabbāni.

Tattha pāṭihāriyanti samāhite citte vigatūpakkilese katakiccena pacchā haritabbaṃ pavattetabbanti pāṭihāriyaṃ. Paṭīti hi ayaṃ saddo ‘‘pacchā’’ti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu viya. Vihāroti ṭhānanisajjādinā viharanti etthāti vihāro, bhikkhūnaṃ āvāso. Viharaṇaṃ vā vihāro, viharaṇakriyā. Vohāroti byavahāropi paṇṇattipi vacanampi cetanāpi. Tattha

Yo hi koci manussesu, vohāraṃ upajīvati;

Evaṃ vāseṭṭha jānāti, vāṇijo so nabrāhmaṇo’’ti.

Ayaṃ byavahāravohāro nāma. ‘‘Saṅkhā samaññā paññatti vohāro’’ti ayaṃ paṇṇattivohāro nāma. Tathā tathā voharanti parāmasantīti ayaṃ vacanavohāro nāma. ‘‘Aṭṭha ariyavohārā, aṭṭha anariyavohārā’’ti ayaṃ cetanāvohāro nāma. Iccevaṃ –

Byavahāre vacane ca, paṇṇatticetanāsu ca;

Vohārasaddo catūsu, imesvatthesu dissati.

Hara apanayane. Apanayanaṃ nīharaṇaṃ. Dosaṃ harati. Nīharati. Nīhāro, pariharati. Parihāro. Rajoharaṇaṃ. Sabbadosaharo dhammo. Bhagavato ca sāsanassa ca paṭipakkhe titthiye haratīti pāṭihāriyaṃ. Mattāvaṇṇabhedenettha ‘‘pāṭiheraṃ pāṭihīraṃ pāṭihāriya’’nti tīṇi padarūpāni, bhavanti.

Hara ādāne. Adinnaṃ harati. Harissati. Hāhiti iccapa. ‘‘Kharājinaṃ para suñca, khārikājañca hāhitī’’ti idamettha nidassanaṃ. Āharati, avaharati, saṃharati, apaharati, upaharati, paharati, sampaharati, samāharati. Manoharo pāsādo. Parassaharaṇaṃ. Āhāro, avahāro, saṃhāro, upahāro, sampahāro, samāhāro. Hariyyati, āhariyyati. Āhariyyanti. Āhaṭaṃ, harituṃ, āharituṃ, āharitvā, āharitvāna. Aññānipi yojetabbāni.

Dhara dharaṇe. Dharaṇaṃ vijjamānatā. Dharati. Dharate satthusāsanaṃ.

Dhara aviddhaṃsane. Nibbānaṃ niccaṃ dharati.

Khara khaye. Kharati. Kharaṇaṃ. Nakkharanti na khiyyantīti akkharāni. Nakkharanti na nassantīti nakkhattānīti porāṇā.

Jāgaraniddakkhaye jāgarati. Jāgaro, jāgaraṇaṃ, jāgaraṃ. Dīghā jāgarato ratti. Jāgaramāno. Ayañca dhātu tanādigaṇaṃ patvā ‘‘jāgaroti, paṭijāgarotī’’ti rūpāni janeti.

Īra vacane gatikampanesu ca. Īrati. Īritaṃ. Eritaṃ. Samīraṇo. Jinerito dhammo. Kuppanti vātassapi eritassa.

Tattha samīraṇoti vāto. So hi samīrati vāyati, samīreti ca rukkhasākhāpaṇṇādīni suṭṭhu kampetīti ‘‘samīraṇo’’ti vuccati.

Hare lajjāyaṃ. Aluttantoyamekāranto dhātu, gile pītikkhayeti dhātu viya. Harāyati. Harāyanaṃ. Aṭṭīyāmi harāyāmi.

Ettha harāyatīti lajjati, hiriṃ karotīti attho.

Para pālanapūraṇesu. ‘‘Parati, paramo’’timassa rūpāni, nara nayaneti dhātussa ‘‘narati naro’’ti rūpāni viya.

Tattha paratīti pāleti, pūrati vā. Suddhakattuvasenidaṃ padaṃ vuttaṃ. Hetukattuvasena hi ‘‘pāreti pārayatī’’tiādīni rūpāni bhavanti. Paramoti pālako pūrako vā. Ettha ca ‘‘pāramī’’ti padaṃ etassatthassa sādhakaṃ. Tathā hi pāramīti parati, pāreti cāti paramo, dānādīnaṃ guṇānaṃ pālako pūrako ca mahābodhisatto. Paramassa idaṃ, paramassa vā bhāvo, kammaṃ vā pāramī, dānādikriyā. Garūhi pana ‘‘pūretīti paramo, dānādīnaṃ guṇānaṃ pūrako pālako cā’’ti vuttaṃ, taṃ vīmaṃsitabaṃ.

Vara varaṇe. Varati. Vāraṇo, varuṇo.

Giraniggiraṇo. Niggiraṇaṃ paggharaṇaṃ. Girati, giri.

Ettha girīti pabbatā, yo ‘selo’’tiādīhi anekehi nāmehi kathiyati. So hi sandhisaṅkhātehi pabbehi citattā pabbamassa atthīti pabbato. Himavamanādivasena jalassa sārabhūtānaṃ bhesajjādivatthūnañca giraṇato girīti vuccati.

Imāni panassa nāmāni –

Pabbato acalo selo, nago giri mahīdharo;

Addi siluccayo cāti, giripaṇṇattiyo imā.

Sura issariyadittīsu. Surati. Suro, asuro.

Tatra saroti surati īsati devissariyaṃ pāpuṇāti virocati cāti suro. Sundarā rā vācā assāti vā suro, devo. Devābhidhānāni divādigaṇe pakāsessāma. Asuroti devo viya na surati na īsati na virocati cāti asuro. Surānaṃ vā paṭipakkho mittapaṭipakkhā amittā viyāti asuro, dānavo, yo ‘‘pubbadevo’’tipi vuccati. Tathā hi kumbhajātake vuttaṃ –

‘‘Yaṃ ve pivitvā pubbadevā pamattā,

Tidivā cutā sassatiyā samāyā;

Taṃ tādisaṃ majjamimaṃ niratthaṃ,

Jānaṃ mahārāja kathaṃ piveyyā’’ti.

Sagāthāvaggasaṃvaṇṇanāyaṃ pana ‘‘na suraṃ pivimha, na suraṃ pivimhā’ti āhaṃsu, tato paṭṭhāya asurā nāma jātā’’ti vuttaṃ.

Imāni tadabhidhānāni –

Asuro pubbadevo ca, dānavo devatāri tu;

Nāmāni asurānanti, imāni niddise vidū.

Pāko iti tu yaṃ nāmaṃ, ekassa asurassa tu;

Paṇṇattītipi ekacce, garavo pana abravuṃ.

Kura sadde akkose ca. Kurati. Kuraro, kurarī. Kummo, kummī.

Khura chedane vilekhane ca. Khurati. Khuro.

Mura saṃveṭhane. Murati. Muro, moro.

Ghura abhimatta saddesu. Ghurati. Ghoro.

Pura aggagamane. Aggagamanaṃ nāma padhānagamanaṃ, paṭhamameva gamanaṃ vā. Purati. Puraṃ, purī. Avāpurati. Avāpuretaṃ amatassa dvāraṃ. Avāpuraṇaṃ ādāya gacchati.

Tattha puranti rājadhānī. Tathā hi ‘‘nagaraṃ puraṃ purī rājadhānī’’ti ete pariyāyā. ‘‘Eso āḷāriko poso, kumārī puramantare’’tiādīsu pana gehaṃ ‘‘pura’’nti vuccati. Padhānatāya purato purato gamanena gantabbanti puraṃ, rājadhānī ceva gehañca. Avāpuraṇanti avāpuranti vivaranti dvāraṃ etenāti avāpuraṇaṃ, yaṃ ‘‘kuñcikā’’tipi ‘‘tāḷo’’tipi vuccati. Avāpuratītiādīsu ava āiccubho upasaggāti daṭṭhabbā.

Phara pharaṇe. Pharaṇaṃ nāma byāpanaṃ gamanaṃ vā. Samaṃ pharati sītena. Āhāratthaṃ pharati. Pharaṇaṃ.

Gara uggame. Garati. Garu.

Garūti mātāpitādayo gāravayuttapuggalā. Te hi garanti uggacchanti uggatā pākaṭā hontīti garūti vuccanti. Apica pāsāṇacchattaṃ viya bhāriyaṭṭhena garūti vuccanti. Garusaddo ‘‘idamāsanaṃ atra bhavaṃ nisīdatu, bhavañhi me aññataro garūna’’nti ettha mātāpitūsu dissati. ‘‘Sanarāmaralokagaru’’nti ettha sabbalokācariye sabbaññumhi. Apica garusaddo aññesvatthesupi dissati. Sabbametaṃ ekato katvā atridaṃ vuccati –

Mātāpitācariyesu, dujjare alahumhi ca;

Mahante cuggate ceva, nichekādikaresu ca;

Tathā vaṇṇavisesesu, garusaddo pavattati.

Keci panācariyā ‘‘garu garū’’ti ca dvidhā gahetvā bhāriyavācakatte garusaddo ṭhito. Ācariyavācakatte pana gurusaddoti vadanti, taṃ na gahetabbaṃ. Pāḷivisaye hi sabbesampi yathāvuttānaṃ atthānaṃ vācakatte garusaddoyeva icchitabbo, akārassa ākārabhāve ‘‘gārava’’nti savuddhikassa taddhitantapadassa dassanato. Sakkaṭabhāsāvisaye pana gurusaddoyeva icchitabbo, ukārassa vuddhibhāve aññathā taddhitantapadassa dassanato.

Mara pāṇacāge. Marati. Mattuṃ. Maritvā. Hetukattari ‘‘puriso purisaṃ māreti, mārayati. Puriso purisena purisaṃ mārāpeti, mārāpayati. Puriso purisaṃ māretuṃ māretvā’’ iccādīni rūpāni. Macco. Maru. Maraṇaṃ, maccu. Maṭṭu. Māro.

Tattha mattunti marituṃ. Tathā hi alīnasattujātake ‘‘yo mattumicche pituno pamokkhā’’ti pāḷi dissati. Maccoti maritabbasabhāvatāya ‘‘macco’’ti laddhanāmo satto . Marūti dīghāyukopi samāno maraṇasīloti maru, devo. Maraṇanti cuti.

Maraṇaṃ antako maccu, hindaṃ kālo ca maṭṭu ca;

Nikkhepo cuti cetāni, nāmāni maraṇassa ve.

Māroti sattānaṃ kusalaṃ māretīti māro, kāmadevo.

Imānissa nāmāni –

Māro namuci kaṇho ca, vasavatti pajāpati;

Pamattabandhu maddano, pāpimā dabbakopi ca;

Kandappo ca ratipati, kāmo ca kusumāyudho.

Aññe aññānipi nāmāni vadanti, tāni sāsanānulomāni na hontīti idha na dassitāni. Aṭṭhakathāsu pana ‘‘māro, namuci, kaṇho, pamattabandhū’’ti cattārova nāmāni āgatāni.

Ettha ca māroti devaputtamārena saddhiṃ pañca mārā kilesamāro khandhamāro abhisaṅkhāramāro maccumāro devaputtamāroti.

Dhara avatthāne. Dharati.

Bhara posane. Bharati. Bharito, bhattā.

Thara santharaṇe. Tharati, santharati. Santharaṇaṃ.

Dara vidāraṇe. Bhūmiṃ darati. Kudālo.

Dara dāhe. Kāyo darati. Daro, daratho.

Tira adhogatiyaṃ. Tirati. Tiracchāno, tiracchā vā.

Ara gatiyaṃ. Arati. Atthaṃ, attho, utu.

Ettha atthaṃ vuccati nibbānaṃ. Taṃ taṃ sattakiccaṃ arati vattetīti utu.

Rakārantadhāturūpāni.