Sakārantadhātu

Sā pāke. Sāti.

Si sevāyaṃ. Sevati. Sevanā, sevako, sevito, sivo, sivaṃ.

Nihīyati puriso nihīnasevī,

Na ca hāyetha kadāci tulyasevī;

Seṭṭhamupagamaṃ udeti khippaṃ,

Tasmā attano uttaritaraṃ bhajetha;

Si gatibuddhīsu. Seti, atiseti. Atisituṃ, atisitvā, setu.

Sīsaye. Sayo supanaṃ. Seti. Sayati. Senaṃ. Sayanaṃ.

Su gatiyaṃ. Savati. Pasavati. Pasuto, suto.

Ettha sutoti dūto, ‘‘vittiñhi maṃ vindati suta disvā’’ti ‘‘devasuto ca mātalī’’ti ca imāni tattha payogāni.

Su savane. Savanaṃ sandanaṃ. Savati. Āsavo.

Sū pasave. Pasavo jananaṃ. Savati, pasavati. Suttaṃ.

Ettha pana suttanti atthe savati janetīti suttaṃ, tepiṭakaṃ buddhavacanaṃ, tadaññampi vā hatthisuttādi suttaṃ.

Sū pāṇagabbhavimocanesu. Sūti. Pasūti. Pasūto.

Su peraṇe. Suti.

Se khaye. Sīyati. Ekārassīyādeso.

Se pāke. Seti.

Se gatiyaṃ. Seti. Setu.

Hiṃsa hiṃsāyaṃ. Hiṃsati. Hiṃsako, hiṃsanā, hiṃsā.

Issa issāyaṃ. Issati. Purisaparakkamassa devā na issanti. Issā, issāyanā.

Namassa vandanānatiyaṃ. Vandanānati nāma vandanāsaṅkhātaṃ namanaṃ, sakammakoyevāyaṃ dhātu, na namudhātu viya sakammako ceva akammako ca. Namassati.

Ghusa sadde. Ghusati, ghosati. Paṭighoso, nigghoso, vacīghoso.

Cusapāne. Cusati.

Pusa buddhiyaṃ. Pusati. Poso. Sampīḷe mama posanaṃ. Posananti vaḍḍhanaṃ.

Musa theyye. Thenanaṃ theyyaṃ corikā. Musati. Duddikkho cakkhumusano. Musalo.

Pusa pasave. Pusati.

Vāsi bhūsa alaṅkāre. Vāsati. Bhūsati, vibhūsati. Bhūsanaṃ, vibhūsanaṃ.

Usa rujāyaṃ. Usati.

Isa ucche. Esati. Isi.

Ettha pana sīlādayo guṇe esantīti isayo, buddhādayo ariyā tāpasapabbajjāya ca pabbajitā narā. ‘‘Isi tāpaso jaṭilo jaṭī jaṭādharo’’ti ete tāpasapariyāyā.

Kasa vilekhane. Kasati, kassati. Kassako, ākāso.

Ettha kassakoti kasikārako. Ākāsoti nabhaṃ. Tañhi na kassatīti ākāso. Kasituṃ vilekhituṃ na sakkāti attho. Imāni tadabhidhānāni –

Ākāso ambaraṃ abbhaṃ, antalikkha’maghaṃ nabhaṃ;

Vehāso gaganaṃ devo, kha’mādiccapathopi ca.

Tārāpatho ca nakkhatta-patho ravipathopi ca;

Vehāyasaṃ vāyupatho, apatho anilañjasaṃ.

Kasasisa jasa jhasa vasa masa disa jusa yusa hiṃsatthā. Kasati. Sisati. Jasati. Jhasati. Vasati. Masati. Masako. Omasati, omasavādo. Disati. Jusati. Yūsati.

Tattha omasatīti vijjhati. Omasavādoti paresaṃ sūciyā viya vijjhanavādo. Masakoti makaso.

Bhassa bhassane. Bhassanti kathanaṃ vuccati ‘‘āvāso gocaro bhassaṃ. Bhassakāraka’’ntiādīsu viya. Bhassati. Bhaṭṭhaṃ. Bhaṭṭhanti bhāsitaṃ, vacananti attho. Ettha pana –

‘‘Subhāsitā atthavatī, gāthāyo te mahāmuni;

Nijjhattomhi subhaṭṭhena, tvañca me saraṇaṃ bhavā’’ti

Pāḷi nidassanaṃ. Tattha nijjhattoti nijjhāpito dhammojapaññāya paññattigato amhi. Subhaṭṭhenāti subhāsitena.

Jisu nisu visu misu vassa secane. Jesati. Nesati. Vesati. Mesati. Devo vassati.

Marisu sahane ca. Cakāro secanāpekkhako. Marisati.

Pusa posane. Posati. Poso. Kammacittautuāhiārehi posiyatīti poso. ‘‘Aññepi devo posetī’’ti dassanato pana curādigaṇepi imaṃ dhātuṃ vakkhāma.

Pisu silisu pusu palusu usu upadāhe. Pesati. Silesati. Sileso. Posati. Palosati. Osati. Usu.

Ghasu saṃharise. Saṃhariso saṅghaṭṭanaṃ. Ghassati.

Hasu āliṅge. Āliṅgo upagūhanaṃ. Hassati.

Hasahasane. Hasati. Assā hasanti, ājānīyā hasanti, pahasati, uhasati. Kārite ‘‘hāseti’’iccādi, uhasiyamāno, hāso, pahāso, hasanaṃ, pahasanaṃ, hasitaṃ. Hakāralopena mandahasanaṃ ‘‘sita’’nti vuccati ‘‘sitaṃ pātvākāsī’’tiādīsu.

Tattha uhasatīti avahasati. Udasiyamānoti avahasiyamāno. Tatrāyaṃ pāḷi ‘‘idha bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā uhasati’’ iti ca ‘‘so mātugāmena uhasiyamāno’’ iti ca. Hāsoti hasanaṃ vā somanassaṃ vā ‘‘hāso me upapajjathā’’tiādīsu viya.

Tusa hasa hisa rasa sadde. Tusati, hasati, hisati, rasati, rasitaṃ. Atrāyaṃ pāḷi ‘‘bheriyo sabbā vajjantu, vīṇā sabbā rasantu tā’’ iti.

Rasa assādane. Rasati. Raso.

Rasa assādasinehesu. Rasati. Raso.

Rasa hāniyaṃ. Rasati. Rasanaṃ, raso.

Atrāyaṃ pāḷi –

‘‘Naheva ṭhita nā’sīnaṃ, na sayānaṃ na paddhaguṃ;

Yāva byāti nimīsati, tatrāpi rasatibbayo’’ti.

Tattha rasatibbayoti so so vayo rasati parihāyati, na vaḍḍhatīti attho.

Lasa silesanakīḷanesu. Lasati. Lāso. Lasī ca te nippalitā. Lasi vuccati matthaluṅgaṃ. Nippalitāti nikkhantā.

Nisasamādhimhi. Samādhi samādhānaṃ cittekaggatā. Nesati.

Misa masa sadde rose ca. Mesati. Masati. Meso. Masako.

Pisi pesu gatiyaṃ. Pisati. Pesati.

Sasu hiṃsāyaṃ. Sasati. Satthaṃ. Satthaṃ vuccati asi.

Saṃsa thutiyañca. Cakāro hiṃsāpekkhāya. Saṃsati, pasaṃsati. Pasaṃsā, pasaṃsanā. Pasattho bhagavā. Pasaṃsamāno, pasaṃsito, pasaṃsako, pasaṃsitabbo, pasaṃsanīyo, pāsaṃso, pasaṃsitvā iccādīni.

Disa pekkhane. Etissā pana nānārūpāni bhavanti – ‘‘dissati padissati’’ iccādi akammakaṃ. ‘‘Passati dakkhati’’iccādi sakammakaṃ.

Dissatu, passatu, dakkhatu. Disseyya, passeyya, dakkheyya. Disse, passe, dakkhe. Dissa, passa, dakkha. Adissā, apassā. Addā sīdantare nage. Addakkhā, addakkhuṃ, adassuṃ. Adassi, apassi, adakkhi.

Dassissati, passissati, dakkhissati. Adassissā, apassissā, dakkhissā. Evaṃ vattamānapañcamiyādivasena vitthāretabbāni. Kārite ‘‘dasseti dassayatī’’ti rūpāni. Kamme ‘‘passiyati’’ iccādīni.

Disā. Passo. Passaṃ. Passitā. Dassetā. Dassanaṃ. Vipassanā, ñāṇadassananti nāmikapadāni. Tadatthe pana tumatthe ca ‘‘dakkhitāye’’ti rūpaṃ. ‘‘Āgatāmha imaṃ dhammasamayaṃ, dakkhitāye aparājitasaṅgha’’nti hi pāḷi. Imasmiṃ pana pāḷippadese ‘‘dakkhitāye’’ti idaṃ tadatthe tumatthe vā catutthiyā rūpaṃ. Tathā hi dakkhitāyeti imassa dassanatthāyāti vā passitunti vā attho yojetabbo. Disātiādīsu pana puratthimādibhedāpi disāti vuccati. Yathāha –

‘‘Disā catasso vidisā catasso,

Uddhaṃ adho dasa disatā imāyo;

Katamaṃ disaṃ tiṭṭhati nāgarājā,

Yamaddasā supine chabbisāṇa’’nti.

Mātāpitādayopi. Yathāha –

‘‘Mātāpitā disā pubbā, ācariyā dakkhiṇā disā;

Puttadārā disā pacchā, mittāmaccā ca uttarā;

Dāsakammakarā heṭṭhā, uddhaṃ samaṇabrāhmaṇā;

Etā disā namasseyya, alamatto kule gihī’’ti;

Paccayadāyakāpi. Yathāha – ‘‘agārino annadapānavatthadā, avhāyikā nampi disaṃ vadantī’’ti.

Nibbānampi. Yathāha –

‘‘Etādisā paramā setaketu,

Yaṃ patvā niddukkhā sukhino bhavantī’’ti;

Evaṃ disāsaddena vuccamānaṃ attharūpaṃ ñatvā idānissa nibbacanamevaṃ daṭṭhabbaṃ. Dissati candāvaṭṭanādivasena ‘‘ayaṃ purimā ayaṃ pacchimā’’tiādinā nānappakārato paññāyatīti disā, puratthimadisādayo. Tathā ‘‘ime amhākaṃ garuṭṭhāna’ntiādinā passitabbāti disā, mātāpitādayo. Dissanti sakāya puññakriyāya ime dāyakāti paññāyantīti disā, paccayadāyakā. Dissati uppādavayābhāvena niccadhammattā sabbakālampi vijjatīti disā, nibbānaṃ. Passoti kāraṇākāraṇaṃ passatīti passo. Evaṃ passatīti passaṃ. Atrāyaṃ pāḷi –

‘‘Passati passo passantaṃ, apassantampi passati;

Apassanto apassantaṃ, passantampi na passatī’’ti.

Passatīti passitā. Dassetīti dassitā. Dassananti dassanakriyā. Apica dassananti cakkhuviññāṇaṃ. Tañhi rūpārammaṇaṃ passatīti dassananti vuccati. Tathā ‘‘dassanena pahātabbā dhammā’’ti vacanato dassanaṃ nāma sotāpattimaggo. Kasmā sotāpattimaggo dassanaṃ? Paṭhamaṃ nibbānadassanato. Nanu gotrabhū paṭhamataraṃ passatīti? No na passati, disvā kattabbakiccaṃ pana na karoti saṃyojanānaṃ appahānato, tasmā ‘‘passatī’’ti na vattabbo. Yattha katthaci rājānaṃ disvāpi paṇṇākāraṃ datvā kiccanipphattiyā adiṭṭhattā ajjāpi rājānaṃ na passāmīti vadanto gāmavāsī nidassanaṃ.

Vipassanāti aniccādivasena khandhānaṃ vipassanakaṃ ñāṇaṃ. Ñāṇadassananti dibbacakkhupi vipassanāpi maggopi phalampi paccavekkhaṇañāṇampi sabbaññutaññāṇampi vuccati. ‘‘Appamatto samāno ñāṇadassanaṃ ārādhetī’’ti ettha hi dibbacakkhu ñāṇadassanaṃ nāma. ‘‘Ñāṇadassanāya cittaṃ abhinīharati abhininnāmetī’’ti ettha vipassanāñāṇaṃ. ‘‘Abhabbā te ñāṇadassanāya anuttarāya sambodhāyā’’ti ettha maggo, ‘‘ayamañño uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti ettha phalañāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthi dāni punabbhavo’’ti ettha paccavekkhaṇañāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi sattāhakālaṅkato āḷāro kālāmo’’ti ettha sabbaññutaññāṇaṃ. Etthetaṃ bhavati –

‘‘Dibbacakkhupi maggopi, phalañcāpi vipassanā;

Paccavekkhaṇañāṇampi, ñāṇaṃ sabbaññutāpi ca;

Ñāṇadassanasaddena, ime atthā pavuccare’’ti.

Daṃsa daṃsane. Daṃsati, vidaṃsati. Danto. Kārite ālokaṃ vidaṃseti.

Esa buddhiyaṃ. Esati.

Saṃsa kathane. Saṃsati. Yo me saṃse mahānāgaṃ.

Kilisa bādhane. Kilisati. Kileso.

Ettha bādhanaṭṭhena rāgādayopi ‘‘kilesā’’ti vuccanti dukkhampi. Etesu dukkhavasena –

‘‘Idañca paccayaṃ laddhā, pubbe kilesamattano;

Ānandiyaṃ vicariṃsu, ramaṇīye giribbaje’’ti

Payogo veditabbo. Divādigaṇaṃ pana pattassa ‘‘kilissatī’’ti rūpaṃ.

Vasa sinehane. Vasati. Vasā.

Ettha ca vasā nāma vilīnasineho. Sā vaṇṇato nāḷikeratelavaṇṇā. Ācāme āsittatelavaṇṇātipi vattuṃ vaṭṭati.

Īsa hiṃsāgatidassanesu. Īsati. Īso.

Bhāsabyattāyaṃ vācāyaṃ. Bhāsati. Bhāsā, bhāsitaṃ, bhātā. Paribhāsati. Paribhāsā, paribhāsako.

Tatra bhāsanti atthaṃ etāyāti bhāsā, māgadhabhāsādi. Bhāsitanti vacanaṃ. Vacanattho hi bhāsitasaddo niccaṃ napuṃsakaliṅgo daṭṭhabbo. Yathā ‘‘sutvā luddassa bhāsita’’nti. Vāccaliṅgo pana bhāsitasaddo tiliṅgo daṭṭhabbo. Yathā ‘‘bhāsito dhammo, bhāsitaṃ catusaccaṃ, bhāsitā vācā’’ti. Pubbe bhāsatīti bhātā, jeṭṭhabhātāti vuttaṃ hoti. So hi pubbe jātattā evaṃ vattuṃlabhati. Kiñcāpi bhātusaddo ‘‘bhātikasataṃ, sattabhātaro. Bhātaraṃ kena dosena, dujjāsi dakarakkhino’’tiādīsu jeṭṭhakaniṭṭhabhātūsu vattati, tathāpi yebhuyyena jeṭṭhake nirūṭṭho, ‘‘bhātā’’ti hi vutte jeṭṭhabhātāti viññāyati, tasmā katthaci ṭhāne ‘‘kaniṭṭhabhātā’’ti visesetvā vuttaṃ.

Nanu ca bho katthaci ‘‘jeṭṭhabhātā’’ti visesetvā vuttanti? Saccaṃ, taṃ pana bhātāsaddassa kaniṭṭhepi vattanato pākaṭīkaraṇatthaṃ ‘‘jeṭṭhabhātā’’ti vuttaṃ. Yathā hi hariṇesu vattamānassa migasaddassa kadāci avasesacatuppadesupi vattanato ‘‘hariṇamigo’’ti visesetvā vācaṃ bhāsanti, evaṃ sampadamidaṃ veditabbaṃ. Yathā ca gohatthimahiṃsaacchasūkarasasabiḷārādīsu sāmaññavasena migasadde vattamānepi ‘‘migacammaṃ migamaṃsa’’nti āgataṭṭhāne ‘‘hariṇassā’’ti visesanasaddaṃ vināpi ‘‘hariṇamigacammaṃ hariṇamigamaṃsa’’nti visesatthādhigamo hoti, ettha na gohatthiādīnaṃ cammaṃ vā maṃsaṃ vā viññāyati. Tathā ‘‘migamaṃsaṃ khādantī’’ti vacanassa gohatthiādīnaṃ maṃsaṃ khādantīti attho na sambhavati, evameva katthaci vināpi jeṭṭhakaiti visesanasaddaṃ ‘‘bhātā’’ti vutteyeva ‘‘jeṭṭhakabhātā’’ti attho viññāyatīti. Nanu ca bho ‘‘migacammaṃ, migamaṃsa’’nti ettha cammamaṃsasaddeheva visesatthādhigamo hotīti? Na hoti, migasaddassa iva cammamaṃsasaddānaṃ sāmaññavasena vattanato, evañca sati kena visesatthādhigamo hotīti ce? Lokasaṅketavasena, tathā hi migasadde ca cammasaddādīsu ca sāmaññavasena vattamānesupi lokasaṅketena paricchinnattā gohatthiādīnaṃ cammādīni na ñāyanti lokena, atha kho hariṇacammādīniyeva ñāyanti. ‘‘Saṅketavacanaṃ saccaṃ, lokasammuti kāraṇa’’nti hi vuttanti daṭṭhabbaṃ.

Gilesu anvicchāyaṃ. Punappunaṃ icchā anvicchā. Gilesati.

Yesu payatane. Yesati.

Jesu nesu esu hesu gatiyaṃ. Jesati. Nesati. Esati. Hesati. Dhātvantassa pana saññogavasena ‘‘jessati, nessatī’’tiādīnipi gahetabbāni. Jessamāno. Jessaṃ, jessanto. Ettha ca –

‘‘Yathā āraññakaṃ nāgaṃ, dantiṃ anveti hatthinī;

Jessantaṃ giriduggesu, samesu visamesu cā’’ti

Pāḷi nidassanaṃ.

Desu hesu abyattasadde. Desati. Hesati.

Kāsa saddakucchāyaṃ. Kāsati, ukkāsati. Kāso. Kāsaṃ sāsaṃ daraṃ balyaṃ, khīṇamedho nigacchati.

Kāsu bhāsu dittiyaṃ. Dittīti pākaṭatā, virājanatā vā. Kāsati, pakāsati. Pakāsati tejo. Dūre santo pakāsenti. Bhāsati. Pabhāsati midaṃ byamhaṃ. Pakāso. Kāsu obhāso.

Tatra pakāsatīti pakāso, pākaṭo hotīti attho. Tucchabhāvena puñjabhāvena vā kāsati pakāsati pākaṭā hotīti kāsu. ‘‘Kāsu’’ iti āvāṭopi vuccati rāsipi.

‘‘Kiṃnu santaramānova, kāsuṃ khanasi sārathi;

Puṭṭho me samma akkhāhi, kiṃkāsuyā karissasī’’ti

Ettha hi āvāṭo kāsu nāma. ‘‘Aṅgārakāsuṃ apare phuṇanti, narā rudantā paridaḍḍhagattā’’ti ettha rāsi. Kārite – pakāsetīti pakāsako. Obhāsetīti obhāsako. Kamme pakāsiyatīti pakāsito. Evaṃ bhāsito. Bhāve – kāsanā. Saṅkāsanā. Pakāsanā. Tumantāditte ‘‘pakāsituṃ, pakāsetuṃ, obhāsituṃ, obhāsetuṃ. Pakāsitvā, pakāsetvā, obhāsitvā, obhāsetvā’’ti rūpāni bhavanti. Taddhite bhāsu etassa atthīti bhāsuro, pabhassaro yo koci. Bhāsuroti vā kesarasīho. Imasmiṃ atthe bhāsusaddo ‘‘rāja dittiya’’nti ettha rājasaddo viya virājanavācako siyā, tasmā rūpasiriyā virājanasampannatāya bhāsu virājanatā etassa atthīti bhāsuroti nibbacanaṃ ñeyyaṃ.

Nāsu rāsu sadde. Nāsati. Rāsati. Nāsā, nāsikā.

Tatra nāsāti hatthisoṇḍāpi nāsāti vuccati ‘‘sace maṃ nāganāsūrū, olokeyya pabhāvatī’’tiādīsu viya. Manussādīnaṃ nāsikāpi nāsāti vuccati ‘‘yo te hatthe ca pāde ca, kaṇṇanāsañca chedayī’’tiādīsu viya. Nāsanti abyattasaddaṃ karonti etāyāti nāsā. Nāsā eva nāsikā. Yattha nibbacanaṃ na vadāma, tattha taṃ suviññeyyattā appasiddhattā vā na vuttanti daṭṭhabbaṃ, avuttampi payogavicakkhaṇehi upaparikkhitvā yojetabbaṃ. Atridaṃ vuccati –

Nāsā soṇḍā karo hattho,

Hatthidabbe samā matā;

Nāsā ca nāsikā ca dve,

Narādīsu samā matā’’ti.

Nasa koṭille. Nasati.

Bhisi bhaye. Bhiṃsati. Bhiṃsanako. Tadāsi yaṃ bhiṃsanakaṃ. Bhesmākāyo.

Āsisi icchāyaṃ. Āpubbo sisi icchāyaṃ vattati. Āsisati. Āsisateva puriso. Āsisanā. Āsisattaṃ. Āsisanto, āsisamāno, āsamāno. ‘‘Suggatimāsamānā’’ti pāḷi ettha nidassanaṃ.

Gasu adane. Gasati.

Ghusī kantikaraṇe. Īkārantoyaṃ, tena ito na niggahītāgamo. Ghusati.

Paṃsu bhaṃsu avasaṃsane. Paṃsati. Bhaṃsati.

Dhaṃsu gatiyaṃ. Dhaṃsati. Rajo nuddhaṃsati uddhaṃ.

Pasa vitthāre. Pasati. Pasu.

Kusa avhāne rodane ca. Kosati, pakkosati. Pakkosako, pakkosito, pakkosanaṃ.

Kassa gatiyaṃ. Kassati, parikassati. Paṭikassati. Mūlāya paṭikasseyya. Paṭikasseyyāti ākaḍḍheyya, mūlāpattiyaṃyeva patiṭṭhāpeyyāti attho.

Asadityādānesu ca. Cakāro gatipekkhako. Asati.

Disa ādānasaṃvaraṇesu. Dissati puriso.

Dāsu dāne. Dāsati.

Rosa bhaye. Rosati. Rosako.

Bhesu calane. Bhesati.

Pasa bādhanaphassanesu. Pasati. Pāso, nāgapāso, hatthapāso.

Lasa kantiyaṃ. Lasati, abhilasati, vilasati. Lāso, vilāso, vilasanaṃ.

Casa bhakkhaṇe. Casati.

Kasa hiṃsāyaṃ. Kasati.

Tisa tittiyaṃ. Titti tappanaṃ paripuṇṇatā suhitatā. Tisati. Titti.

Vasa nivāse. Vasati, vasiyati, vacchati. Vatthu, vatthaṃ, parivāso, nivāso, āvāso, upavāso, uposatho, vippavāso, cirappavāsī, cirappavuttho, vasitvā, vattuṃ, vasituṃ iccādīni.

Atra upavāsoti annena vajjito vāso upavāso. Uposathoti upavasanti etthāti uposatho, upavasanti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayaṃ panettha atthuddhāro – ‘‘āyāmāvuso kappina uposathaṃ gamissāmā’’tiādīsu pātimokkhuddeso uposatho. ‘‘Evaṃ aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho’’tiādīsu sīlaṃ. ‘‘Suddhassa ve sadā phaggu, suddhassuposatho sadā’’tiādīsu upavāso. ‘‘Uposatho nāma nāgarājā’’tiādīsu paññatti. ‘‘Na bhikkhave tadahuposathe sabhikkhukā āvāsā’’tiādīsu upavasitabbadivasoti.

Vasa kantiyaṃ. Vacchati. Jinavacchayo.

Sasa susane. Sasati. Saso.

Sasa pāṇane. Sasati. Satova assasati, satova passasati. Saso, sasanaṃ. Assāso passāso assasanto passasanto.

Asa bhuvi. Atthi. Asa.

Ettha atthīti ākhyātapadaṃ. Na atthi khīrā brāhmaṇī. Atthitā, atthibhāvo, ‘‘yaṃ kiñci ratanaṃ atthī’’tiādīsu viya nipātapadaṃ. Tasmā atthīti padaṃ ākhyātanipātavasena duvidhanti veditabbaṃ. Asaiti avibhattikaṃ nāmikapadaṃ. Ettha ca ‘‘asasmīti hotī’’ti pāḷi nidassanaṃ. Tattha atthīti asa, niccassetaṃ adhivacanaṃ. Iminā sassatadiṭṭhi vuttā.

Tatrāyaṃ padamālā – ‘‘atthi, santi. Asi, attha. Asmi, asma, amhi, amha’’ iccetāni pasiddhāni. ‘‘Atthu, santu. Āhi, attha. Asmi, asma amhi, amha’’ iccetāni ca, ‘‘siyā, assa, siyuṃ, assu, siyaṃsu. Assa, assatha. Siyaṃ, assa, assāma’’ iccetāni ca pasiddhāni.

Ettha pana ‘‘tesañca kho bhikkhave samaggānaṃ sammodamānānaṃ…pe… siyaṃsu dve bhikkhū abhidhamme nānāvādā’’ti pāḷi nidassanaṃ . Tattha siyaṃsūti bhaveyyuṃ. Abhidhammeti visiṭṭhe dhamme.

Idāni siyāsaddassa atthuddhāro pabhedo ca vuccate. Siyāti ekaṃse ca vikappane ca ‘‘pathavīdhātu siyā ajjhattikā, siyā bāhirā’’ti ekaṃse. ‘‘Siyā aññatarassa bhikkhuno āpattivītikkamo’’ti vikappane.

Siyāti ekamārakhyātapadaṃ, ekamabyayapadaṃ. Ākhyātatte ekavacanantaṃ, abyayatte yathāpāvacanaṃ. ‘‘Puttā matthi dhanā matthī’’ti ettha atthīti abyayapadamiva ekavacanantampi bahuvacanantampi bhavati. Tassākhyātatte payogoviditova. Abyayatte pana ‘‘sukhaṃ na sukhasahagataṃ, siyā pītisahagata’’nti ‘‘ime dhammā siyā parittārammaṇā’’ti ca ekavacanabahuvacanappayogā veditabbā. Ettha dhātuyā kiccaṃ natthi. Parokkhāyaṃ ‘‘itiha asa itiha asā’’ti dassanato asa iti padaṃ gahetabbaṃ. Hiyyattanīrūpāni appasiddhāni. Ajjataniyā pana ‘‘āsi, āsiṃsu, āsuṃ. Āsi, āsittha. Āsiṃ, āsimhā’’ iccetāni pasiddhāni. Bhavissantiyā ‘‘bhavissati, bhavissanti’’ iccādīni. Kālātipattiyā ‘‘abhavissā, abhavissaṃsu’’ iccādīni bhavanti.

Sāsa anusiṭṭhiyaṃ. Sāsati, anusāsati. Kammantaṃ vo sāsati, sāsanaṃ, anusāsanaṃ, anusāsanī, anusiṭṭhi, satthā, satthaṃ, anusāsako, anusāsikā.

Tatra sāsananti adhisīlādisikkhattayasaṅgahitasāsanaṃ, pariyattipaṭipattipaṭivedhasaṅkhātaṃ vā sāsanaṃ. Tañhi sāsati etena, ettha vāti ‘‘sāsana’’nti pavuccati. Apica sāsananti ‘‘rañño sāsanaṃ pesetī’’tiādīsu viya pāpetabbavacanaṃ. Tathā sāsananti ovādo, yo ‘‘anusāsanī’’ti ca, ‘‘anusiṭṭhī’’ti ca vuccati. Satthāti tividhayānamukhena sadevakaṃ lokaṃ sāsatīti satthā, diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ satte anusāsatīti attho. Satthanti sadde ca atthe ca sāsati ācikkhati etenāti satthaṃ. Kiṃtaṃ? Byākaraṇaṃ.

Īsa issariye. Issariyaṃ issarabhāvo. Īsati. Vaṅgīso, janapadeso, manujeso.

Tatra vaṅgīsoti vācāya īso issaroti vaṅgīso. Ko so? Āyasmā vaṅgīso arahā. Āha ca sayameva –

‘‘Vaṅge jātoti vaṅgīso, vacane issaroti ca;

‘Vaṅgīso’ iti me nāmaṃ, abhavī lokasammata’’nti;

Āsa upavesane. Upavesanaṃ nisīdanaṃ ‘‘āsane upaviṭṭho saṅgho’’ti ettha viya. Āsati. Acchati. Āsīno. Āsanaṃ. Upāsati. Upāsako.

Tattha āsananti āsati nisīdati etthāti āsanaṃ, yaṃ kiñci nisīdanayoggaṃ mañcapīṭhādi.

Kasī gatisosanesu. Īkārantoyaṃ dhātu, tenito na niggahītāgamo. Kasati.

Nisī cumbane. Nisati.

Disī appītiyaṃ. Dhammaṃ dessati. Diso. Diṭṭho. Dessī. Desso. Dessiyo.

Tatra disoti ca diṭṭhoti ca paccāmittassādhivacanametaṃ. So hi pare dessati nappiyāyati, parehi vā dessiyati piyo na kariyatīti ‘‘diso’’ti ca ‘‘diṭṭho’’ti ca vuccati. Atha vā disoti coro vāpaccāmitto vā. Diṭṭhoti paccāmittoyeva. Atrime payogā –

‘‘Diso disaṃ yaṃ taṃ kayirā, verī vā pana verinaṃ;

Micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare’’ti ca.

‘‘Disā hi me dhammakathaṃ suṇantū’’ti ca, ‘‘disā hi me te manusse bhajantu ye dhammamevādapayanti santo’’ti ca,

‘‘Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī’’ti ca.

Dessīti dessanasīlo appiyāyanasīloti dessī. ‘‘Dhammakāmo bhavaṃ hoti, dhammadessī parābhavo’’ti idamettha payoganidassanaṃ. Dessoti appiyo, tathā dessiyoti. Ettha ca –

‘‘Na me dessā ubho puttā, maddīdevī na dessiyā;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā piye adāsaha’’nti ca,

‘‘Na me sā brāhmaṇī dessā, napi me balaṃ na vijjatī’’ti ca,

‘‘Mātā pitā na me dessā, napi dessaṃ mahāyasaṃ;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahi’’nti ca

Payogā. Sabbattha meti ca mayhanti ca sāmivacanaṃ daṭṭhabbaṃ.

Imāni pana paccāmittassa nāmāni –

‘‘Paccamitto ripu diṭṭho, diso verī ca satva’ri;

Amitto ca sapatto ca, evaṃ paṇṇattikārisū’’ti.

Esu gatiyaṃ. Esati.

Bhassabhassanadittīsu. Bhassanaṃ vacanaṃ. Ditti sobhā. Bhassati. Bhassaṃ, pabhassaraṃ.

Dhisa sadde. Dhisati.

Disa atisajjane. Disati, upadisati, sandisati, niddisati, paccādisati, paṭisandisati, uddisati. Deso, uddeso iccādīni.

Pisu avayave. Pisati.

Isi gatiyaṃ. Isati.

Phusa samphasse. Phusati. Phasso, phusanā, samphusanā, samphusitattaṃ. Evarūpo kāyasamphasso ahosi. Phoṭṭhabbaṃ, phusitaṃ. Devo ca ekamekaṃ phusāyati. Phuṭṭhuṃ, phusituṃ, phusitvā, phusitvāna, phusiya, phusiyāna. Phussa phussa byantiṃ karoti.

Tatra phassoti ārammaṇaṃ phusanti etena, sayaṃ vā phusati, phusanamattameva vā etanti phasso, ārammaṇe phusanalakkhaṇo dhammo.

Rusa risa hiṃsāyaṃ. Rosati. Risati. Puriso.

Ettha ca ‘‘puṃ vuccati nirayo, taṃ risatīti puriso’’ti ācariyā vadanti.

Risa gatiyaṃ. Resati.

Visa pavesane. Visati, pavisati. Paveso, pavesanaṃ, nivesanaṃ, pavisaṃ. Ettha nivesanaṃ vuccati gehaṃ.

Masa āmasane. Masati, āmasati, parāmasati. Parāmāso, parāmasanaṃ.

Ettha parāmāsoti parato āmasatīti parāmāso, aniccādidhamme niccādivasena gaṇhātīti attho. ‘‘Parāmāso micchādiṭṭhi kummaggo micchāpatho’’tiādīni bahūni vevacanapadāni abhidhammato gahetabbāni.

Isu icchāyaṃ. Icchati, sampaṭicchati. Sampaṭicchanaṃ, icchā, abhicchā, icchaṃ, icchamāno.

Vesu dāne. Vecchati, pavecchati, paveccheti. Pavecchaṃ, pavecchanto.

Nisa baddhāyaṃ. Baddhāti vinibaddho, ahaṅkārassetaṃ adhivacanaṃ. Nisati.

Jusi pītisevanesu. Josati.

Isa pariyesane. Esati. Isi, iṭṭhaṃ, aniṭṭhaṃ, esaṃ, esamāno.

Saṃkase acchane. Acchanaṃ nisīdanaṃ. Saṅkasāyati.

Sakārantadhāturūpāni.