Uṇādippaccayantanaya

Atha uṇādayo vuccante.

‘‘Dhātuyā’’ti adhikāro.

651.Kāle vattamānātīte ṇvādayo.

Atīte kāle, vattamāne ca gammamāne dhātūhi ṇuppaccayo hoti. Ādisaddena yu kta miiccādayo ca honti.

Kara karaṇe, akāsi, karotīti vā atthe ṇuppaccayo, ṇalopo, vuddhi, kāru sippī, kārū kāravo.  gatigandhanesu, avāyi, vāyatīti vā vāyu, āyādeso. Sada assādane, assādīyatīti sādu. Rādha, sādha saṃsiddhimhi, sādhīyati anena hitanti sādhu. Bandha bandhane, attani paraṃ bandhatīti bandhu. Cakkha viyattiyaṃ vācāyaṃ, cakkhatīti cakkhu. I gatimhi, enti gacchanti pavattanti sattā etenāti āyu. Dara vidāraṇe, darīyatīti dāru kaṭṭhaṃ. Sanu dāne. Sanotīti sānu pabbatekadeso. Janīyatīti jānu jaṅghāsandhi. Carīyatīti cāru dassanīyo. Raha cāge, rahīyatīti rāhu asurindo. Tara taraṇe, tālu, lo rassa.

Marādīnaṃ panettha ṇumhi ‘‘ghaṭādīnaṃ vā’’ti ettha saddena na vuddhi, maru, taru, tanu, dhanu, hanu, manu, asu, vasu, vaṭu, garu iccādi.

Cadi hilādane, yuppaccayo, ‘‘nudādīhi yuṇvūnamanānanākānanakā sakāritehi cā’’ti anādeso, niggahītāgamo ca, candanaṃ. Bhavati etthāti bhuvanaṃ, ‘‘jhalānamiyuvāsare vā’’ti uvādeso. Kira vikkhepe, kiraṇo. Vicakkhaṇo, kampanaṃ karotīti karuṇā, akārassuttaṃ.

Ktappaccaye – kalopo, abhavi, bhavatīti vā bhūtaṃ yakkhādi, bhūtāni. Vāyatīti vāto, tāyatīti tāto. Mimhi – bhavanti etthāti bhūmi, netīti nemi iccādi.

652.Khyādīhi mana ma ca to vā.

Khī bhī su ru hu vā dhū hi lūpī adaiccevamādīhi dhātūhi manapaccayo hoti, massa ca to hoti vā.

Adadhātuparasseva, makārassa takāratā;

Tadaññato na hotāyaṃ, vavatthitavibhāsato.

Khī khaye, khīyanti ettha upaddavupasaggādayoti atthe manapaccayo, ‘‘kvaci dhātū’’tiādinā nalopo, ‘‘aññesu cā’’ti vuddhi, khemo. Tathā bhī bhaye, bhāyanti etasmāti bhīmo, dhikārato na vuddhi. Su abhisave, savatīti somo. Ru gatimhi, romo. Hu dānādanahabyappadānesu, hūyatīti homo.  gatigandhanesu, vāmo. Dhū kampane, dhunātīti dhūmo. Hi gatimhi, hinotīti hemo.  chedane, lūyatīti lomo.  tappane, pīṇanaṃ pemo. Ada bhakkhaṇe, adatīti atthe mana, massa ca vā takāro, ‘‘to dassā’’ti takāro, attā, ātumā, ‘‘kvaci dhātū’’tiādinā adassa dīgho, ukārāgamo ca.  pāpaṇe, yāmo.

‘‘Vā’’ti vattamāne –

653.Samādihi thamā.

Samadamadara raha lapa vasa yu du hi si dā sā ṭhā bhasa bahausuiccevamādīhi dhātūhi tha maiccete paccayā honti vā.

Sama upasame, kvaciggahaṇādhikārā na dhātvantalopo, kilese sametīti samatho samādhi. Evaṃ damanaṃ damatho. Dara dāhe, daraṇaṃ daratho paridāho. Raha upādāne, rahīyatīti ratho, ‘‘kvaci dhātū’’tiādinā halopo. Sapa akkose, sapanaṃ sapatho. Vasa nivāse, āvasanti etasminti āvasatho. Yu missane, yūtho, dīgho. Du gativuddhimhi, davati vaḍḍhatīti dumo. Hinotīti himo ussāvo. Si bandhane, sīyatīti sīmā, dīgho.  avakhaṇḍane, dāmo.  sāmatthe, sāmo. Ṭhā gatinivattimhi, thāmo, ṭhassa thattaṃ. Bhasa bhasmīkaraṇe, bhasmā, brahmādittā ‘‘syā cā’’ti āttaṃ. Baha vuddhimhi, brahmā, nipātanato bro bassa. Usu dāhe, usmā iccādi.

654.Masussa sussa ccha ra ccherā.

Masuiccetassa dhātussa sussa ccharaccheraiccete ādesā honti. Masu macchere, kvippaccayo, ccharaccherādesā, maccharo, macchero.

‘‘Cchara ccherā’’ti vattate.

655.Āpubbacarassa ca.

Āpubbassa caraiccetassa dhātussa ccharaccherādesā honti, casaddena cchariyādeso ca. Bhuso caraṇanti atthe kvippaccayo, cchariyādiādeso, rassattañca. Acchariyaṃ , accharaṃ, accheraṃ. Accharaṃ paharituṃ yuttantipi acchariyaṃ.

656.Ala kala salehi layā.

Ala kala sala iccetehi dhātūhi la yaiccete paccayā honti. Ala parisamattimhi, allaṃ, alyaṃ. Kala saṅkhyāne, kallaṃ, kalyaṃ. Sala, hula, pada gatimhi, sallaṃ, salyaṃ.

‘‘Kala salehī’’ti vattate.

657.Yāṇa lāṇā.

Tehi kala salaiccetehi dhātūhi yāṇa lāṇappaccayā honti. Kalyāṇaṃ, paṭisalyāṇaṃ, kallāṇo, paṭisallāṇo. Yadā pana  silesaneti dhātu, tadā ‘‘paṭisallayanaṃ, paṭisallāṇa’’nti yuppaccayena siddhaṃ, upasaggantassa niggahītassa lattaṃ, rahādiparattā nassa ṇattaṃ, ekārassa ‘‘kvaci dhātū’’tiādinā attañca.

658.Mathissa thassa lo ca.

Mathaiccetassa dhātussa thassa deso hoti, casaddena lappaccayo, matha viloḷane, mallo, so eva mallako, yathā hīnako.

‘‘Kiccā’’ti vattate.

659.Avassakādhamiṇesu ṇī ca.

Avassaka adhamiṇaiccetesvatthesu, ṇīpaccayo hoti, kiccā cāti ṇīpaccayo, ṇalopa vuddhisilopā, avassaṃ me kammaṃ kātuṃ yuttosīti kārīsi me kammaṃ avassaṃ, kārino me kammaṃ avassaṃ, hārīsi me bhāraṃ avassaṃ.

Adhamiṇe – sataṃ me iṇaṃ dātuṃ yuttosīti dāyīsi me sataṃ iṇaṃ, dhārīsi me sahassaṃ iṇaṃ iccādi, kiccappaccayā pana heṭṭhāyeva dassitā.

660.Vajādīhi pabbajjādayo nipaccante.

Ākatigaṇoyaṃ. Vajaiccevamādīhi dhātūhi paccayādesalopāgamanisedhaliṅgādividhinā yathābhidhānaṃ pabbajjādayo saddā nipaccante.

Vaja gatimhi papubbo, paṭhamameva vajitabbanti atthe ‘‘bhāvakammesū’’ti adhikicca ‘‘ṇyocā’’ti ṇyappaccayo, ṇalopādi. ‘‘Pavvajya’’nti rūpe sampatte iminā jjhassa jjādeso, vakāradvayassa bakāradvayaṃ, vuddhinisedho, itthiliṅgattañca nipaccante, pabbajjā.

Tathā iñja kampane, iñjanaṃ ijjā. Yaja devapūjāyaṃ, yajanaṃ ijjā, ‘‘yajassādissī’’ti ittaṃ. Añja byattigatīsu saṃpubbo, samañjanaṃ samajjā, ñjhassa jjādeso. Sada visaraṇagatyāvasānesu, nisīdanaṃ nisajjā. Vida ñāṇe, vijānanaṃ, vidatīti vā vijjā. Saja vissagge, vissajjanaṃ vissajjā. Pada gatimhi, nipajjanaṃ nipajjā.

Hana hiṃsāgatīsu, hantabbanti atthe ṇyamhi kate ‘‘vadho vā sabbatthā’’ti hanassa vadhādeso, jhassiminā jjhādeso ca, so vajjho, sā vajjhā.  saye, sayanaṃ, sayanti etthāti vā seyyā, vuddhi, yakārassa dvittañca . Dhā dhāraṇe saṃpubbo, sammā cittaṃ nidheti etāya, sayaṃ vā saddahatīti atthe ‘‘itthiyamatiyavo vā’’ti appaccayo, ‘‘sandhā’’ti rūpe sampatte iminā nakārassa dakāro, saddhā. Cara caraṇe, caraṇanti atthe ṇyappaccaye, ikārāgame ca kate iminā vuddhinisedho, cariyā.

Ruja roge, rujananti atthe iminā chappaccayo, ‘‘byañjanantassa co chappaccayesu cā’’ti dhātvantassa cakāro, rucchā, rujāti appaccayena siddhaṃ. Tathā kuca saṅkocane, chappaccayo, kocanaṃ kucchā. Labha lābhe, chamhi deso, lacchā. Rada vilekhane, racchā. Muha vecitte, muyhanaṃ mucchā, mucchanaṃ vā mucchā. Vasa nivāse, vacchā. Kaca dittimhi, kacchā. Katha kathane saṃpubbo, saddhiṃ kathananti atthe ṇyappaccayo, iminā thyassa cchādeso, saṃsaddassa deso ca, sākacchā. Tuda byathane, tucchā. Pada gatimhi, byāpajjananti atthe ṇyamhi kate ‘‘byāpādyā’’ti rūpe sampatte iminā nipātanena dyassa jjādeso, rassattañca, byāpajjā.

Mara pāṇacāge, marati maraṇanti ca atthe iminā tyatyuppaccayā, dhātvantalopoca, tato ‘‘yavata’’miccādinā cakāro, macco, maccu. Sata sātacce, iminā yappaccayo, tyassa cakāro, saccaṃ. Tathā nata gattavināme, naccaṃ. Niti nicce, niccaṃ.  māne, māyā. Jana janane, jāyā, kana dittikantīsu, nyassa ñattaṃ, dvittañca, kaññā. Dhana dhaññe, dhaññaṃ. Punātīti puññaṃ, nakārāgamo iccādi.

661.Vepu sī davava mu ku dā bhūhvādīhi thuttima ṇimā nibbatte.

Vepusīdavavamuiccevamādīhi dhātūhi, ku dā bhūādito, hvādito ca yathākkamaṃ thuttimaṇimaiccete paccayā honti nibbattatthe. Vepu kampane, thuppaccayo, ‘‘kvaci dhātū’’tiādinā akārāgamo, atha vā ‘‘athū’’ti vattabbe saralopaṃ katvā ‘‘thū’’ti vuttanti daṭṭhabbaṃ, vepena nibbatto vepathu.  saye, sayanena nibbatto sayathu. Dava davane, davena nibbatto davathu. Vamu uggiraṇe, vamena nibbatto vamathu.

Kutti karaṇaṃ, tena nibbattaṃ kuttimaṃ, ‘‘ku’’iti nipātanato karassa kuttaṃ.  dāne, dāti dānaṃ, tena nibbattaṃ dattimaṃ, rassattaṃ. Bhūti bhavanaṃ, tena nibbattaṃ bhottimaṃ. Avahuti avahanaṃ, tena nibbattaṃ ohāvimaṃ, ṇalopavuddhiāvādesā.

662.Akkose namhāni.

Akkose gammamāne namhi nipāte upapade sati dhātuto ānippaccayo hoti. Na gamitabbo te jamma desoti atthe ānippaccayo, kitakattā nāmamiva katvā simhi kate na gamānīti atthe kammadhārayasamāso, nassa attaṃ, puna samāsattā nāmamiva kate syādyuppatti, agamāni te jamma deso. Na kattabbaṃ te jamma kammanti akarāni te jamma kammaṃ.

Namhīti kiṃ? Vipatti te. Akkoseti kiṃ? Agati te.

663.Sunassunassoṇavānuvānununakhuṇānā.

Sunaiccetassa pāṭipadikassa sambandhino unasaddassa oṇa vāna uvāna una unakha uṇa ā ānaiccete ādesā honti. Sunassunassa oṇādiādese, paranayane ca kate syādyuppatti, soṇo, soṇā, svāno, svānā, suvāno, suvānā, suno, sunā, sunakho, sunakhā, suṇo, suṇā, sā sāno, sānā iccādi.

664.Taruṇassa susu ca.

Taruṇaiccetassa saddassa susuiccādeso hoti. Casaddo aniyamattho, susu, taruṇo vā.

665.Yuvassuvassuvuvānunūnā.

Yuvaiccetassa pāṭipadikassa uvasaddassa uvauvānaunaūnaiccete ādesā honti. Yuvā tiṭṭhati, yuvāno tiṭṭhati, yuno tiṭṭhati, yūno tiṭṭhati.

666.Chadādīhi tatraṇa.

Chadaiccevamādīhi dhātūhi tatraṇaiccete paccayā honti. Chada apavāraṇe, ‘‘kvaci dhātū’’tiādinā dhātvantassa takāro. Ātapaṃ chādetīti chattaṃ, chatraṃ, byañjanattaye sarūpānamekassa lopo.

Cinta cintāyaṃ, cintetīti cittaṃ, nakārassa saṃyogādittā niggahītaṃ, tassa ‘‘byañjane cā’’ti lopo, citraṃ, ‘‘ghaṭādīnaṃ vā’’ti na vuddhi.

Su abhisave, ‘‘paradvebhāvo ṭhāne’’ti tassa dvittaṃ, atthe abhisavetīti suttaṃ, sutraṃ.

Sūda paggharaṇe, atthe sūdetīti suttaṃ, rassattaṃ, bhujādittā dalopo, dvittañca. Su savane, suṇātīti sotaṃ, sotraṃ, vuddhi.

Ni pāpaṇe, netīti nettaṃ, netraṃ. Vida maṅgalle, to dassa, pavittaṃ, pavitraṃ.  pavane, punātīti pavittaṃ, pavitraṃ, ikārāgamo, vuddhiavādesā ca.

Pata gatimhi, patatīti pattaṃ, patraṃ, patato tāyatīti patto, patro. Tanu vitthāre, taññatīti tantaṃ, tantraṃ. Yata yatane, yattaṃ, yatraṃ.  pāpaṇe, yāpanā yatrā. Yamu uparame, yantaṃ, yantraṃ. Ada bhakkhaṇe, adatīti attaṃ, atraṃ. Yuja yoge, yujjatīti yottaṃ, yotraṃ, bhujādittā dhātvantalopadvittāni.

Vatu vattane, vattaṃ, vatraṃ. Mida sinehane, mijjatīti mittaṃ, mitraṃ.  parimāṇe, mattā parimāṇaṃ, dvittarassattāni. Evaṃ punātīti putto, putro. Kala saṅkhyāne, kalattaṃ, kalatraṃ bhariyā. Vara saṃvaraṇe, varattaṃ, varatraṃ cammamayayottaṃ. Vepu kampane, vepatīti vettaṃ, vetraṃ.

Gupa saṃvaraṇe, gottaṃ, gotraṃ, ‘‘gupādīnañcā’’ti dhātvantalopo, dvittañca, gattaṃ vā, ‘‘kvaci dhātū’’tiādinā ukārassa akāro.  avakhaṇḍane, dāttaṃ, dātraṃ. Hu havane, aggihuttaṃ. Vaha pāpaṇe, vahittaṃ, vahitraṃ. Cara caraṇe, carittaṃ, caritraṃ. Muca mocane, muttaṃ passāvo. Bhāsa dittimhi, bhastrā iccādi.

667.Vadādīhiṇitto gaṇe.

Vada cara varaiccevamādīhi dhātūhi ṇittappaccayo hoti gaṇe gammamāne. Vada viyattiyaṃ vācāyaṃ, vaditānaṃ gaṇo vādittaṃ. Cara caraṇe, caritānaṃ gaṇo cārittaṃ. Vara varaṇe, varitānaṃ gaṇo vārittaṃ. Atha vā caranti tasmiṃ paripūrakāritāyāti cārittaṃ. Vāritaṃ tāyanti ettha, etenāti vā vārittaṃ.

668.Midādīhi ttitiyo.

Mida pada ranja tanu dhāiccevamādīhi dhātūhi yathābhidhānaṃ tti tiiccete paccayā honti. Mijjati siniyhatīti metti, dhātvantalopo. Pajjatīti patti. Ranja rāge, ranjati etthāti ratti. Vitthārīyatīti tanti. Dhāretīti dhāti.  rakkhaṇe, pāti. Vasa nivāse, vasati.

669.Usuranjadaṃsānaṃ daṃsassa daḍḍho ḍha ṭhā ca.

Usu ranja daṃsaiccetesaṃ dhātūnaṃ antare daṃsassa daḍḍhādeso hoti, sesehi dhātūhi ḍha ṭhaiccete paccayā honti. Usu dāhe, ranja rāge, ḍha ṭhappaccayā, ‘‘kvaci dhātū’’tiādinā dhātvantalopo, dvittaṃ, uḍḍho, raṭṭhaṃ. Daṃsa daṃsane, kvippaccayo, kvilopo, daṃsassa daḍḍhādeso ca, daḍḍhaṃ.

670.Sūvusānamūvusānamato tho ca.

Sū vu asaiccetesaṃ dhātūnaṃ ū u asānaṃ ataiccādeso hoti, ante thappaccayo ca.

 hiṃsāyaṃ, satthaṃ. Vu saṃvaraṇe, vatthaṃ. Asa bhuvi, attho. Yadā pana sasu hiṃsāyaṃ, vasa acchādane, ara gatimhīti ca dhātu, tadā ‘‘samādīhi tha mā’’ti thappaccayo, ‘‘kvaci dhātū’’tiādinā dhātvantalopo, ‘‘vagge ghosā’’tiādinā dvittaṃ, sasatīti satthaṃ, vasīyatīti vatthaṃ, arīyatīti attho.

671.Ranjudādīhi dhadiddakirā kvaci ja da lopo ca.

Ranja udiiccevamādīhi dhātūhi dha da idda ka iraiccete paccayā honti kvaci, dhātvantānaṃ jadānaṃ lopo ca hoti.

Ranja rāge, dhappaccayo, jalopo ca, randhaṃ. Udi pasavanakledanesu saṃpubbo, dappaccayo, samuddo, uddo. Khuda pipāsāyaṃ, khuddo. Chidi dvidhākaraṇe, chiddo. Rudi hiṃsāyaṃ, ruddo, luddo, lo rassa. Bhadi kalyāṇe, bhaddo. Nidi kucchāyaṃ, niddā. Muda hāse, muddā. Dala duggatimhi, iddappaccayo, daliddo.

Susa sosane, suca soke vā, kappaccayo, dhātvantassa kakāro, sukkaṃ. Vaca viyattiyaṃ vācāyaṃ, vaka ādāne vā, vakkaṃ. Saka sattimhi, sakko. Usu dāhe, ukkā.

Vaja gatimhi, irappaccayo, appaṭihataṃ vajatīti vajiraṃ. Mada ummāde, madirā. Evaṃ mandiraṃ, rudhiraṃ, ruhiraṃ, ruciraṃ. Badha bandhane, badhiro, badhirā, badhiraṃ, timiro, timiraṃ, siro. Sara hiṃsāyaṃ, sariraṃ. ‘‘Kalilaṃ, salila’’ntiādīsu lo rassa. Kuṭilo, kokilo iccādayo.

672.Paṭitohissa heraṇa hīraṇa.

Paṭito parassa hiiccetassa dhātussa heraṇa hīraṇaiccete ādesā honti. Hi gatimhi paṭipubbo, paṭipakkhe madditvā gacchatīti atthe ‘‘kvi cā’’ti kvippaccayo, kvilopo, iminā heraṇa hīraṇaādesā, ṇalopo, ‘‘tesu vuddhī’’tiādinā paṭisaddādissa vuddhi, pāṭiheraṃ, pāṭihīraṃ, yadā pana hara haraṇeti dhātu, tadā paṭipakkhe haratīti ‘‘pāṭihāriya’’miti ṇyenapi siddhaṃ.

673.Kaḍyādīhi ko.

Kaḍiiccevamādīhi dhātūhi kappaccayo hoti.

Kaḍi chedane, kappaccaye kate ‘‘kvaci dhātū’’tiādinā, ‘‘niggahītañcā’’ti vā ikārānubandhassa dhātussa niggahītāgamo, kalopo ca, niggahītassa vaggantattaṃ, kaṇḍo usu, parimāṇañca. Evaṃ ghaṭi ghaṭṭane, ghaṇṭo, ghaṇṭā vā. Vaṭi āvattane, vaṭi dhāraṇabandhanasaṅghātesu vā, vaṇṭo. Karaḍi bhājanatthe, karaṇḍo. Maḍi maṇḍanatthe, maṇḍo. Saḍi gumbatthe, saṇḍo. Bhaḍi bhaṇḍatthe, bhaṇḍaṃ. Paḍi liṅgavekallatthe, paṇḍo, so eva paṇḍako. Daḍi āṇāyaṃ, daṇḍo. Raḍi hiṃ sāyaṃ, raṇḍo. Taḍi calanatthe, vitaṇḍo. Caḍi caṇḍatthe, caṇḍo. Gaḍi sanniccaye, gaṇḍo. Aḍi aṇḍatthe, aṇḍo. Laḍi jigucchāyaṃ, laṇḍaṃ. Meḍi kuṭilatthe, meṇḍo, meṇḍako vā. Eraḍi hiṃsāyaṃ, eraṇḍo. Khaḍi chedanatthe, khaṇḍo. Madi hāse, mando. Idi paramissariye, indo. Cadi icchākantīsu, cando. Khura chedane, khuro iccādi.

‘‘Ko’’ti vattate.

674.Khādāmagamānaṃkhandhandhagandhā.

Khāda ama gamuiccetesaṃ dhātūnaṃ khandha andha gandhaiccete ādesā honti, kappaccayo ca hoti. Khāda bhakkhane, jātijarāmaraṇādīhi saṃsāradukkhehi khajjatīti khandho. Ama roge, andho. Gamu, sappa gatimhi, gandho. Kvaciggahaṇena kalopābhāve khandhako, andhako, gandhako. Atha vā rāsaṭṭhena khandho. Gandha sūcane, attano nissayassa gandhanato sūcanato gandho.

675.Paṭādīhyalaṃ.

Paṭaiccevamādīhi dhātūhi, pāṭipadikehi ca alappaccayo hoti. Aṭa, paṭa gatimhi, paṭe alaṃ samatthanti atthe iminā alappaccayo, ‘‘si’’nti amādeso, paṭalaṃ, paṭalāni. Tathā kala kalale, kalalaṃ. Kusa chedanabhūta dāna sañcayesu, kusalaṃ, yadā pana sala lū lāiti dhātu, tadā kucchitānaṃ salanato, kusānaṃ lavanato, kuso viya lavanato vā kusena lātabbattā kusalanti appaccayena kappaccayena vā rūpasiddhi veditabbā.

Kada made, kadalaṃ. Bhaganda secane, bhagandalaṃ. Mekha kaṭivicitte, mekhalaṃ, mekhalā vā. Vakka rukkhatace, vakkalaṃ. Takka rukkhasilese, takkalaṃ. Palla ninnaṭṭhāne, pallalaṃ. Sadda harite, saddalaṃ, paralopo. Mūla patiṭṭhāyaṃ, mulālaṃ, rassattaṃ. Bila nissaye, bilālaṃ. Vida sattāyaṃ, vidālaṃ. Caḍi caṇḍikke, caṇḍālo, dīghattaṃ.  gatigandhanesu, vālaṃ. Vasa acchādane, vasalo. Paci vitthāre, pacalo, pañcālo , pañcannaṃ rājūnaṃ alantipi pañcālo. Maca core, macalo. Musa theyye, musalo.

Gotthu vaṃse, gotthulo. Puthu vitthāre, puthulo. Bahu saṅkhyāne, bahulaṃ, paralopo. Yadā pana  ādāne iti dhātu, tadā gotthuṃ lātīti gotthulo. Evaṃ puthulo, bahulaṃ.

Maṅga maṅgalye, maṅgalaṃ. Baha vuddhimhi, bahalaṃ. Kamba sañcalane, kambalaṃ. Sabi maṇḍale, sambalaṃ, niggahītāgamo, sabalo vā. Agga gatikoṭille, aggalaṃ. Maḍi bhūsāyaṃ, maṇḍalaṃ. Kuḍi dāhe, kuṇḍalaṃ iccādi.

676.Puthassa puthupathāmo vā.

Puthaiccetassa dhātussa puthu pathaiccete ādesā honti, amappaccayo ca hoti vā, kvacatthoyaṃ saddo. Putha vitthāre, patthaṭāti atthe kvippaccayo, iminā puthassa puthupathādesā, kvilopo. Itthiyaṃ īpaccayo, ‘‘o sare cā’’ti sutte casaddena avādeso, puthavī, pathavī, padhavī, thassa vattaṃ, amappaccaye pathādeso, pathamo.

677.Sasvādīhi tudavo.

Sasuiccevamādīhi dhātūhi tu duiccete paccayā honti. Sasu hiṃsāgatīsu, tuppaccayo, ‘‘kvaci dhātū’’tiādinā dhātvantassa takāro, sattu. Jana janane, jattu. Dada dāne, daddu kuṭṭhaviseso. Ada bhakkhaṇe, addu. Madaummāde, maddu iccādi.

678.Jhādīhiīvaro.

Cipādhāiccevamādīhi dhātūhi īvarappaccayo hoti. Ci caye, cīyatīti cīvaraṃ.  pāne, pātīti pīvaro pīno. Dhā dhāraṇe, dhīvaro kevaṭṭo.

679.Munādīhi ci.

Munādīhi dhātūhi ippaccayo hoti, casaddena pāṭipadikehi ca. Muna ñāṇe, munātīti muni, dhikārā na vuddhi. Yata yatane, yatatīti yati. Agga gatikoṭille, aggi. Pata gatimhi, pati. Suca socakammani, suci. Ruca dittimhi, ruci. Isa pariyesane, sīlādiguṇe esatīti isi. Ku sadde, kavi, vuddhi, avādeso ca. Ru sadde, ravi, dadhi, kuṭi. Asu khepane, asi. Rāja dittimhi, rāji. Gapu, sappa gatimhi, sappi. Acca pūjāyaṃ, acci. Juta dittimhi, joti, nandi, dīpi, kimi, akārassa ittaṃ. Tamu kaṅkhāyaṃ, timi. Budha bodhane, bujjhatīti bodhi. Kasa vilekhane, kasi. Kapi calane, kapi, kali, bali, masi, dhani, hari, ari, giri iccādayo.

Pāṭipadikato pana mahāli, bhaddāli, maṇi, araṇi, taraṇi, dharaṇi, saraṇi, dhamaṇi, avani, asani, vasani iccādi.

680.Vidādīhyūro.

Vidaiccevamādīhi dhātūhi ūrappaccayo hoti. Vida lābhe, vandituṃ alaṃ anāsannattāti atthe ūrappaccayo. Vidūro, vijjūro vā, vidūre jāto vedūro maṇi. Vala,valla sādhāraṇabandhanesu, vallūro. Masa āmasane, masūro. Sida siṅgāre, sindūro, niggahītāgamo. Du gatimhi, dūro. Ku sadde, kūro. Kapu hiṃsātakkalagandhesu, kappūro, dvittaṃ. Maya gatimhi, mayūro, mahiyaṃ ravatīti vā mayūroti.

‘‘Vaṇṇāgamo vaṇṇavipariyayo ca,

Dve cāpare vaṇṇavikāranāsā;

Dhātussa catthātisayena yogo,

Taduccate pañcavidhaṃ nirutta’’nti –

Vuttaniruttilakkhaṇānusārena ‘‘tesu vuddhī’’tiādinā, ‘‘kvaci dhātū’’tiādinā ca rūpasiddhi veditabbā.

Udi pasavanakledanesu, unditumalaṃ samatthoti undūro. Khajja bhakkhaṇe, khādituṃ alanti khajjūro. Kura akkose, akkositumalanti kurūro. Su hiṃsāyaṃ, sūro.

681.Hanādīhi ṇunutavo.

Hanaiccevamādīhi dhātūhi ṇu nu tuiccete paccayā honti. Ṇuppaccaye hana hiṃsāgatīsu, hanatīti haṇu. Jana janane, jāyatīti jāṇu, dhātvantalopo, dīgho. Bhā dittimhi, bhātīti bhāṇu. Ri santāne, rayatīti reṇu rajo. Khanu avadāraṇe, khanti, khaññatīti vā khāṇu. Ama gatyādīsu, amatīti aṇu, dhātvantalopo.

Nuppaccaye – ve tantasantāne, vāyatīti venu, veṇu vā. Dhe pāne, dhāyati vacchaṃ pāyetīti dhenu, bhātīti bhānu.

Tuppaccaye – dhā dhāraṇe, kriyaṃ, lakkhaṇaṃ vā dhāretīti dhātu. Si bandhane, sīyati bandhīyatīti setu.  dhanaviyoge, ki unnatimhi, uddhaṃ gacchatīti ketu. Hi gatimhi, hinotīti hetu. Jana janane, jāyatīti jantu. Tanu vitthāre, tanotīti tantu. Vasa nivāse, vasati ettha phalaṃ tadāyattavuttitāyāti vatthu, ‘‘kvaci dhātū’’tiādinā satakārasaṃyogassa tthādeso.

682.Kuṭādīhiṭho.

Kuṭādīhi dhātūhi ṭhappaccayo hoti. Kuṭa chedane, kuṭati chindatīti kuṭṭho byādhi. Kusa chedanapūraṇagandhesu, kusatīti koṭṭho udaraṃ, dhātvantalopadvittāni. Kaṭamaddane, kaṭati maddatīti kaṭṭhaṃ. Kaṇa nimīlane, kaṇṭho.

683.Manupūrasuṇādīhi ussanusisā.

Manu pūra suṇaiccevamādīhi dhātūhi, pāṭipadikehi ca ussanusaisaiccete paccayā honti.

Manu bodhane, ussa nusā, manate jānātīti manusso, mānuso vā, dhātvantassa āttaṃ.

Pūra dānapūraṇesu, pūratīti puriso, rassattaṃ, poso, rarikārānaṃ lopo, vuddhi ca, pure ucce ṭhāne setīti puriso.

Suṇa hiṃsākulasandhānesu, suṇati kulaṃ sandahatīti suṇisā. Ku kucchite, kavīyatīti karīsaṃ malaṃ, kussa karattaṃ, dīgho ca. Su hiṃsāyaṃ, andhakāravidhamanena sattānaṃ bhayaṃ hiṃsatīti sūriyo, rakārāgamo, sakārassa yattañca. Maha pūjāyaṃ, mahatīti mahiso, mahiyaṃ setītipi mahiso. Si bandhane, sīyati bandhīyatīti sīsaṃ iccādi.

684.Akkharehi kāra.

Akkharehi akkharavācakehi vaṇṇehi kārappaccayo hoti. Taddhitādisutte caggahaṇena nāmabyapadese syādyuppatti, akāro, akāraṃ, akārena iccādi, ākāro, okāro, kakāro, yakāro, hakāro, ḷakāro. Evakārādīsu pana karīyati uccārīyatīti kāro saddo, eva ca so kāro cāti evakāro. Evaṃ dhikāro, huṃkāro, sādhukāro.

Ikāro dhātuniddese, vikaraṇandhitoti ca;

Bhavantettha gamissādi, hanatyādīti ñāpakā.

Uṇādippaccayantanayo.

Tabbādī ṇādayo niṭṭhā, tave tunādayo tathā;

Mānantādi uṇādīti, chaddhā kitakasaṅgaho.

Iti padarūpasiddhiyaṃ kibbidhānakaṇḍo

Sattamo.

Nigamana

Sandhi nāmaṃ kārakañca, samāso taddhitaṃ tathā;

Ākhyātaṃ kitakaṃ kaṇḍā, sattime rūpasiddhiyaṃ.

Tedhā sandhiṃ catuddhā padamapi catudhā pañcadhā nāmikañca,

Byāsā chakkārakaṃ chassamasanamapi chabbhedato taddhitañca;

Ākhyātaṃ aṭṭhadhā chabbidhamapi kitakaṃ paccayānaṃ pabhedā,

Dīpentī rūpasiddhī ciramidha janatābuddhivuḍḍhiṃ karotu.

Vikhyātānandatheravhayavaragurunaṃ tambapaṇṇiddhajānaṃ,

Sisso dīpaṅkarākhyaddamiḷavasumatī dīpaladdhappakāso;

Bālādiccādivāsadvitayamadhivasaṃ sāsanaṃ jotayī yo,

Soyaṃ buddhappiyavho yati imamujukaṃ rūpasiddhiṃ akāsi.

Iti padarūpasiddhipakaraṇaṃ niṭṭhitaṃ.