6. Ākhyātakaṇḍa

Bhūvādigaṇa

Vibhattividhāna

Atha ākhyātavibhattiyo kriyāvācīhi dhātūhi parā vuccante.

Tattha kriyaṃ ācikkhatīti ākhyātaṃ, kriyāpadaṃ. Vuttañhi ‘‘kālakārakapurisaparidīpakaṃ kriyālakkhaṇamākhyātika’’nti. Tattha kāloti atītādayo, kārakamiti kammakattubhāvā, purisāti paṭhamamajjhimuttamā, kriyāti gamanapacanādiko dhātvattho, kriyālakkhaṇaṃ saññāṇaṃ etassāti kriyālakkhaṇaṃ, atiliṅgañca.

Vuttampi cetaṃ –

‘‘Yaṃ tikālaṃ tipurisaṃ, kriyāvāci tikārakaṃ;

Atiliṅgaṃ dvivacanaṃ, tadākhyātanti vuccatī’’ti.

Kālādivasena dhātvatthaṃ vibhajantīti vibhattiyo, tyādayo, tā pana vattamānā pañcamī sattamī parokkhāhiyyattanī ajjatanī bhavissantī kālātipatti cāti aṭṭhavidhā bhavanti.

Kriyaṃ dhārentīti dhātavo, bhūvādayo, khādidhātuppaccayantā ca, te pana atthavasā dvidhā bhavanti sakammakā, akammakā cāti. Tatra sakammakā ye dhātavokammāpekkhaṃ kriyaṃ vadanti, yathā – kaṭaṃ karoti, gāmaṃ gacchati, odanaṃ pacatītiādayo, akammakā ye kammanirapekkhaṃ kriyaṃ vadanti, yathā – acchati, seti, tiṭṭhatītiādayo.

Te pana sattavidhā bhavanti vikaraṇappaccayabhedena, kathaṃ? Avikaraṇā bhūvādayo. Niggahītapubbakaavikaraṇā rudhādayo, yavikaraṇā divādayo, ṇuṇā uṇāvikaraṇā svādayo, nāppaṇhāvikaraṇā kiyādayo, oyiravikaraṇā tanādayo, sakatthe ṇe ṇayantā curādayoti.

Tattha paṭhamaṃ avikaraṇesu bhūvādīsu dhātūsu paṭhamabhūtā akammakā bhūiccetasmā dhātuto tyādayo parā yojīyante.

Bhūsattāyaṃ, ‘‘bhū’’iccayaṃ dhātu sattāyamatthe vattate, kriyāsāmaññabhūte bhavane vattateti attho.

‘‘Bhū’’iti ṭhite –

424.Bhūvādayo dhātavo.

Bhūiccevamādayo ye kriyāvācino saddagaṇā, te dhātusaññā honti. Bhū ādi yesaṃ te bhūvādayo, atha vā bhūvā ādī pakārā yesaṃ te bhūvādayo.

Bhūvādīsu vakāroyaṃ, ñeyyo āgamasandhijo;

Bhūvāppakārā vā dhātū, sakammākammakatthato.

‘‘Kvaci dhātū’’tiādito ‘‘kvacī’’ti vattate.

425.Dhātussanto loponekassarassa.

Anekassarassa dhātussa anto kvaci lopo hoti.

Kvaciggahaṇaṃ ‘‘mahīyati samatho’’tiādīsu nivattanatthaṃ, iti anekassarattābhāvā idha dhātvantalopo na hoti.

Tato dhātvādhikāravihitānekappaccayappasaṅge ‘‘vatticchānupubbikā saddappaṭipattī’’ti katvā vattamānavacanicchāyaṃ –

426.Vattamānā tianti, sitha, mima, teante, sevhe, emhe.

Tyādayo dvādasa vattamānāsaññā hontīti tyādīnaṃ vattamānatthavisayattā vattamānāsaññā.

427.Kāle.

Ayamadhikāro.

Ito paraṃ tyādivibhattividhāne sabbattha vattate.

428.Vattamānā paccuppanne.

Paccuppanne kāle gamyamāne vattamānāvibhatti hoti, kāloti cettha kriyā, karaṇaṃ kāro, rakārassa lakāro, kālo.

Tasmā –

Kriyāya gamyamānāya, vibhattīnaṃ vidhānato;

Dhātūheva bhavantīti, siddhaṃ tyādivibhattiyo.

Idha pana kālassa atītānāgatapaccuppannāṇattiparikappakālābhipattivasena chadhā bhinnattā ‘‘paccuppanne’’ti viseseti. Taṃ taṃ kāraṇaṃ paṭicca uppanno paccuppanno, paṭiladdhasabhāvo, na tāva atītoti attho.

Paccuppannasamīpepi, tabbohārūpacārato;

Vattamānā atītepi, taṃkālavacanicchayāti.

Tasmiṃ paccuppanne vattamānāvibhattiṃ katvā, tassā ṭhānāniyame ‘‘dhātuliṅgehi parā paccayā’’ti paribhāsato dhātuto paraṃ vattamānappaccaye katvā, tesamaniyamappasaṅgesati ‘‘vatticchānupubbikā saddappaṭipattī’’ti parassapadavacanicchāyaṃ –

429.Atha pubbāni vibhattīnaṃ cha parassapadāni.

Atha taddhitānantaraṃ vuccamānānaṃ sabbāsaṃ vattamānādīnaṃ aṭṭhavidhānaṃ vibhattīnaṃ yāni yāni pubbakāni cha padāni, tāni tāni atthato aṭṭhacattālīsamattāni parassapadasaññāni hontītiādimhi channaṃ parassapadasaññā, parassatthāni padāni parassapadāni, tabbāhullato tabbohāro.

‘‘Dhātūhi ṇe ṇaya’’iccādito ‘‘dhātūhī’’ti vattamāne –

430.Kattari parassapadaṃ.

Kattarikārake abhidheyye sabbadhātūhi parassapadaṃ hotīti parassapadaṃ katvā, tassāpyaniyamappasaṅge vatticchāvasā –

Vipariṇāmena ‘‘parassapadānaṃ, attanopadāna’’nti ca vattate.

431.Dve dve paṭhamamajjhimuttamapurisā.

Tāsaṃ vibhattīnaṃ parassapadāna’mattanopadānañca dve dve vacanāni yathākkamaṃ paṭhamamajjhimuttamapurisasaññāni honti. Taṃ yathā? Ti antiiti paṭhamapurisā, si thaiti majjhimapurisā, mi maiti uttamapurisā. Attanopadesupi te anteiti paṭhamapurisā, se vheiti majjhimapurisā, e mheiti uttamapurisā. Evaṃ sesāsu sattasu vibhattīsupi yojetabbanti . Evaṃ aṭṭhavibhattivasena channavutividhe ākhyātapade dvattiṃsa dvattiṃsa paṭhamamajjhimauttamapurisā hontīti vattamānaparassapadādimhi dvinnaṃ paṭhamapurisasaññā.

432.Nāmamhi payujjamānepitulyādhikaraṇe paṭhamo.

Tumhāmhasaddavajjite tulyādhikaraṇabhūte sādhakavācake nāmamhi payujjamānepi appayujjamānepi dhātūhi paṭhamapuriso hotīti paṭhamapurisaṃ katvā, tassāpyaniyamappasaṅge kriyāsādhakassa kattuno ekatte vattumicchite ‘‘ekamhi vattabbe ekavacana’’nti vattamānaparassapadapaṭhamapurisekavacanaṃ ti.

‘‘Paro, paccayo, dhātū’’ti ca adhikāro, ‘‘yathā kattari cā’’ti ito ‘‘kattarī’’ti vikaraṇappaccayavidhāne sabbattha vattate.

433.Bhūvādito a.

Bhūiccevamādito dhātugaṇato paro apaccayo hoti kattari vihitesu vibhattippaccayesu paresu. Sabbadhātukamhiyevāyamissate.

‘‘Asaṃyogantassa, vuddhī’’ti ca vattate.

434.Aññesu ca.

Kāritato aññesu paccayesu asaṃyogantānaṃ dhātūnaṃ vuddhi hoti. Caggahaṇena ṇuppaccayassāpi vuddhi hoti. Ettha ca ‘‘ghaṭādīnaṃ vā’’ti ito saddo anuvattetabbo, so ca vavatthitavibhāsattho. Tena –

Ivaṇṇuvaṇṇantānañca, lahūpantāna dhātunaṃ;

Ivaṇṇuvaṇṇānameva, vuddhi hoti parassa na.

Yuvaṇṇānampi ya ṇu ṇā-nāniṭṭhādīsu vuddhi na;

Tudādissāvikaraṇe, na chetvādīsu vā siyā.

Tassāpyaniyamappasaṅge – ‘‘ayuvaṇṇānañcāyo vuddhī’’ti paribhāsato ūkārassokāro vuddhi.

Vipariṇāmena ‘‘dhātūna’’nti vattate.

435.O ava sare.

Okārassa dhātvantassa sare pare avādeso hoti. ‘‘Saralopo mādesa’’iccādinā saralopādimhi kate ‘‘naye paraṃ yutte’’ti paranayanaṃ kātabbaṃ.

So puriso sādhu bhavati, sā kaññā sādhu bhavati, taṃ cittaṃ sādhu bhavati.

Ettha hi –

Kattunobhihitattāva, ākhyātena na kattari;

Tatiyā paṭhamā hoti, liṅgatthaṃ panapekkhiya.

Satipi kriyāyekatte kattūnaṃ bahuttā ‘‘bahumhi vattabbe bahuvacana’’nti vattamānaparassapadapaṭhamapurisabahuvacanaṃ anti, pure viya appaccayavuddhiavādesā, saralopādi. Te purisā bhavanti, appayujjamānepi bhavati, bhavanti.

‘‘Payujjamānepi, tulyādhikaraṇe’’ti ca vattate.

436.Tumhe majjhimo.

Tulyādhikaraṇabhūte tumhasadde payujjamānepi appayujjamānepi dhātūhi majjhimapuriso hotīti vattamānaparassapadamajjhimapurisekavacanaṃsi, sesaṃ purimasamaṃ. Tvaṃ bhavasi, tumhe bhavatha, appayujjamānepi bhavasi, bhavatha.

Tulyādhikaraṇeti kimatthaṃ? Tayā paccate odano.

Tasmiṃyevādhikāre –

437.Amhe uttamo.

Tulyādhikaraṇabhūte amhasadde payujjamānepi appayujjamānepi dhātūhi uttamapuriso hotīti vattamānaparassapadauttamapurisekavacanaṃ mi, appaccayavuddhiavādesā.

438.Akāro dīghaṃ himimesu.

Akāro dīghamāpajjate himimaiccetāsu vibhattīsu. Ahaṃ bhavāmi, mayaṃ bhavāma. Bhavāmi, bhavāma.

‘‘Vibhattīnaṃ, chā’’ti ca vattate.

439.Parāṇyattanopadāni.

Sabbāsaṃ vattamānānaṃ aṭṭhavidhānaṃ vibhattīnaṃ yāni yāni parāni cha padāni, tāni tāni attanopadasaññāni hontīti teādīnaṃ attanopadasaññā.

‘‘Dhātūhi, attanopadānī’’ti ca vattate.

440.Kattari ca.

Kattari ca kārake abhidheyye dhātūhi attanopadāni honti. Caggahaṇaṃ katthaci nivattanatthaṃ, sesaṃ parassapade vuttanayeneva veditabbaṃ. Bhavate, bhavante, bhavase, bhavavhe, bhave, bhavāmhe.

Paca pāke, dhātusaññāyaṃ dhātvantalopo, vuttanayeneva tyādyuppatti, ivaṇṇuvaṇṇānamabhāvā vuddhiabhāvovettha viseso. So devadatto odanaṃ pacati, pacanti, pacasi , pacatha, pacāmi, pacāma, so odanaṃ pacate, te pacante, tvaṃ pacase, tumhe pacavhe, ahaṃ pace, mayaṃ pacāmhe.

Paṭhamapurisādīnamekajjhappavattippasaṅge paribhāsamāha –

441.Sabbesamekābhidhāne paro puriso.

Sabbesaṃ paṭhamamajjhimānaṃ, paṭhamuttamānaṃ, majjhimuttamānaṃ tiṇṇaṃ vā purisānaṃ ekatobhidhāne kātabbe paro puriso yojetabbo. Ekakālānamevābhidhāne cāyaṃ. So ca pacati, tvañca pacasīti pariyāyappasaṅge tumhe pacathāti bhavati. Evaṃ so ca pacati, ahañca pacāmīti mayaṃ pacāma, tathā tvañca pacasi, ahañca pacāmi, mayaṃ pacāma, so ca pacati, tvañca pacasi, ahañca pacāmi, mayaṃ pacāma. Evaṃ sabbattha yojetabbaṃ.

Ekābhidhāneti kimatthaṃ? ‘‘So ca pacati, tvañca pacissasi, ahaṃ paciṃ’’ ettha bhinnakālattā ‘‘mayaṃ pacimhā’’ti na bhavati.

Gamu sappa gatimhi, pure viya dhātusaññāyaṃ dhātvantalopo.

Kattari tyādyuppatti.

442.Gamissanto ccho vā sabbāsu.

Gamuiccetassa dhātussanto makāro ccho hoti vā sabbāsu vibhattīsu, sabbaggahaṇena mānanta ya kāritappaccayesu ca. Vavatthitavibhāsatthoyaṃ saddo. Tenāyaṃ –

Vidhiṃ niccañca vāsaddo, māna’ntesu tu kattari;

Dīpetāniccamaññattha, parokkhāyamasantakaṃ.

Appaccayaparanayanāni , so puriso gāmaṃ gacchati, te gacchanti, ‘‘kvaci dhātū’’tiādinā garupubbarassato parassa paṭhamapurisabahuvacanassa re vā hoti, gacchare. Tvaṃ gacchasi, tumhe gacchatha. Ahaṃ gacchāmi, mayaṃ gacchāma.

Cchādesābhāve ‘‘lopañcettamakāro’’ti appaccayassa ekāro. Gameti, gamenti, saralopo. Gamesi, gametha. Gamemi, gamema.

Attanopadepi so gāmaṃ gacchate, gacchante, gacchare. Gacchase, gacchavhe. Gacche, gacchāmhe.

‘‘Kuto nu tvaṃ āgacchasi, rājagahato āgacchāmī’’tiādīsu pana paccuppannasamīpe vattamānavacanaṃ.

‘‘Vā’’ti vattate.

443.Gamissa ghammaṃ.

Gamuiccetassa dhātussa sabbassa ghammādeso hoti vā. Ghammati, ghammanti iccādi.

Bhāvakammesu pana –

444.Attanopadāni bhāve ca kammani.

Bhāve ca kammani ca kārake abhidheyye attanopadāni honti, casaddena kammakattaripi. Bhavanaṃ bhāvo, so ca kārakantarena asaṃsaṭṭho kevalo bhavanalavanādiko dhātvattho. Karīyatīti kammaṃ. Akammakāpi dhātavo sopasaggā sakammakāpi bhavanti, tasmā kammani anupubbā bhūdhātuto vattamānattanopadapaṭhamapurisekavacanaṃ te.

‘‘Dhātūhi ṇe ṇaya’’iccādito ‘‘dhātūhī’’ti vattamāne –

445.Bhāvakammesu yo.

Sabbadhātūhi paro bhāvakammesu yappaccayo hoti. Attanopadavisayevāyamissate, ‘‘aññesu cā’’ti sutte anuvattitaggahaṇena yappaccaye vuddhi na bhavati, anubhūyate sukhaṃ devadattena.

Ākhyātena avuttattā, tatiyā hoti kattari;

Kammassābhihitattā na, dutiyā paṭhamāvidha.

Anubhūyante sampattiyo tayā. Anubhūyase tvaṃ devadattena, anubhūyavhe tumhe. Ahaṃ anubhūye tayā, mayaṃ anubhūyāmhe.

‘‘Kvaci dhātu’’iccādito ‘‘kvacī’’ti vattamāne –

446.Attanopadāni parassapadattaṃ.

Attanopadāni kvaci parassapadattamāpajjante, akattariyevetaṃ. Yakārassa dvittaṃ, anubhūyyati mayā sukhaṃ, anubhūyyate vā, anubhūyyanti. Anubhūyyasi, anubhūyyatha. Anubhūyyāmi, anubhūyyāma. Dvittābhāve – anubhūyati, anubhūyanti.

Kvacīti kiṃ? Anubhūyate.

Bhāve adabbavuttino bhāvassekattā ekavacanameva, tañca paṭhamapurisasseva, bhūyate devadattena, devadattena sampati bhavananti attho.

Pacadhātuto kammani attanopade yappaccaye ca kate –

Vipariṇāmena ‘‘yassā’’ti vattamāne –

447.Tassa cavaggayakāravakārattaṃ sadhātvantassa.

Tassa bhāvakammavisayassa yappaccayassa cavaggayakāravakārattaṃ hoti dhātvantena saha yathāsambhavaṃ. Ettha ca ‘‘ivaṇṇāgamo vā’’ti ito sīhagatiyā saddo anuvattetabbo, so ca vavatthitavibhāsattho. Tena –

Cavaggo ca ta vaggānaṃ, dhātvantānaṃ yavattanaṃ;

Ravānañca sayappacca-yānaṃ hoti yathākkamanti.

Dhātvantassa cavaggādittā cakāre kate ‘‘paradvebhāvo ṭhāne’’ti cakārassa dvittaṃ. Paccate odano devadattena, ‘‘kvaci dhātū’’tiādinā garupubbarassato parassa paṭhamapurisabahuvacanassa kvaci re hoti. Paccare, paccante. Paccase, paccavhe. Pacce, paccāmhe.

Parassapadādese paccati, paccanti. Paccasi, paccatha. Paccāmi, paccāma. Tathā kammakattari paccate odano sayameva, paccante. Paccati, paccanti vā iccādi.

Gamito kammani attanopade, yappaccaye ca kate –

‘‘Dhātūhi, tasmiṃ, ye’’ti ca vattate.

448.Ivaṇṇāgamo vā.

Sabbehi dhātūhi tasmiṃ bhāvakammavisaye yappaccaye pare ivaṇṇāgamo hoti vāti īkārāgamo. Vavatthitavibhāsatthoyaṃ saddo. Cchādeso, gacchīyate gāmo devadattena , gacchīyante. Gacchīyase, gacchīyavhe. Gacchīye, gacchīyāmhe.

Cchādesābhāve –

‘‘Dhātūhi, yo, vā’’ti ca vattate.

449.Pubbarūpañca.

Heṭṭhānuttehi parassevedaṃ, tena kaṭapavaggayakāralasanteheva dhātūhi paro yappaccayo pubbarūpamāpajjate vāti makārā parassa yakārassa makāro. Gammate, gamīyate, gammante, gamīyante. Gammase, gamīyase, gammavhe, gamīyavhe. Gamme, gamīye, gammāmhe, gamīyāmhe.

Parassapadatte – gacchīyyati, gacchīyyanti. Gacchīyati, gacchīyanti vā. Gammati, gammanti. Gamīyati, gamīyanti. Ikārāgame gamiyyati, gamiyyanti. Tathā ghammīyati, ghammīyanti iccādi.

Vattamānāvibhatti.

450.Pañcamī tu antu, hi tha, mi ma, taṃ antaṃ, ssuvho, e āmase.

Tvādayo dvādasa pañcamīsaññā honti.

451.Āṇatyāsiṭṭhenuttakāle pañcamī.

Āṇatyatthe ca āsīsatthe anuttakāle pañcamīvibhatti hoti.

Satipi kālādhikāre puna kālaggahaṇena vidhinimantanājjhesanānumatipatthanāpattakālādīsu ca pañcamī. Āṇāpanamāṇatti, āsīsanamāsiṭṭho, so ca iṭṭhassa asampattassa atthassa patthanaṃ, tasmiṃ āṇatyāsiṭṭhe. Anu samīpe uttakālo anuttakālo, paccuppannakāloti attho, na uttakāloti vā anuttakālo, tasmiṃ anuttakāle, kālamanāmasitvā hotīti attho.

Tattha āsīsanatthe bhūdhātuto pañcamīparassapadapaṭhamapurisekavacanaṃ tu, appaccayavuddhiavādesā. So sukhī bhavatu, te sukhitā bhavantu.

Vipariṇāmena ‘‘akārato’’ti vattate.

452.Hilopaṃ vā.

Akārato paro hivibhatti lopamāpajjate vā. Tvaṃ sukhī bhava, bhavāhi vā, himhi dīgho. Tumhe sukhitā bhavatha. Ahaṃ sukhī bhavāmi, mayaṃ sukhino bhavāma.

Attanopade so sukhī bhavataṃ, te sukhitā bhavantaṃ. Tvaṃ sukhī bhavassu, tumhe sukhitā bhavavho. Ahaṃ sukhī bhave, mayaṃ sukhitā bhavāmase.

Kammani anubhūyataṃ tayā, anubhūyantaṃ. Anubhūyassu, anubhūyavho. Anubhūye, anubhūyāmase. Parassapadatte anubhūyyatu, anubhūyyantu. Anubhūyatu, anubhūyantu vā, anubhūyyāhi iccādi. Bhāve bhūyataṃ.

Āṇattiyaṃ kattari devadatto dāni odanaṃ pacatu, pacantu. Paca, pacāhi, pacatha. Pacāmi, pacāma. Pacataṃ, pacantaṃ. Pacassu, pacavho. Pace, pacāmase.

Kammani yappaccayacavaggādi, paccataṃ odano devadattena, paccantaṃ. Paccassu, paccavho. Pacce, paccāmase. Parassapadatte paccatu, paccantu. Pacca, paccāhi, paccatha. Paccāmi, paccāma.

Tathā so gāmaṃ gacchatu, gacchantu. Gaccha, gacchāhi, gacchatha. Gacchāmi, gacchāma. Gametu, gamentu. Gama, gamāhi, gametha. Gamemi, gamema. Gacchataṃ, gacchantaṃ. Gacchassu, gacchavho. Gacche, gacchāmase. Ghammādese ghammatu, ghammantu iccādi.

Kammani gacchīyataṃ, gacchīyatu, gamīyataṃ, gamīyatu, gammataṃ, gammatu iccādi.

Vidhimhi idha pabbato hotu, ayaṃ pāsādo suvaṇṇamayo hotūtiādi.

Nimantane adhivāsetu me bhante bhagavā bhojanaṃ, idha nisīdatu bhavaṃ.

Ajjhesane desetu bhante bhagavā dhammaṃ.

Anumatiyaṃ pucchatu bhavaṃ pañhaṃ, pavisatu bhavaṃ, ettha nisīdatu.

Patthanā yācanā, dadāhi me gāmavarāni pañca, ekaṃ me nayanaṃ dehi.

Pattakāle sampatto te kālo kaṭakaraṇe, kaṭaṃ karotu bhavaṃ iccādi.

Pañcamīvibhatti.

453.Sattamī eyya eyyuṃ, eyyāsi eyyātha, eyyāmieyyāma, etha eraṃ, etho eyyāvho, eyyaṃeyyāmhe.

Eyyādayo dvādasa sattamīsaññā honti.

‘‘Anuttakāle’’ti vattate.

454.Anumatiparikappatthesusattamī.

Anumatyatthe ca parikappatthe ca anuttakāle sattamīvibhatti hoti.

Atthaggahaṇena vidhinimantanādīsu ca sattamī. Kattumicchato parassa anujānanaṃ anumati, parikappanaṃ parikappo, ‘‘yadi nāma bhaveyyā’’ti sallakkhaṇaṃ nirūpanaṃ, hetukriyāya sambhave phalakriyāya sambhavaparikappo ca.

Tattha parikappe sattamīparassapadapaṭhamapurisekavacanaṃ eyya, appaccayavuddhādi purimasamaṃ, ‘‘kvaci dhātu vibhattī’’tiādinā eyya eyyāsi eyyāmi eyyaṃiccetesaṃ vikappena ekārādeso. So dāni kiṃ nu kho bhave, yadi so paṭhamavaye pabbajeyya, arahā bhaveyya, sace saṅkhārā niccā bhaveyyuṃ, na nirujjheyyuṃ. Yadi tvaṃ bhaveyyāsi, tumhe bhaveyyātha. Kathamahaṃ devo bhaveyyāmi, kiṃ nu kho mayaṃ bhaveyyāma. Tathā bhavetha, bhaveraṃ. Bhavetho, bhaveyyāvho.

Patthane tu ahaṃ sukhī bhave, buddho bhaveyyaṃ, bhaveyyāmhe.

Kammani sukhaṃ tayā anubhūyetha, anubhūyeraṃ. Anubhūyetho, anubhūyeyyāvho. Anubhūye, anubhūyeyyaṃ, anubhūyeyyāmhe. Parassapadatte anubhūyeyya, anubhūyeyyuṃ. Anubhūyeyyāsi iccādi. Bhāve bhūyetha.

Vidhimhi so odanaṃ pace, paceyya, paceyyuṃ. Tvaṃ pace, paceyyāsi, tumhe paceyyātha. Ahaṃ pace, paceyyāmi, mayaṃ paceyyāma. Pacetha, paceraṃ. Pacetho, paceyyāvho. Pace, paceyyaṃ, paceyyāmhe.

Kammani paccetha, pacceraṃ. Paccetho, pacceyyāvho. Pacce, pacceyyaṃ, pacceyyāmhe. Parassapadatte pacce, pacceyya, pacceyyuṃ. Pacceyyāsi iccādi.

Anumatiyaṃ so gāmaṃ gacche, gaccheyya, ‘‘kvaci dhātū’’tiādinā eyyussa uṃ vā, gacchuṃ, gaccheyyuṃ. Tvaṃ gacche, gaccheyyāsi, gaccheyyātha. Gacche, gaccheyyāmi, gaccheyyāma. Game, gameyya, gamuṃ, gameyyuṃ. Game, gameyyāsi, gameyyātha. Game, gameyyāmi, gameyyāma. Gacchetha, gaccheraṃ. Gacchetho, gaccheyyāvho. Gacche, gaccheyyaṃ, gaccheyyāmhe. Gametha, gameraṃ iccādi.

Kammani gacchīyetha, gamīyetha, gacchīyeraṃ, gamīyeraṃ iccādi. Parassapadatte gacchīyeyya, gamīyeyya, gammeyya, gammeyyuṃ iccādi. Tathā ghamme, ghammeyya, ghammeyyuṃ iccādi.

Sattamīvibhatti.

Paccuppannāṇattiparikappakālikavibhattinayo.

455.Hiyyattanī āū, ottha, aṃmhā, tthatthuṃ, sevhaṃ, iṃmhase.

Āādayo dvādasa hiyyattanīsaññā honti.

‘‘Appaccakkhe, atīte’’ti ca vattate.

456.Hiyyopabhuti paccakkhe hiyyattanī.

Hiyyopabhuti atīte kāle paccakkhe vā appaccakkhe vā hiyyattanīvibhatti hotīti hiyyattanīparassapadapaṭhamapurisekavacanaṃ ā.

‘‘Kvaci dhātu’’iccādito ‘‘kvaci, dhātūna’’nti ca vattate.

457.Akārāgamohiyyattanī ajjatanīkālātipattīsu.

Kvaci dhātūnamādimhi akārāgamo hoti hiyyattanīajjatanīkālātipattiiccetāsu tīsu vibhattīsu. Kathamayamakārāgamo dhātvādimhīti ce?

Satissarepi dhātvante, punakārāgamassidha;

Niratthattā payogānu rodhā dhātvādito ayaṃ.

Appaccayavuddhiavādesasaralopādi vuttanayameva.

Abhavā, abhavū. Abhavo, ‘‘kvaci dhātū’’tiādinā okārassa aādeso vā, abhava, abhavattha. Abhavaṃ, abhavamhā. Abhavattha, abhavatthuṃ. Abhavase, abhavavhaṃ. Abhaviṃ, abhavamhase.

Kammani yappaccayo, tayā sukhamanvabhūyattha, akārāgamābhāve anubhūyattha, ‘‘kvaci dhātū’’tiādinā tthassa thādeso, anvabhūyatha, anubhūyatha, anvabhūyatthuṃ, anubhūyatthuṃ. Anvabhūyase, anubhūyase, anvabhūyavhaṃ, anubhūyavhaṃ. Anvabhūyiṃ, anubhūyiṃ, anvabhūyamhase, anubhūyamhase. Parassapadatte anvabhūyā, anubhūyā iccādi. Bhāve anvabhūyattha.

Tathā so odanaṃ apacā, pacā, apacū, pacū. Apaco, paco, apacattha, pacattha. Apacaṃ, pacaṃ, apacamhā, pacamhā. Apacattha, pacattha, apacatthu, pacatthuṃ. Apacase, pacase, apacavhaṃ, pacavhaṃ. Apaciṃ, paciṃ, apacamhase, pacamhase.

Kammani apaccatha, apaccattha, apaccatthuṃ. Apaccase, apaccavhaṃ. Apacciṃ, apaccamhase. Apaccā, apaccū iccādi.

Tathā agacchā, agacchū. Agaccho, agaccha, agacchattha. Agacchaṃ, agacchamhā. Agacchattha, agacchatthuṃ. Agacchase, agacchavhaṃ. Agacchiṃ, agacchamhase. Agamā, agamū. Agamo, agama, agamattha. Agamaṃ, agamamhā. Agamattha, agamatthuṃ. Agamase, agamavhaṃ. Agamiṃ, agamamhase.

Kammani agacchīyattha, gacchīyattha, agamīyattha, gamīyattha, agacchīyatthuṃ, gacchīyatthuṃ, agamīyatthuṃ, gamīyatthuṃ iccādi. Tathā aghammā, aghammū iccādi.

Hiyyattanīvibhatti.

458.Hiyyattanī sattamī pañcamī vattamānā sabbadhātukaṃ.

Hiyyattanādayo catasso vibhattiyo sabbadhātukasaññā hontīti hiyyattanādīnaṃ sabbadhātukasaññattā ‘‘ikārāgamo asabbadhātukamhī’’ti vutto ikārāgamo na bhavati.

Sabbadhātukaṃ.

459.Parokkhā a u, e ttha, aṃ mha, ttha re, tho vho, iṃmhe.

Aādayo dvādasa parokkhāsaññā honti. Akkhānaṃ indriyānaṃ paraṃ parokkhā, taddīpakattā ayaṃ vibhatti parokkhāti vuccati.

460.Apaccakkheparokkhātīte.

Apaccakkhe vattuno indriyāvisayabhūte atīte kāle parokkhāvibhatti hoti. Atikkamma itoti atīto, hutvā atikkantoti attho.

Heṭṭhā vuttanayena parokkhāparassapadapaṭhamapurisekavacanaṃ a. ‘‘Bhū a’’itīdha –

Vipariṇāmena ‘‘dhātūna’’nti vattate.

461.Kvacādivaṇṇānamekassarānaṃ dvebhāvo.

Dhātūnamādibhūtānaṃ vaṇṇānamekassarānaṃ kvaci dvebhāvo hoti. Vavatthitavibhāsatthoyaṃ kvacisaddo, tena –

Kha cha sesu parokkhāyaṃ, dvebhāvo sabbadhātunaṃ;

Appaccaye juhotyādi-ssapi kiccādike kvaci.

‘‘Bhū bhū a’’itīdha –

462.Pubbobbhāso.

Dvebhūtassa dhātussa yo pubbo avayavo, so abbhāsasañño hotīti abbhāsasaññā.

Abbhāsaggahaṇamanuvattate.

463.Antassivaṇṇākāro vā.

Abbhāsassa antassa ivaṇṇo hoti vā, akāro ca. Vavatthitavibhāsatthoyaṃ saddo. Tena –

Kha cha sesu avaṇṇassa,

Ikāro sagupussa ī;

Vāssa bhūssa parokkhāyaṃ,

Akāro nāparassimeti.

Ūkārassa akāro.

464.Dutiyacatutthānaṃ paṭhamatatiyā.

Abbhāsagatānaṃ dutiyacatutthānaṃ vaggabyañjanānaṃ yathākkamaṃ paṭhamatatiyā hontīti bhakārassa bakāro.

465.Brūbhūnamāhabhūvā parokkhāyaṃ.

Brūbhūiccetesaṃ dhātūnaṃ āhabhūvaiccete ādesā honti parokkhāvibhattiyanti bhūsaddassa bhūvaādeso, ‘‘saralopo mādesappaccayādimhī’’tiādinā saralopādi, so kira rājā babhūva, te kira babhūvu. Tvaṃ kira babhūve.

‘‘Dhātūhī’’ti vattate, sīhagatiyā kvaciggahaṇañca.

466.Ikārāgamo asabbadhātukamhi.

Sabbasmiṃ asabbadhātukamhi pare kvaci dhātūhi paro ikārāgamo hoti.

Asabbadhātuke byañja-nādimhe vāyamāgamo;

Kvacādhikārato byañja-nādopi kvaci no siyā.

Ettha ca ‘‘na sabbadhātukaṃ asabbadhātuka’’miti katvā ‘‘hiyyattanī sattamī pañcamī vattamānā sabbadhātuka’’nti hiyyattanīādīnaṃ sabbadhātukasaññāya vuttattā tadaññā catasso vibhattiyo asabbadhātukanti vuccati.

Tumhe kira babhūvittha. Ahaṃ kira babhūvaṃ, mayaṃ kira babhūvimha. Attanopade so babhūvittha, babhūvire. Babhūvittho, babhūvivho. Babhūviṃ, babhūvimhe.

Kammani attanopade īkārāgamayappaccayikārāgamā, anubabhūvīyittha, yappaccayassa asabbadhātukamhi ‘‘kvaci dhātū’’tiādinā lope kate ivaṇṇāgamo na bhavati, tayā kira anubabhūvittha, anubabhūvire iccādi. Bhāve babhūvīyittha, babhūvittha vā.

Tathā papaca, papacū. Papace, papacittha. Papacaṃ, papacimha. Papacittha, papacire. Papacittho, papacivho. Papaciṃ, papacimhe.

Kammani papaccittha, papaccire iccādi. Tathā apacca, apaccū iccādi.

Gamimhi ‘‘kvacādivaṇṇāna’’ntiādinā dvebhāvo, ‘‘pubbobbhāso’’ti abbhāsasaññā.

‘‘Abbhāse’’ti vattate.

467.Kavaggassa cavaggo.

Abbhāse vattamānassa kavaggassa cavaggo hotīti vakārassa jakāro, ‘‘kvaci dhātū’’tiādinā anabbhāsassa paṭhamapurisekavacanamhi dīgho. So gāmaṃ jagāma kira, jagama vā, jagamu. Jagame, jagamittha. Jagamaṃ, jagamimha. Jagamittha, jagamire. Jagamittho, jagamivho. Jagamiṃ, jagamimhe.

Kammani jagamīyittha, jagamittha vā iccādi.

Parokkhāvibhatti.

468.Ajjatanī ī uṃ, o ttha, iṃ mhā, ā ū, se vhaṃ, amhe.

Īādayo dvādasa ajjatanīsaññā honti. Ajja bhavo ajjatano, taddīpakattā ayaṃ vibhatti ajjatanīti vuccati.

‘‘Apaccakkhe, atīte, paccakkhe’’ti ca vattate.

469.Samīpejjatanī.

Samīpe samīpato paṭṭhāya ajjappabhuti atīte kāle paccakkhe ca apaccakkhe ca ajjatanīvibhatti hotīti ajjatanīparassapadapaṭhamapurisekavacanaṃ ī.

Pure viya akārāgamo, vuddhādi ca, ‘‘kvaci dhātuvibhattī’’tiādinā īmhādivibhattīnaṃ kvaci rassattaṃ, oāavacanānaṃ itthaamādesā ca, saralopādi, so abhavi, abhavī vā, akārāgamābhāve bhavi.

Maṇḍūkagatiyā ‘‘vā’’ti vattate.

470.Sabbato uṃ iṃ su.

Sabbehi dhātūhi uṃvibhattissa iṃsvādeso hoti vā.

Te abhaviṃsu, bhaviṃsu vā, abhavuṃ, bhavuṃ vā. Tvaṃ abhavi, bhavi vā, abhavo, bhavo vā, tumhe abhavittha, bhavittha vā, ikārāgamo. Ahaṃ abhaviṃ, bhaviṃ vā, mayaṃ abhavimha, bhavimha vā, abhavimhā, bhavimhā vā. So abhavittha, bhavittha vā, abhavā, bhavā vā, abhavū, bhavū vā. Abhavise, bhavise vā, abhavivhaṃ, bhavivhaṃ vā. Abhavaṃ , bhavaṃ vā, abhava, bhava vā, abhavimhe, bhavimhe vā.

Kammani yappaccayalope vuddhiavādesādi, sukhaṃ tayā anubhavittha, anvabhūyittha, anubhūyittha vā iccādi. Parassapadatte tayā anvabhūyi, anubhūyi, anvabhūyī, anubhūyī vā, anvabhūyiṃsu, anubhūyiṃsu, anvabhūyuṃ, anubhūyuṃ. Tvaṃ anvabhūyi, anubhūyi, tumhe anvabhūyittha, anubhūyittha. Ahaṃ anvabhūyiṃ, anubhūyiṃ, mayaṃ anvabhūyimha, anubhūyimha, anvabhūyimhā, anubhūyimhā vā. Bhāve abhavittha, abhūyittha tayā.

So apaci, paci, apacī, pacī vā, te apaciṃsu, paciṃsu, apacuṃ, pacuṃ. Tvaṃ apaci, paci, apaco, paco vā, tumhe apacittha, pacittha. Ahaṃ apaciṃ, paciṃ, mayaṃ apacimha, pacimha, apacimhā, pacimhā vā. So apacittha, pacittha, apacā, pacā vā, apacū, pacū. Apacise, apacivhaṃ. Apacaṃ, pacaṃ, apaca, paca vā, apacimhe, pacimhe.

Kammani apaccittha, paccittha iccādi. Parassapadatte apacci, pacci, apaccī, paccī vā, apacciṃsu, pacciṃsu, apaccuṃ, paccuṃ. Apacci, pacci, apacco, pacco vā, apaccittha, paccittha. Apacciṃ, pacciṃ, apaccimha, paccimha, apaccimhā, paccimhā vā.

So gāmaṃ agacchī, gacchī, agacchi, gacchi vā, te agacchiṃsu, gacchiṃsu, agacchuṃ, gacchuṃ. Tvaṃ agacchi, gacchi, agaccho, gaccho vā, tumhe agacchittha, gacchittha. Ahaṃ agacchiṃ, gacchiṃ, mayaṃ agacchimha, gacchimha, agacchimhā, gacchimhā vā.

‘‘Kvaci dhātū’’tiādinā ajjatanimhi gamissa cchassa kvaci ñchādeso, agañchi, gañchi, agañchī, gañchī vā, te agañchiṃsu , gañchiṃsu, agañchuṃ, gañchuṃ. Tvaṃ agañchi, gañchi, agañcho, gañcho vā, tumhe agañchittha, gañchittha. Ahaṃ agañchiṃ, gañchiṃ, mayaṃ agañchimha, gañchimha, agañchimhā, gañchimhā vā.

Cchādesābhāve so agami, gami, agamī, gamī vā, ‘‘karassa kāsattamajjatanimhī’’ti ettha bhāvaniddesena, ‘‘sattamajjatanimhī’’ti yogavibhāgena vā game ‘‘kvaci dhātū’’tiādinā byañjanato ākārāgamo, agamāsi, uṃvacanassa kvaci aṃsvādeso, ucāgamo tthamhesu kvaci, agamiṃsu, gamiṃsu, agamaṃsu, gamaṃsu, agamuṃ, gamuṃ, tvaṃ agami, gami, agamo, gamo vā, agamittha, gamittha, agamuttha, gamuttha. Ahaṃ agamiṃ, gamiṃ, agamimha, gamimha, agamumha, gamumha, agamimhā, gamimhā vā.

‘‘Kvaci dhātū’’tiādinā gamissa ajjatanimhi deso ca, so ajjhagā, paralopo, te ajjhaguṃ. Tvaṃ ajjhago, tumhe ajjhaguttha. Ahaṃ ajjhagiṃ, mayaṃ ajjhagumha.

Attanopade so agacchittha, gacchittha, agañchittha, gañchittha iccādi. Cchādesābhāve so agamittha, gamittha, agamā, gamā, te agamū, gamū, ajjhagū, agū. Tvaṃ agamise, gamise, agamivhaṃ, gamivhaṃ. Ahaṃ agamaṃ, gamaṃ, agama, gama, ajjhagaṃ vā, agamimhe, gamimhe.

Kamme gāmo agacchīyittha tena, gacchīyittha, agañchiyittha, gañchiyittha, agamīyittha, gamīyittha, agamittha, gamittha iccādi. Parassapadatte agacchīyi, gacchīyi vā, agamīyi, gamīyi vā, agacchīyuṃ, agamīyuṃ vā. Tathā aghammīyi, aghammīyiṃsu iccādi.

‘‘Hiyyattanī, ajjatanī’’ti ca vattate.

471.Māyoge sabbakāle ca.

Yadāyogo, tadā hiyyattanajjatanīvibhattiyo sabbakālepi honti, casaddena pañcamī ca. Mā bhavati, mā bhavā, mā bhavissatīti vā atthe hiyyattanajjatanīpañcamī vibhattiyo, sesaṃ neyyaṃ, so mā bhavā, mā bhavī, mā te bhavantvantarāyā. Mā pacā, mā pacī, mā pacatu. Mā gacchā, mā gacchī, mā gacchatu. Mā kañci pāpamāgamā, mā agami, mā gamā, mā gamī, mā gametu. Tvaṃ mā gaccho, mā gacchi, mā gacchāhi iccādi.

Atītakālikavibhatti.

472.Bhavissantī ssati ssanti, ssasi ssatha, ssāmissāma, ssate ssante, ssase ssavhe, ssaṃssāmhe.

Ssatyādīnaṃ dvādasannaṃ vacanānaṃ bhavissantīsaññā hoti. Bhavissatīti bhavissanto, taṃkāladīpakattā ayaṃ vibhatti bhavissantīti vuccati.

473.Anāgate bhavissantī.

Anāgate kāle bhavissantīvibhatti hoti.

Atītepi bhavissantī, taṃkālavacanicchayā;

‘‘Anekajātisaṃsāraṃ, sandhāvissa’’ntiādisu.

Na āgato anāgato, paccayasāmaggiyaṃ sati āyatiṃ uppajjanārahoti attho, ikārāgamo, vuddhiavādesā, saralopādi ca.

Bhavissati, bhavissanti. Bhavissasi, bhavissatha. Bhavissāmi, bhavissāma. Bhavissate, bhavissante. Bhavissase, bhavissavhe. Bhavissaṃ, bhavissāmhe.

Kamme yappaccayalopo, sukhaṃ tayā anubhavissate, anubhavissante. Anubhavissase, anubhavissavhe. Anubhavissaṃ, anubhavissāmhe. Parassapadatte anubhavissati devadattena, anubhavissanti iccādi. Bhāve bhavissate tena, yappaccayalopābhāve anubhūyissate, anubhūyissante iccādi. Bhāve bhūyissate.

Tathā pacissati, pacissanti. Pacissasi, pacissatha. Pacissāmi, pacissāma. Pacissate, pacissante. Pacissase, pacissavhe. Pacissaṃ, pacissāmhe.

Kamme paccissate odano devadattena, paccissante iccādi. Parassapadatte paccissati, paccissanti. Paccissasi, paccissatha. Paccissāmi, paccissāma.

Gacchissati, gacchissanti. Gacchissasi, gacchissatha. Gacchissāmi, gacchissāma. Gacchissate, gacchissante. Gacchissase, gacchissavhe. Gacchissaṃ, gacchissāmhe. So saggaṃ gamissati, gamissanti. Gamissasi, gamissatha. Gamissāmi, gamissāma iccādi.

Kamme gacchīyissate, gacchīyissante. Gacchīyissati, gacchīyissanti vā, gamīyissate, gamīyissante. Gamīyissati, gamīyissanti vā iccādi. Yappaccayalope gamissate , gamissante. Gamissati, gamissanti vā. Tathā ghammissati, ghammissanti iccādi.

Bhavissantīvibhatti.

474.Kālātipatti ssā ssaṃsu, sse ssatha, ssaṃssāmhā, ssatha ssisu, ssase ssavhe, ssiṃssāmhase.

Ssādīnaṃ dvādasannaṃ kālātipattisaññā hoti. Kālassa atipatanaṃ kālātipatti, sā pana viruddhapaccayūpanipātato, kāraṇavekallato vā kriyāya anabhinibbatti, taddīpakattā ayaṃ vibhatti kālātipattīti vuccati.

475.Kriyātipannetīte kālātipatti.

Kriyātipannamatte atīte kāle kālātipattivibhatti hoti. Kriyāya atipatanaṃ kriyātipannaṃ, taṃ pana sādhakasattivirahena kriyāya accantānuppatti. Ettha ca kiñcāpi na kriyā atītasaddena voharitabbā, tathāpi takkiriyuppattippaṭibandhakarakriyāya kālabhedena atītavohāro labbhatevāti daṭṭhabbaṃ.

Kālātipattiparassapadapaṭhamapurisekavacanaṃ ssā, akārikārāgamā, vuddhiavādesā ca, ‘‘kvaci dhātū’’tiādinā ssā ssāmhāvibhattīnaṃ kvaci rassattaṃ, ssevacanassa ca attaṃ.

So ce paṭhamavaye pabbajjaṃ alabhissa, arahā abhavissa, bhavissa, abhavissā, bhavissāvā, te ce taṃ alabhissaṃsu, arahanto abhavissaṃsu, bhavissaṃsu. Evaṃ tvaṃ abhavissa, bhavissa, abhavisse vā, tumhe abhavissatha, bhavissatha. Ahaṃ abhavissaṃ, bhavissaṃ, mayaṃ abhavissamha, bhavissamha, abhavissāmhā, bhavissāmhā vā. So abhavissatha, abhavissisu. Abhavissase, abhavissavhe. Abhavissiṃ, abhavissāmhase.

Kamme anvabhavissatha, anvabhavissisu. Anvabhūyissatha vā iccādi. Parassapadatte anvabhavissa, anvabhavissaṃsu. Anvabhūyissa vā iccādi. Bhāve abhavissatha devadattena, abhūyissatha.

Tathā so ce taṃ dhanaṃ alabhissa, odanaṃ apacissa, pacissa, apacissā, pacissā vā, apacissaṃsu, pacissaṃsu. Apacissa, pacissa, apacisse, pacisse vā, apacissatha, pacissatha. Apacissaṃ, pacissaṃ, apacissamha, pacissamha, apacissāmhā, pacissāmhā vā. Apacissatha, pacissatha, apacissisu, pacissisu. Apacissase, pacissase, apacissavhe, pacissavhe. Apacissiṃ, pacissiṃ, apacissāmhase, pacissāmhase.

Kamme apacissatha odano devadattena, apacissisu. Yappaccayalopābhāve apacīyissatha iccādi. Parassapadatte apaccissa tena, paccissa, apaccissā, paccissā vā, apaccissaṃsu, paccissaṃsu iccādi.

So agacchissa, gacchissa, agacchissā, gacchissāvā, agacchissaṃsu, gacchissaṃsu. Tvaṃ agacchissa, gacchissa, agacchisse, gacchisse vā, agacchissatha, gacchissatha. Agacchissaṃ, gacchissaṃ, agacchissamha, gacchissamha, agacchissāmhā, gacchissāmhā vā. Agamissa, gamissa, agamissā, gamissā vā, agamissaṃsu, gamissaṃsu. Agamissa, gamissa, agamisse vā, agamissatha, gamissatha. Agamissaṃ , gamissaṃ, agamissamha, gamissamha, agamissāmhā, gamissāmhā vā. Agacchissatha, gacchissatha vā iccādi.

Kamme agacchīyissatha, agamīyissatha, agacchīyissa, agamīyissaiccādi. Tathā aghammissā, aghammissaṃsu iccādi.

Kālātipattivibhatti.

Pañcamī sattamī vatta-mānā sampatināgate;

Bhavissantī parokkhādī, catassotītakālikā.

Chakālikavibhattividhānaṃ.