Curādigaṇa

Dhura theyye, pure viya dhātvantalopo, vibhattuppatti.

‘‘Tathā kattari cā’’ti ito ‘‘kattarī’’ti ca sīhavilokanena bhāvakammaggahaṇāni ca vattante, maṇḍūkagatiyā kāritaggahaṇañca.

525.Curādito ṇeṇayā.

Curaiccevamādito dhātugaṇato ṇe ṇayaiccete paccayā honti kattari, bhāve ca kammani, vibhattippaccayesu. ‘‘Kāritaṃ viya ṇānubandho’’ti ṇe ṇayānaṃ kāritabyapadeso.

526.Kāritānaṃ ṇo lopaṃ.

Kāritappaccayānaṃ ṇakāro lopamāpajjate.

527.Asaṃyogantassa vuddhi kārite.

Asaṃyogantassa dhātussa kārite pare vuddhi hotīti ukārassokāro vuddhi.

Dhanaṃ coreti, corenti. Coresi, coretha. Coremi, corema. Ṇayappaccaye – corayati, corayanti. Corayasi, corayatha. Corayāmi, corayāma. Corayate, corayante. Corayase, corayavhe. Coraye, corayāmhe.

Kamme yappaccaye īkārāgamo, saralopādi ca, corīyate devadattena, corīyati, corīyanti iccādi.

Coretu , corentu. Corehi. Corayatu, corayantu. Coraya, corayāhi.

Coreyya, coreyyuṃ. Coraye, corayeyyuṃ. Acoresi, coresi, acoresuṃ, coresuṃ. Acorayi, corayi, acorayiṃsu, corayiṃsu, acorayuṃ, corayuṃ. Acoresi, acoresittha. Tvaṃ acorayi, acorayittha. Acoresiṃ, acoresimha. Acorayiṃ, acorayimha. Acorayittha. Acorīyittha, acorīyi.

Corissati, corissanti. Corayissati, corayissanti. Corīyissate, corīyissante. Corīyissati, corīyissanti. Acorissa, acorayissa. Acorīyissatha, acorīyissa iccādi.

Tathā cinta cintāyaṃ, saṃyogantattā vuddhiabhāvova viseso.

Cinteti, cintayati, cintenti, cintayanti. Cintetu, cintayatu. Cinteyya, cintayeyya. Acintesi, cintesi, acintayi, cintayi. Cintessati, cintayissati. Acintissa, acintayissa iccādi.

Manta guttabhāsane, manteti, mantayati iccādi purimasamaṃ.

Pāla rakkhaṇe, dhammaṃ pāleti, pālayati. Pālīyati. Pāletu, pālayatu iccādi.

Ghaṭa ghaṭane, ghāṭeti, ghāṭayati, ghaṭeti, ghaṭayati, ghaṭādittā vikappena vuddhi.

Vida ñāṇe, vedeti, vedayati.

Gaṇa saṅkhyāne, ‘‘ghaṭādīnaṃ vā’’ti na vuddhi, gaṇeti, gaṇayati iccādi, sabbattha subodhaṃ.

Curādigaṇo.

Bhūvādī ca rudhādī ca, divādī svādayo gaṇā;

Kiyādī ca tanādī ca, curādī cidha sattadhā.

Vikaraṇavidhānaṃ samattaṃ.