Kiyādigaṇa

 dabbavinimaye, vipubbo dvittaṃ, pure viya vibhattuppatti.

513.Kiyādito nā.

icceva mādito dhātugaṇato paccayo hoti kattari. parattā na vuddhi, ‘‘kvaci dhātū’’tiādinā kiyādīnaṃ mhi rassattaṃ, kīto paccayanakārassa ṇattañca.

Bhaṇḍaṃ vikkiṇāti, vikkiṇanti. Vikkīyati, vikkīyanti. Vikkiṇātu, vikkiṇantu. Vikkīyatu, vikkīyantu. Vikkiṇe, vikkiṇeyya . Vikkīyeyya, vikkīyeyyuṃ. Avikkiṇi, vikkiṇi. Vikkīyittha, vikkīyi. Vikkiṇissati, vikkiṇissanti. Vikkīyissati, vikkīyissanti. Avikkiṇissa, avikkiṇissaṃsu. Vikkīyissa, vikkīyissaṃsu iccādi.

Ji jaye, kilese jināti, jinanti. Jīyati, jīyanti. Evaṃ jinātu. Jīyatu. Jineyya. Jīyeyya. Ajini, jini, ajiniṃsu, jiniṃsu. Ajesi, ajesuṃ. Ajinittha. Ajīyittha, ajīyi. Jinissati, jinissanti. Vijessati, vijessanti. Jīyissati, jīyissanti. Ajinissa. Ajīyissa iccādi.

Tathā ci caye, cināti, cinanti iccādi.

Ñā avabodhane nāpaccayo.

‘‘Vā’’ti vattate.

514.Ñāssa jā jaṃ nā.

Ñāiccetassa dhātussa jā jaṃ nāiccete ādesā honti vā.

Jādeso nāmhi jaṃ ñāmhi, nābhāvo timhi evidha;

Vavatthitavibhāsattha-vāsaddassānuvattanā;

Dhammaṃ vijānāti, vināyati vā, vijānanti.

Kamme viññāyati, viññāyanti. Ivaṇṇāgame pubbalopo, ‘‘kvaci dhātū’’tiādinā ekāro, dvittañca, ñeyyati, ñeyyanti. Vijānātu, vijānantu, rassattaṃ. Vijāna, vijānāhi, vijānātha. Vijānāmi, vijānāma. Vijānataṃ, vijānantaṃ. Vijānassu. Viññāyatu, viññāyantu.

515.Eyyassañāto iyā ñā vā.

Eyyassa vibhattissa ñāiccetāya dhātuyā parassa iyā ñāiccete ādesā honti vā, saralopādi. Vijāniyā.

Ñādese ñāssa jaṃādeso.

‘‘Ñāto, vā’’ti ca vattate.

516.Nāssa lopo yakārattaṃ.

Ñāiccetāya dhātuyā parassa paccayassa lopo hoti vā, yakārattañca, vavatthitavibhāsatthoyaṃ saddo. Tena –

Ñāmhi niccañca nālopo,

Vibhāsājjatanādisu;

Aññattha na ca hotāyaṃ,

Nāto timhi yakāratā.

Niggahītassa vaggantattaṃ, vijaññā, vijāneyya, vijāneyyuṃ. Vijāneyyāsi, vijāneyyātha. Vijāneyyāmi, vijāneyyāma, vijānemu vā. Vijānetha. Viññāyeyya, viññāyeyyuṃ.

Samajāni, sañjāni, sañjāniṃsu. lope aññāsi, aññāsuṃ. Vijānittha. Viññāyittha. Paññāyi, paññāyiṃsu. Vijānissati, vijānissanti. Ñassati, ñassanti. Viññāyissate, viññāyissante. Paññāyissati, paññāyissanti. ‘‘Kvaci dhātū’’tiādinā ssassa hi ca, paññāyihiti, paññāyihinti. Ajānissa. Ajānissatha. Aññāyissatha, aññāyissa iccādi.

 māne, ‘‘kvaci dhātū’’tiādinā ntassa ikāro, mināti, minanti. Kamme mīyati, mīyanti iccādi.

 chedane, nāmhi rassattaṃ, lunāti, lunanti. Lūyati, lūyanti iccādi.

Dhū kampane, dhunāti, dhunanti. Dhūyati, dhūyanti iccādi.

Gaha upādāne, mhi sampatte –

517.Gahāditoppaṇhā.

Gahaiccevamādito dhātuto ppa ṇhāiccete paccayā honti kattari. Ādisaddoyaṃ pakāro.

‘‘Gahassā’’ti vattate.

518.Halopo ṇhāmhi.

Gahaiccetassa dhātussa hakārassa lopo hoti ṇhāmhi paccaye pare. Sīlaṃ gaṇhāti, rassatte gaṇhati vā, gaṇhanti. Gaṇhāsi, gaṇhātha. Gaṇhāmi, gaṇhāma.

Kamme ‘‘ye’’ti vattamāne ‘‘havipariyayo lo vā’’ti hakārassa yakārena vipariyayo hoti. Gayhati, gayhanti.

Gaṇhātu, gaṇhantu. Gaṇha, gaṇhāhi, gaṇhātha. Gaṇhāmi, gaṇhāma. Gaṇhataṃ, gaṇhantaṃ. Gayhataṃ, gayhantaṃ. Gayhatu, gayhantu. Gaṇhe, gaṇheyya, gaṇheyyuṃ. Gayheyya, gayheyyuṃ. Aggaṇhi, gaṇhi, aggaṇhiṃsu, gaṇhiṃsu.

Yadā ‘‘kvaci dhātū’’tiādinā asabbadhātuke vikaraṇapaccayassa lopo, ikārāgamassa ekāro ca, tadā sāgamo.

Aggahesi, aggahesuṃ. Aggahi, aggahiṃsu, aggahuṃ. Aggayhittha, aggayhi. Gaṇhissati, gaṇhissanti. Gahessati, gahessanti. Gahīyissate, gahīyissante. Gayhissati, gayhissanti. Aggaṇhissa, aggahissa. Aggaṇhissatha, aggahissatha. Aggayhissatha, aggayhissa iccādi.

Ppappaccaye –

519.Gahassa ghe ppe.

Gahaiccetassa dhātussa sabbassa gheādeso hoti ppappaccaye pare. Gheppati iccādi.

Kiyādigaṇo.