Dhātuppaccayantanaya
Atha dhātuppaccayantā vuccante.
Tattha dhātvatthe niddiṭṭhā khādikāritantā paccayā dhātuppaccayā nāma.
Tija nisāna bandhanakhamāsu, dhātusaññādi.
‘‘Dhātuliṅgehi parā paccayā’’ti ito dhātuggahaṇaṃ anuvattate, ‘‘parā, paccayā’’ti ca adhikāro.
528.Tija gupa kita mānehi kha cha sā vā.
Tija gupa kita māna iccetehi dhātūhi kha cha sa iccete paccayā parā honti vā.
Tijato khantiyaṃ khova, nindāyaṃ gupato tu cho;
Kitā cho sova mānamhā, vavatthitavibhāsato.
‘‘Kvacādivaṇṇānamekassarānaṃ dvebhāvo’’ti dhātvādissa dvibhāvo.
‘‘Byañjanantassā’’ti vattamāne –
529.Ko khe ca.
Dhātvantassa byañjanassa kakārādeso hoti khappaccaye pare.
Titikkha iti ṭhite –
Dhātuvihitānaṃ tyādivibhattīnaṃ adhātuto appavattiyamāha.
530.Dhātuppaccayehi vibhattiyo.
Dhātvatthe niddiṭṭhehi khādikāritantehi paccayehi tyādayo vibhattiyo hontīti pure viya vattamānādayo yojetabbā.
Ativākyaṃ titikkhati, titikkhanti. Kamme titikkhīyati. Tathā titikkhatu, titikkhantu. Titikkheyya, titikkheyyuṃ. Atitikkhi, atitikkhiṃsu. Titikkhissati. Atitikkhissa iccādi.
Khappaccayābhāve appaccayassa ekāro, tejeti, tejati vā, tejanti iccādi.
Gupa gopane, chappaccaye dvibhāvo, ‘‘pubbobbhāso’’ti abbhāsasaññā, ‘‘abbhāsassā’’ti vattamāne ‘‘antassivaṇṇākāro vā’’ti abbhāsantassikāro, ‘‘kavaggassa cavaggo’’ti abbhāsagakārassa jakāro ca.
531.Byañjanantassa co chappaccayesu ca.
Dhātvanthassa byañjanassa cakārādeso hoti chappaccayesu paresu. Tato vibhattiyo, kāyaṃ jigucchati, jigucchanti. Sesaṃ purimasamaṃ. Chābhāve gopeti, gopenti iccādi.
Kita rogāpanayane, chappaccayo, dvittañca.
Abbhāsaggahaṇamanuvattate .
532.Mānakitānaṃ vatattaṃ vā.
Abbhāsagatānaṃ māna kitaiccetesaṃ dhātūnaṃ vakāratakārattaṃ hoti vā yathākkamanti takāro, dhātvantassa cakāro, sesaṃ samaṃ. Rogaṃ tikicchati, tikicchanti iccādi. Takārābhāve ‘‘kavaggassa cavaggo’’ti cakāro, vicikicchati, vicikicchanti iccādi.
Māna vīmaṃsapūjāsu, sappaccayadvibhāvaīkāravakārā.
533.Tato pāmānānaṃ vā maṃ sesu.
Tato abbhāsato parāsaṃ pāmānānaṃ dhātūnaṃ vāmaṃiccete ādesā honti yathākkamaṃ sappaccaye pare. Sesūti bahuvacananiddeso payogepi vacanavipallāsañāpanatthaṃ. Atthaṃ vīmaṃsati, vīmaṃsanti iccādi.
Aññattha ‘‘lopañcettamakāro’’ti appaccayassekāro, māneti, mānenti.
Bhuja pālanabyavaharaṇesu, bhottumicchatīti atthe –
‘‘Kha cha sā, vā’’ti ca vattate.
534.Bhuja ghasa hara su pādīhi tumicchatthesu.
Bhuja ghasa hara su pā iccevamādīhi dhātūhi tumicchatthesu ca kha cha saiccete paccayā honti vā. Tumicchānaṃ, tumantayuttaicchāya vā atthā tumicchatthā, tena tumantarahitesu ‘‘bhojanamicchatī’’tiādīsu na honti, ‘‘vuttatthānamappayogo’’ti vākyassa appayogo, dhātvādissa dvebhāve kate ‘‘dutiyacatutthānaṃ paṭhamatatiyā’’ti abbhāsabhakārassa bakāro, dhātvantassa ‘‘ko khe cā’’ti kakāro, bubhukkhati, bubhukkhanti iccādi.
Vāti kimatthaṃ? Bhottumicchati, icchatthesūti kimatthaṃ? Bhottuṃ gacchati.
Ghasa adane, ghasitumicchatīti atthe chappaccayo, dvittaṃ, tatiya cavagga ikāra cakārādesā, jighacchati, jighacchanti.
Hara haraṇe, haritumicchatīti atthe sappaccayo.
535.Harassa gī se.
Haraiccetassa dhātussa sabbassa gī hoti se paccaye pare. ‘‘Gīse’’ti yogavibhāgena jissapi, ṭhānūpacārenādesassāpi dhātuvohārattā dvittaṃ, bhikkhaṃ jigīsati, jigīsanti.
Su savaṇe, sotumicchati sussūsati, sussūsanti, ‘‘kvaci dhātū’’tiādinā dīgho.
Pā pāne, pātumicchatīti atthe sappaccayadvittarassattaikārādesā, ‘‘tato pāmānānaṃ vāmaṃ sesū’’ti vādeso, pivāsati, pivāsanti iccādi.
Ji jaye, vijetumicchati vijigīsati iccādi.
Saṅgho pabbatamiva attānamācarati, pabbato iva ācaratīti vā atthe –
536.Āya nāmato kattupamānādācāre.
Ācaraṇakriyāya kattuno upamānabhūtamhā nāmato āyappaccayo hoti ācāratthe. Upamīyati etenāti upamānaṃ, kattuno upamānaṃ kattupamānaṃ, ‘‘vuttatthānamappayogo’’ti ivasaddanivatti, dhātuppaccayantattā ‘‘tesaṃ vibhattiyo lopā cā’’ti sutte tesaṃgahaṇena vibhattilopo, ‘‘pakati cassa sarantassā’’ti pakatibhāvo, saralopādi, ‘‘dhātuppaccayehi vibhattiyo’’ti vibhattuppatti, pabbatāyati saṅgho, evaṃ samuddamiva attānamācarati samuddāyati, cicciṭamiva attānamācarati cicciṭāyati saddo. Evaṃ dhūmāyati.
‘‘Nāmato, ācāre’’ti ca vattate.
537.Īyūpamānā ca.
Upamānabhūtā nāmato īyappaccayo hoti ācāratthe. Puna upamānaggahaṇaṃ kattuggahaṇanivattanatthaṃ, tena kammatopi sijjhati, sesaṃ samaṃ. Achattaṃ chattamivācarati chattīyati, aputtaṃ puttamivācarati puttīyati sissamācariyo.
Upamānāti kiṃ? Dhammamācarati, ācāreti kiṃ? Achattaṃ chattamiva rakkhati.
‘‘Īyo’’ti vattate.
538.Nāmamhātticchatthe.
Nāmamhā attano icchatthe īyappaccayo hoti. Attano pattamicchati pattīyati, evaṃ vatthīyati, parikkhārīyati, cīvarīyati, paṭīyati, dhanīyati, puttīyati.
Atticchattheti kimatthaṃ? Aññassa pattamicchati.
Daḷhaṃ karoti vīriyanti atthe –
Kāritaggahaṇamanuvattate.
539.Dhāturūpenāmasmā ṇayoca.
Dhātuyā rūpe nipphādetabbe, ‘‘taṃ karoti, tena atikkamati’’iccādike payujjitabbe vā sati nāmamhā ṇayappaccayo hoti, kāritasaññā ca. Ṇalope, vibhattilopasaralopādīsu katesu vibhattuppatti, daḷhayati vīriyaṃ, evaṃ pamāṇayati, amissayati, tathā hatthinā atikkamati atihatthayati, vīṇāya upagāyati upavīṇayati, visuddhā hoti ratti visuddhayati, kusalaṃ pucchati kusalayati iccādi.
540.Dhātūhi ṇe ṇaya ṇāpe ṇāpayā kāritāni hetvatthe.
Sabbehi dhātūhi hetvatthe abhidheyye ṇe ṇayaṇāpe ṇāpaya iccete paccayā parā honti, te kāritasaññā ca honti. Hetuyeva attho hetvattho, so ca ‘‘yo kāreti sa hetū’’ti laddhahetusañño suddhakattuno payojako hetukattā, atthato pesanajjhesanādiko payojakabyāpāro idha hetu nāma.
Ettha ca –
Ṇe ṇayāva uvaṇṇantā, āto dve pacchimā siyuṃ;
Sesato caturo dve vā, vāsaddassānuvattito.
Akammā dhātavo honti, kārite tu sakammakā;
Sakammakā dvikammāssu, dvikammā tu tikammakā.
Tasmā kattari kamme ca, kāritākhyātasambhavo;
Na bhāve suddhakattā ca, kārite kammasaññito.
Niyādīnaṃ padhānañca, appadhānaṃ duhādinaṃ;
Kārite suddhakattā ca, kammamākhyātagocaranti.
Tattha yo koci bhavati, tamañño ‘‘bhavāhi bhavāhi’’ iccevaṃ bravīti, atha vā bhavantaṃ bhavituṃ samatthaṃ payojayati, bhavituṃ payojetīti vā atthe iminā ṇeṇayappaccayā, kāritasaññā ca, ‘‘vuttatthānamappayogo’’ti vākyassa appayogo, ‘‘kāritānaṃ ṇo lopa’’nti ṇalopo, ‘‘asaṃyogantassa vuddhi kārite’’ti ūkārassokāro vuddhi.
‘‘O, e’’ti ca vattate, dhātuggahaṇañca.
541.Te āvāyā kārite.
Te dhātvantabhūtā okārekārā āvaāyādese pāpuṇanti kārite pare. ‘‘Te āvāyā’’ti yogavibhāgena jheādīnaṃ akāritepi hontīti okārassa āvādeso, saralopādi, ‘‘dhātuppaccayehi vibhattiyo’’ti tyādayo.
So samādhiṃ bhāveti, bhāvayati, bhāventi, bhāvayanti. Bhāvesi, bhāvayasi, bhāvetha, bhāvayatha. Bhāvemi, bhāvayāmi, bhāvema, bhāvayāma. Bhāvayate, bhāvayante.
Kamme attanopadayappaccayaīkārāgamā, saralopādi ca, tena bhāvīyate samādhi, bhāvīyante. Bhāvīyati, bhāvīyanti.
Tathā bhāvetu, bhāvayatu, bhāventu, bhāvayantu. Bhāvehi, bhāvaya, bhāvayāhi, bhāvetha, bhāvayatha . Bhāvemi, bhāvayāmi, bhāvema, bhāvayāma. Bhāvayataṃ, bhāvayantaṃ.
Kamme bhāvīyataṃ, bhāvīyatu, bhāvīyantu.
Bhāveyya, bhāvaye, bhāvayeyya, bhāveyyuṃ, bhāvayeyyuṃ. Bhāveyyāsi, bhāvayeyyāsi, bhāveyyātha, bhāvayeyyātha. Bhāveyyāmi, bhāvayeyyāmi, bhāveyyāma, bhāvayeyyāma. Bhāvetha, bhāvayetha, bhāveraṃ, bhāvayeraṃ.
Kamme bhāvīyeyya, bhāvīyeyyuṃ.
Ajjataniyaṃ ‘‘sattamajjatanimhī’’ti yogavibhāgena kāritantāpi dīghato sakārāgamo.
Abhāvesi, bhāvesi, abhāvayi, bhāvayi, abhāvesuṃ, bhāvesuṃ, abhāvayiṃsu, bhāvayiṃsu, abhāvayuṃ, bhāvayuṃ. Abhāvesi, abhāvayasi, abhāvittha, abhāvayittha. Abhāvesiṃ, bhāvesiṃ, abhāvayiṃ, bhāvayiṃ, abhāvimha, abhāvayimha.
Kamme abhāvīyittha, abhāvīyi.
Bhāvessati, bhāvayissati, bhāvessanti, bhāvayissanti. Bhāvessasi, bhāvayissasi, bhāvissatha, bhāvayissatha. Bhāvessāmi, bhāvayissāmi, bhāvessāma, bhāvayissāma.
Kamme bhāvīyissate, bhāvīyissante. Bhāvīyissati, bhāvīyissanti.
Abhāvissa, abhāvayissa, abhāvissaṃsu, abhāvayissaṃsu. Kamme abhāvīyissatha, abhāvīyissa iccādi.
Tathā yo koci pacati, tamañño ‘‘pacāhi pacāhi’’ iccevaṃ bravīti, atha vā pacantaṃ payojeti, pacituṃ vā payojetīti atthe vuttanayena ṇe ṇayādayo, akārassākāro vuddhi, sesaṃ neyyaṃ.
So devadattaṃ odanaṃ pāceti, pācenti. Pācesi, pācetha. Pācemi, pācema. Pācayati, pācayanti. Pācayasi, pācayatha. Pācayāmi, pācayāma. Ṇāpeṇāpayesu pana so puriso taṃ purisaṃ odanaṃ pācāpeti, pācāpenti. Pācāpayati, pācāpayanti.
Kamme so odanaṃ pācīyati tena, pācayīyati, pācāpīyati, pācāpayīyati.
Tathā pācetu, pācayatu, pācāpetu, pācāpayatu. Pācīyataṃ, pācīyatu, pācayīyataṃ, pācayīyatu, pācāpīyataṃ, pācāpīyatu, pācāpayīyataṃ, pācāpayīyatu. Pāceyya, pācayeyya, pācāpeyya, pācāpayeyya. Pācīyeyya, pācīyeyyuṃ. Apācesi, apācayi, apācāpesi, apācāpayi. Pācessati, pācayissati, pācāpessati, pācāpayissati. Apācissa, apācayissa, apācāpissa, apācāpayissa iccādi.
Gacchantaṃ, gantuṃ vā payojetīti atthe ṇe ṇayādayo, vuddhiyaṃ sampattāyaṃ –
‘‘Asaṃyogantassa vuddhi kārite’’ti vattate.
542.Ghaṭādīnaṃ vā.
Ghaṭādīnaṃ dhātūnaṃ asaṃyogantānaṃ vuddhi hoti vā kāriteti ettha vāggahaṇena vuddhi na hoti, vavatthitavibhāsatthoyaṃ vāsaddo.
So taṃ purisaṃ gāmaṃ gameti, gamayati, gacchāpeti, gacchāpayati. So gāmaṃ gamīyati tena, gamayīyati, gacchāpīyati, gacchāpayīyati iccādi. Sabbattha yojetabbaṃ. Evaṃ uparipi.
Ghaṭa īhāyaṃ, ghaṭantaṃ payojayati, ghaṭeti, ghaṭādīnaṃ vāti na vuddhi, ghaṭayati, ghaṭāpeti, ghaṭāpayati.
‘‘Kārite’’ti vattate.
543.Guha dusānaṃ dīghaṃ.
Guhadusaiccetesaṃ dhātūnaṃ saro dīghamāpajjate kārite pare, vuddhāpavādoyaṃ.
Guha saṃvaraṇe, guhituṃ payojayati gūhayati, gūhayanti. Dusa appītimhi, dussantaṃ payojayati dūsayati, dūsayanti iccādi.
Tathā icchantaṃ payojayati icchāpeti, icchāpayati, eseti, esayati. Niyacchantaṃ payojayati niyāmeti, niyāmayati. Āsantaṃ payojayati āseti, āsayati, acchāpeti, acchāpayati. Labhantaṃ payojayati lābheti, lābhayati. Vacantaṃ payojayati vāceti, vācayati, vācāpeti, vācāpayati. Evaṃ vāseti, vāsayati, vāsāpeti, vāsāpayati. Vāheti, vāhayati, vāhāpeti, vāhāpayati. Jīreti, jīrayati, jīrāpeti, jīrāpayati. Māreti, mārayati, mārāpeti, mārāpayati. Dasseti, dassayati iccādi.
Tathā tudantaṃ payojayati todeti, todayati, todāpeti, todāpayati. Pavisantaṃ payojayati, pavisituṃ vā paveseti, pavesayati, pavesāpeti , pavesāpayati. Uddisantaṃ payojayati uddisāpeti, uddisāpayati. Pahontaṃ payojayati pahāveti, pahāvayati. Sayantaṃ payojayati sāyeti, sāyayati, sāyāpeti, sāyāpayati. Ettha ekārassa āyādeso, sayāpeti, sayāpayati, ‘‘kvaci dhātū’’tiādinā ṇāpeṇāpayesu āyādesassa rassattaṃ. Nayantaṃ payojayati nayāpeti, nayāpayati. Patiṭṭhantaṃ payojayati patiṭṭhāpeti, patiṭṭhāpayati, patiṭṭhapeti vā.
Hanantaṃ payojayatīti atthe ṇeṇayādayo.
‘‘Ṇamhī’’ti vattate.
544.Hanassa ghāto.
Hanaiccetassa dhātussa ghātādeso hoti ṇakāravati kāritappaccaye pare. Ghāteti, ghātayati, ghātāpeti, ghātāpayati, ‘‘vadho vā sabbatthā’’ti vadhādese vadheti, vadhāpeti.
Juhontaṃ payojayati juhāveti, juhāvayati. Jahantaṃ payojayati jahāpeti, jahāpayati, hāpeti, hāpayati. Dadantaṃ payojayati dāpeti, dāpayati. Pidahantaṃ payojayati pidhāpeti, pidhāpayati, pidahāpeti, pidahāpayati.
Rundhantaṃ payojayati rodheti, rodhayati, rodhāpeti, rodhāpayati. Chindantaṃ payojayati chedeti, chedayati, chedāpeti, chedāpayati. Yuñjantaṃ payojayati yojeti, yojayati, yojāpeti, yojāpayati. Bhuñjantaṃ payojayati bhojeti, bhojayati, bhojāpeti, bhojāpayati. Muñcantaṃ payojayati moceti, mocayati, mocāpeti, mocāpayati.
Dibbantaṃ payojayati deveti, devayati. Uppajjantaṃ payojayati uppādeti, uppādayati. Bujjhantaṃ payojayati bodheti, bodhayati. ‘‘Dādhāntato yo kvacī’’ti yakārāgamo, bujjhāpeti, bujjhāpayati. Tussantaṃ payojayati toseti, tosayati, tosāpeti, tosāpayati. Sammantaṃ payojayati sameti, samayati, ghaṭādittā na vuddhi. Kuppantaṃ payojayati kopeti, kopayati. Jāyantaṃ payojayati janeti, janayati, ghaṭādittā na vuddhi.
Suṇantaṃ payojayati dhammaṃ sāveti, sāvayati. Pāpuṇantaṃ payojayati pāpeti, pāpayati.
Vikkiṇantaṃ payojayati vikkāyāpeti, vikkāyāpayati. Jinantaṃ payojayati jayāpeti, jayāpayati. Jānantaṃ payojayati ñāpeti, ñāpayati. Gaṇhantaṃ payojayati gāheti, gāhayati, gāhāpeti, gāhāpayati, gaṇhāpeti, gaṇhāpayati.
Vitanantaṃ payojayati vitāneti, vitānayati. Yo koci karoti, tamañño ‘‘karohi karohi’’iccevaṃ bravīti, karontaṃ payojayati, kātuṃ vā kāreti, kārayati, kārāpeti, kārāpayati iccādi.
Corentaṃ payojayati corāpeti, corāpayati. Cintentaṃ payojayati cintāpeti, cintāpayati , pūjentaṃ payojayati pūjāpeti, pūjāpayati iccādi. Sabbattha subodhaṃ.
Dhātuppaccayato cāpi, kāritappaccayā siyuṃ;
Sakāritehi yuṇvūnaṃ, dassanañcettha ñāpakaṃ.
Tena titikkhantaṃ payojayati titikkheti, titikkhāpeti. Tikicchantaṃ payojayati tikiccheti, tikicchayati, tikicchāpeti, tikicchāpayati. Evaṃ bubhukkheti, bubhukkhayati, bubhukkhāpeti, bubhukkhāpayati, pabbatāyantaṃ payojayati pabbatāyayati. Puttīyayati iccādipi siddhaṃ bhavati.
Dhātuppaccayantanayo.
Sāsanatthaṃ samuddiṭṭhaṃ, ākhyātaṃ sakabuddhiyā;
Bāhusaccabalenīdaṃ, cintayantu vicakkhaṇā.
Bhavati tiṭṭhati seti, ahosi evamādayo;
Akammakāti viññeyyā, kammalakkhaṇaviññunā.
Akammakāpi hetvattha-ppaccayantā sakammakā;
Taṃ yathā bhikkhu bhāveti, maggaṃ rāgādidūsakanti.
Iti padarūpasiddhiyaṃ ākhyātakaṇḍo
Chaṭṭho.