Tanādigaṇa

Tanu vitthāre, pure viya dhātvantalopavibhattuppattiyo.

520.Tanādito oyirā.

Tanuiccevamādito dhātugaṇato oyiraiccete paccayā honti kattari. Karatovāyaṃ yirappaccayo.

Dhammaṃ tanoti, tanonti. Tanosi, tanotha. Tanomi, tanoma.

‘‘Vā’’ti vattate.

521.Uttamokāro.

Tanādito okārappaccayo uttamāpajjate vā. Vavatthitavibhāsatthoyaṃ saddo. Ettha ca vikaraṇakāriyavidhippakaraṇato ‘‘okāro’’ti ovikaraṇaṃ gayhati. Tanute, bahuvacane ‘‘yavakārā cā’’ti vattaṃ, tanvante. Tanuse, tanuvhe. Tanve, tanumhe.

Kamme ‘‘kvaci dhātū’’tiādinā tanudhātvantassa yamhi ākāro, patāyate, patāyante. Patāyati, patāyanti. Ākārābhāve pataññati, pataññanti. Tanotu, tanontu. Taneyya, taneyyuṃ. Atani, ataniṃsu. Atāyittha, patāyi. Tanissati, tanissanti. Patāyissati, patāyissanti. Atanissa. Patāyissa iccādi.

Kara karaṇe, puññaṃ karoti.

Bahuvacane ‘‘vā’’ti vattamāne, ‘‘uttamokāro’’ti utte kate –

‘‘Vā, utta’’nti ca vattate.

522.Karassākāro ca.

Karaiccetassa dhātussa akāro uttamāpajjate vā. Vavatthitavibhāsatthoyaṃ saddo, ‘‘yavakārā cā’’ti apadantassa paraukārassa vakāro, ‘‘kvaci dhātū’’tiādinā dhāturakārassa vakārasmiṃ lopo, vakārassa dvitte tassa ‘‘bbo vvassā’’ti bakāradvayaṃ, kubbanti, karonti. Karosi, karotha. Karomi, karoma. Tathā kurute, kubbante. Kuruse, kuruvhe. Kubbe, kurumhe. Yirappaccaye rakāralopo, kayirati, kayiranti iccādi.

Kammeyappaccaye ‘‘ivaṇṇāgamo vā’’ti īkārāgamo, yakārassa dvittaṃ, karīyyate kaṭo tena, karīyyati, karīyyanti. Karīyati, karīyanti vā. Īkārābhāve ‘‘tassa cavagga’’iccādinā sadhātvantassa yakārattaṃ, dvittañca. Kayyati, kayyanti. Ikārāgame ‘‘kvaci dhātu’’iccādisutte caggahaṇena rayānaṃ vipariyayo, kayirati kaṭo tena, kayiranti iccādi.

Tathā kusalaṃ karotu, kurutu vā, kubbantu, karontu. Karohi, karotha. Karomi, karoma. Kurutaṃ, kubbantaṃ. Kurussu, kurassu vā, kuruvho. Kubbe, kubbāmase.

Kamme karīyatu, karīyantu, kayyataṃ, kayirataṃ, kayiratu.

Sattamiyaṃ kare, kareyya, kareyyuṃ. Kareyyāsi, kareyyātha. Kareyyāmi, kareyyāma. Utte kubbe, kubbeyya.

Yirappaccaye –

Yirato āttameyyassa, ethādisseyyumādisu;

Eyyasaddassa lopo ca, ‘‘kvaci dhātū’’tiādinā.

Saralopādi, kayirā, kayiruṃ. Kayirāsi, kayirātha. Kayirāmi, kayirāma. Attanopade kayirātha dhīro, kubbetha, karetha vā, ‘‘kvaci dhātū’’tiādinā kussa kru ca, krubbetha, krubberaṃ. Krubbetho, krubbeyyāvho. Krubbeyyaṃ, krubbeyyāmhe. Kamme karīyeyya, karīyeyyuṃ.

Hiyyattaniyaṃ ‘‘karassa kā’’ti yogavibhāgena  hoti, saralopādi.

Akā, akarā, akarū. Akaro, akattha, akarottha. Akaṃ, akaraṃ, akamha, akaramha. Akattha. Akariṃ, akaramhase.

‘‘Vā’’ti vattate.

523.Karassa kāsattamajjatanimhi.

Kara iccetassa dhātussa sabbasseva kāsattaṃ hoti vā ajjatanimhi vibhattimhi pare. ‘‘Kāsatta’’miti bhāvaniddesena aññasmāpi dhātuto gamo. Atha vā yadā karassa  hoti, sattañcāgamo ajjatanimhi vāti attho, tadā ‘‘sattamajjatanimhī’’ti yogavibhāgena aññasmāpi dhātuto gamopi sijjhati, ‘‘yogavibhāgato iṭṭhappasiddhī’’ti yebhuyyena dīghatova hoti, ‘‘karassa kā’’ti yogavibhāgena bhāvo ca hiyyattaniyaṃ siddho hoti.

Akāsi, akāsuṃ. Akāsi, akāsittha. Akāsiṃ, akāsimha. Akāsittha. Kāsattābhāve akari, kari, akariṃsu, kariṃsu, akaṃsu, akaruṃ. Akari, akarittha. Akariṃ, kariṃ, akarimha, karimha. Akarittha. Akarīyittha, akarīyi vā.

‘‘Vā, lopo, bhavissantimhi ssassa cā’’ti ca vattate.

524.Karassa sappaccayassa kāho.

Karaiccetassa dhātussa sappaccayassa kāhādeso hoti vā bhavissantimhi, ssassa ca lopo hoti. Adhikabhūtasappaccayaggahaṇena vacamucabhujādito ssassa khādeso, vasa chidi labhādito chādeso ca hoti.

Kāhati, kāhanti. Kāhasi, kāhatha. Kāhāmi, kāhāma. Ikārāgame kāhiti, kāhinti iccādi. Kāhābhāve karissati, karissanti. Karissasi, karissatha. Karissāmi, karissāma. Karissate, karissante. Karissase, karissavhe. Karissaṃ, karissāmhe. Karīyissati, karīyissanti. Akarissa. Akarīyissā iccādi.

Yadā saṃpubbo, tadā ‘‘purasamupaparīhi karotissa kha kharā vā’’ti yogavibhāgena tyādivibhattīsupi saṃpubbakarotissa kharādeso.

Abhisaṅkharoti, abhisaṅkharonti. Abhisaṅkharīyati, abhisaṅkharīyanti. Abhisaṅkharotu. Abhisaṅkhareyya. Abhisaṅkhari, khādese abhisaṅkhāsi vā. Abhisaṅkharissati. Abhisaṅkharissa iccādi.

Saka sattimhi, opaccayo, sakkoti, sakkonti. Sakkosi, sakkotha. Sakkomi, sakkoma iccādi.

Apa pāpuṇane, papubbo, pappoti, papponti. Papposi, pappotha. Pappomi, pappoma. Pappotu, pappontu iccādi.

Tanādigaṇo.