5. Taddhitakaṇḍa

Apaccataddhita

Atha nāmato eva vibhatyantā apaccādiatthavisese taddhituppattīti nāmato paraṃ taddhitavidhānamārabhīyate.

Tattha tasmā tividhaliṅgato paraṃ hutvā hitā sahitāti taddhitā, ṇādipaccayānametaṃ adhivacanaṃ, tesaṃ vā nāmikānaṃ hitā upakārā taddhitāti anvatthabhūtaparasamaññāvasenāpi ṇādippaccayāva taddhitā nāma.

‘‘Vasiṭṭhassa apacca’’nti viggahe –

‘‘Liṅgañca nipaccate’’ti ito liṅgaggahaṇamanuvattate.

361.Vā ṇa’pacce.

Chaṭṭhiyantato liṅgamhā ṇappaccayo hoti vikappena ‘‘tassa apacca’’miccetasmiṃ atthe.

So ca –

362.Dhātuliṅgehi parā paccayā.

Dhātūhi, liṅgehi ca paccayā parāva hontīti paribhāsato apaccatthasambandhiliṅgato chaṭṭhiyantāyeva paro hoti. Paṭicca etasmā attho etīti paccayo, patīyanti anena atthāti vā paccayo, ‘‘vuttatthānamappayogo’’ti apaccasaddassa appayogo, ‘‘tesaṃ vibhattiyo lopā ce’’ti vibhattilopo ca.

363.Tesaṃṇo lopaṃ.

Tesaṃ taddhitappaccayānaṃ ṇānubandhānaṃ ṇakāro lopamāpajjate.

364.Vuddhādisarassa vāsaṃyogantassa saṇe ca.

Ādisarassa vā ādibyañjanassa vā asaṃyogantassa vuddhi hoti saṇakārappaccaye pare. Saṃyogo anto assāti saṃyoganto, tadañño asaṃyoganto. Atha vā vavatthitavibhāsatthoyaṃ saddo, tadā ca pakatibhūte liṅge sarānamādisarassa asaṃyogantassa vuddhi hoti saṇakāre taddhitappaccaye pareti attho.

Tena –

Vāsiṭṭhādīsu niccāyaṃ, aniccoḷumpikādisu;

Na vuddhi nīlapītādo, vavatthitavibhāsato.

Casaddaggahaṇamavadhāraṇatthaṃ.

Tassā vuddhiyā aniyamappasaṅge niyamatthaṃ paribhāsamāha.

365.Ayuvaṇṇānañcāyo vuddhī.

Tesaṃ akāraivaṇṇuvaṇṇānameva yathākkamaṃ ā eoiccete vuddhiyo honti. Casaddaggahaṇamavuddhisampiṇḍanatthaṃ, avadhāraṇatthaṃ vā. I ca u ca yu, yu eva vaṇṇā yuvaṇṇā, a ca yuvaṇṇā ca ayuvaṇṇā. Ā ca e ca o ca āyo. Puna vuddhiggahaṇaṃ ‘‘negamajānapadā’’tiādīsu uttarapadavuddhibhāvatthaṃ, ettha ca ‘‘ayuvaṇṇāna’’nti ṭhānaniyamavacanaṃ āyonaṃ vuddhibhāvappasaṅganivattanatthaṃ.

Yathā hi katavuddhīnaṃ, puna vuddhi na hotiha;

Tathā sabhāvavuddhīnaṃ, āyonaṃ puna vuddhi na.

Tato akārassa ākāro vuddhi, ‘‘saralopomādesappaccayādimhi saralope tu pakatī’’ti saralopapakatibhāvā, ‘‘naye paraṃ yutte’’ti paranayanaṃ katvā taddhitattā ‘‘taddhitasamāsa’’iccādinā nāmabyapadese kate pure viya syādyuppatti.

Vāsiṭṭho, vasiṭṭhassa putto vā, vāsiṭṭhā iccādi purisasaddasamaṃ. Tassa nattupanattādayopi tadupacārato vāsiṭṭhāyeva. Evaṃ sabbattha gottataddhite paṭhamappakatitoyeva paccayo hoti.

Itthiyaṃ ṇappaccayantattā ‘‘ṇava ṇika ṇeyya ṇa ntūhī’’ti vāsiṭṭhasaddato īpaccayo. Saralopādiṃ katvā itthippaccayantattā ‘‘taddhitasamāsa’’iccādisutte caggahaṇena nāmabyapadese kate syādyuppatti, vāsiṭṭhī kaññā, vāsiṭṭhī, vāsiṭṭhiyo iccādi itthisaddasamaṃ.

Napuṃsake vāsiṭṭhaṃ apaccaṃ, vāsiṭṭhāni apaccāni iccādi cittasaddasamaṃ. Evaṃ uparipi taddhitantassa tiliṅgatā veditabbā.

Bhāradvājassa putto bhāradvājo, vesāmittassa putto vesāmitto, gotamassa putto gotamo. Ettha ca ayuvaṇṇattābhāvā ākārādīnaṃ na vuddhi hoti. Vasudevassa apaccaṃ vāsudevo, baladevo. ‘‘Cittako’’tiādīsu pana saṃyogantattā vuddhi na bhavati.

‘‘Vacchassa apacca’’nti viggahe ṇamhi sampatte ‘‘vā ṇa’pacce’’ti ito ti taddhitavidhāne sabbattha vattate, tena sabbattha vākyavuttiyo bhavanti. ‘‘Apacce’’ti padaṃ yāva saṃsaṭṭhaggahaṇāva vattate.

366.Ṇāyanaṇāna vacchādito.

Vaccha kaccaiccevamādito chaṭṭhiyantato gottagaṇato ṇāyana ṇānaiccate paccayā honti vā ‘‘tassāpacca’’miccetasmiṃ atthe. Sabbattha ṇakārānubandho vuddhattho, sesaṃ pubbasamaṃ, saṃyogantattā vuddhiabhāvova viseso.

Vacchāyano vacchāno vacchassa putto vā. Evaṃ kaccassa putto kaccāyano kaccāno, moggallassa putto moggallāyano moggallāno. Evaṃ aggivessāyano aggivessāno, kaṇhāyano kaṇhāno, sākaṭāyano sākaṭāno, muñcāyano muñcāno, kuñjāyano kuñjāno iccādi. Ākatigaṇo’yaṃ.

‘‘Kattikāya apacca’’nti viggahe –

367.Ṇeyyo kattikādīhi.

Ādisaddoyaṃ pakāre vattate. Kattikā vinatārohiṇīiccevamādīhi itthiyaṃ vattamānehi liṅgehi ṇeyyappaccayo hoti vā ‘‘tassāpacca’’miccetasmiṃ atthe.

Vibhattilope ‘‘pakati cassa sarantassā’’ti pakatibhāvo. Kattikeyyo, kattikāya putto vā. Evaṃ vinatāya apaccaṃ venateyyo, ikārassekāro vuddhi, rohiṇiyā putto rohiṇeyyo, gaṅgāya apaccaṃ gaṅgeyyo, bhaginiyā putto bhāgineyyo, nadiyāputto nādeyyo. Evaṃ anteyyo, āheyyo, kāmeyyo. Suciyā apaccaṃ soceyyo, ettha ukārassokāro vuddhi, bālāya apaccaṃ bāleyyo iccādi.

‘‘Dakkhassāpacca’’nti viggahe ṇamhi sampatte –

368.Ato ṇi vā.

Akārantato liṅgamhā ṇipaccayo hoti vā ‘‘tassāpacca’’miccetasmiṃ atthe. Dakkhi, dakkhī, dakkhayo, doṇassa apaccaṃ doṇi. Evaṃ vāsavi, sakyaputti, nāṭaputti, dāsaputti, dāsarathi. Vāruṇi, kaṇḍi, bāladevi, pāvaki, jinadattassa apaccaṃ jenadatti, suddhodani, anuruddhi iccādi.

Puna ggahaṇena apaccatthe ṇikappaccayo, aditiādito ṇyappaccayo ca. Yathā – sakyaputtassa putto sakyaputtiko, ‘‘tesu vuddhī’’tiādinā kakārassa yakāro, sakyaputtiyo. Evaṃ nāṭaputtiko, jenadattiko, vimātuyā putto vemātiko.

‘‘Aditiyā putto’’ti atthe ṇyappaccayo, vuddhi ca.

369.Avaṇṇo ye lopañca.

Avaṇṇo taddhitabhūte yappaccaye pare lopamāpajjate. Casaddena ivaṇṇopīti ikāralopo, ‘‘yavataṃ talanadakārānaṃ byañjanāni ca la ña jakāratta’’nti tyakārasaṃyogassa cakāro, ‘‘paradvebhāvo ṭhāne’’ti dvittaṃ, ādicco. Evaṃ ditiyā putto decco.

‘‘Kuṇḍaniyā putto’’ti atthe ṇyappaccaye kate –

‘‘Kvacādimajjhuttaresū’’ti vattate.

370.Tesuvuddhilopāgamavikāraviparītādesā ca.

Tesu ādimajjhuttaresu avihitalakkhaṇesu jinavacanānuparodhena kvaci vuddhi lopa āgama vikāra viparītaādesā hontīti saṃyogantattepi ādivuddhi, ikāralope nyassañādeso, koṇḍañño, kuruno putto korabyo, etthāpi teneva ukārassa avādeso, bhātuno putto bhātabyo.

‘‘Upagussa apacca’’nti viggahe –

371.Ṇavopagvādīhi.

Upagu manuiccevamādīhi ukārantehi gottagaṇehi ṇavappaccayo hoti vā ‘‘tassāpacca’’miccetasmiṃ atthe. Ādisaddassa cettha pakāravācakattā ukārantatoyevāyaṃ. Opagavo, opagavī, opagavaṃ, manuno apaccaṃ mānavo, ‘‘mānuso’’ti ṇappaccaye, game ca kate rūpaṃ, bhagguno apaccaṃ bhaggavo, paṇḍuno apaccaṃ paṇḍavo, upavindussa apaccaṃ opavindavo iccādi.

‘‘Vidhavāya apacca’’nti atthe –

372.Ṇera vidhavādito.

Vidhavādito ṇerappaccayo hoti vā apaccatthe. Vigato dhavo pati etissāti vidhavā, vedhavero, bandhukiyā abhisāriṇiyā putto bandhukero, samaṇassa upajjhāyassa putto puttaṭṭhāniyattāti sāmaṇero, nāḷikero iccādi.

Apaccataddhitaṃ.