Saṃsaṭṭhādianekatthataddhita
‘‘Tilena saṃsaṭṭha’’nti viggahe –
373.Yena vā saṃsaṭṭhaṃ tarati carati vahati ṇiko.
Yena vā saṃsaṭṭhaṃ, yena vā tarati, yena vā carati, yena vā vahati, tato tatiyantato liṅgamhā tesu saṃsaṭṭhādīsvatthesu ṇikappaccayo hoti vā. Telikaṃ bhojanaṃ, tilena abhisaṅkhatanti attho. Telikī yāgu. Guḷena saṃsaṭṭhaṃ egāḷikaṃ. Evaṃ ghātikaṃ, dādhikaṃ, māricikaṃ, loṇikaṃ.
Nāvāya taratīti nāviko, uḷumpena taratīti oḷumpiko, vuddhiabhāvapakkhe uḷumpiko. Evaṃ kulliko, gopucchiko. Sakaṭena caratīti sākaṭiko. Evaṃ pādiko, daṇḍiko, dhammena carati pavattatīti dhammiko. Sīsena vahatīti sīsiko, vāggahaṇena īkārassa vuddhi na hoti. Evaṃ aṃsiko, khandhiko, hatthiko, aṅguliko.
Puna vāggahaṇena aññatthesupi ṇikappaccayo, paradāraṃ gacchatīti pāradāriko, pathaṃ gacchatīti pathiko.
‘‘Vinayamadhīte, aveccādhīte’’ti vā viggahe –
‘‘Ṇiko’’ti vattate.
374.Tamadhīte tenakatādisannidhānaniyogasippabhaṇḍajīvikatthesu ca.
Catuppadamidaṃ. Tamadhīteti atthe, tena katādīsvatthesu ca tamhi sannidhāno, tattha niyutto, tamassa sippaṃ, tamassa bhaṇḍaṃ , tamassa jīvikā iccetesvatthesu ca dutiyādivibhatyantehi liṅgehi ṇikappaccayo hoti vā. Venayiko. Evaṃ suttantiko, ābhidhammiko.
‘‘Byākaraṇamadhīte’’ti atthe ṇikappaccayādimhi kate –
‘‘Vuddhādisarassa vāsaṃyogantassa saṇe cā’’ti vattamāne –
375.Māyūnamāgamo ṭhāne.
I uiccebhesaṃ ādisarānaṃ asaṃyogantānaṃ mā vuddhi hoti saṇe, tatreva vuddhi āgamo hoti ca ṭhāneti ekāravuddhāgamo.
‘‘Ṭhāne’’ti vacanā cettha, yūnamādesabhūtato;
Yavehi pubbeva eo-vuddhiyo honti āgamā.
Yakārassa dvibhāvo.
Veyyākaraṇiko, nyāyamadhīteti neyyāyiko. Evaṃ takkiko, vediko, nemittiko, kāyena kato payogo kāyiko, kāyena kataṃ kammaṃ kāyikaṃ, vacasā kataṃ kammaṃ vācasikaṃ. Evaṃ mānasikaṃ, ettha ca ‘‘sasare vāgamo’’ti sutte vavatthitavāsaddena paccaye parepi sāgamo, therehi katā saṅgīti therikā. Evaṃ pañcasatikā, sattasatikā, ettha ‘‘ṇavaṇikā’’disutte anuvattitavāggahaṇena īpaccayo na hoti.
Sannidhānatthe sarīre sannidhānā vedanā sārīrikā, sārīrikaṃ dukkhaṃ. Evaṃ mānasikā, mānasikaṃ.
Niyuttatthe dvāre niyutto dovāriko, ettha ‘‘māyūnamāgamo ṭhāne’’ti vakārato pubbeokārāgamo. Evaṃ bhaṇḍāgāriko, nāgariko, navakammiko, vanakammiko, ādikammiko, odariko, rathiko, pathiko, upāye niyutto opāyiko, cetasi niyuttā cetasikā.
Sippatthe vīṇāvādanaṃ vīṇā, vīṇā assa sippaṃ veṇiko. Evaṃ pāṇaviko, modiṅgiko, vaṃsiko.
Bhaṇḍatthe gandho assa bhaṇḍanti gandhiko. Evaṃ teliko, goḷiko, pūviko, paṇṇiko, tambūliko, loṇiko.
Jīvikatthe urabbhaṃ hantvā jīvati, urabbhamassa jīvikāti vā orabbhiko. Evaṃ māgaviko, ettha vakārāgamo. Sūkariko, sākuṇiko, macchiko iccādi.
‘‘Tena katādī’’ti ettha ādiggahaṇena tena hataṃ, tena baddhaṃ, tena kītaṃ, tena dibbati, so assa āvudho, so assa ābādho, tattha pasanno, tassa santakaṃ, tamassa parimāṇaṃ, tassa rāsi, taṃ arahati, tamassa sīlaṃ, tattha jāto, tattha vasati, tatra vidito, tadatthāya saṃvattati, tato āgato, tato sambhūto, tadassa payojananti evamādiatthe ca ṇikappaccayo hoti. Yathā – jālena hato, hanatīti vā jāliko. Evaṃ bāḷisiko, vākariko, suttena baddho suttiko, varattāya baddho vārattiko nāgo.
Vatthena kītaṃ bhaṇḍaṃ vatthikaṃ. Evaṃ kumbhikaṃ, phālikaṃ, sovaṇṇikaṃ, sātikaṃ. Akkhena dibbatīti akkhiko. Evaṃ sālākiko, tindukiko, ambaphaliko. Cāpo assa āvudhoti cāpiko. Evaṃ tomariko, muggariko, mosaliko.
Vāto assa ābādhoti vātiko. Evaṃ semhiko, pittiko.
Buddhe pasanno buddhiko. Evaṃ dhammiko, saṅghiko. Buddhassa santako buddhiko. Evaṃ dhammiko, saṅghiko vihāro, saṅghikā bhūmi, saṅghikaṃ cīvaraṃ, puggalikaṃ.
Kumbho assa parimāṇanti kumbhikaṃ. Evaṃ khārikaṃ, doṇikaṃ. Kumbhassa rāsi kumbhiko. Kumbhaṃ arahatīti kumbhiko. Evaṃ doṇiko, aṭṭhamāsiko, kahāpaṇiko, āsītikā gāthā, nāvutikā, sātikaṃ, sāhassikaṃ. Sandiṭṭhamarahatīti sandiṭṭhiko, ‘‘ehi passā’’ti imaṃ vidhiṃ arahatīti ehipassiko.
Sīlatthe paṃsukūladhāraṇaṃ paṃsukūlaṃ, taṃ sīlamassāti paṃsukūliko. Evaṃ tecīvariko, ekāsane bhojanasīlo ekāsaniko, rukkhamūle vasanasīlo rukkhamūliko, tathā āraññiko, sosāniko.
Jātatthe apāye jāto āpāyiko. Evaṃ nerayiko, sāmuddiko maccho, vassesu jāto vassiko, vassikā, vassikaṃ pupphaṃ, sāradiko, hemantiko, vāsantiko, cātuddasiko, rājagahe jāto, rājagahe vasatīti vā rājagahiko jano, magadhesu jāto, vasatīti vā māgadhiko, māgadhikā, māgadhikaṃ, sāvatthiyaṃ jāto, vasatīti vā sāvatthiko, kāpilavatthiko, vesāliko.
Loke vidito lokiko, lokāya saṃvattatītipi lokiko. Tathā mātito āgataṃ mātikaṃ, pitito āgataṃ pettikaṃ nāmaṃ.
Sambhūtatthe mātito sambhūtaṃ mattikaṃ. Evaṃ pettikaṃ. Upadhitassa payojanaṃ opadhikaṃ.
Sakatthepi asaṅkhāroyeva asaṅkhārikaṃ. Evaṃ sasaṅkhārikaṃ, nāmameva nāmikaṃ. Evaṃ ākhyātikaṃ, opasaggikaṃ, nepātikaṃ, catumahārāje bhatti etesanti cātumahārājikā. Evaṃ aññatthepi yojetabbaṃ.
‘‘Kasāvena ratta’’nti viggahe –
376.Ṇa rāgā tenarattaṃ tassedamaññatthesu ca.
Rāgatthavācakā liṅgamhā ‘‘tena ratta’’miccetasmiṃ atthe, ‘‘tasse’’ti chaṭṭhiyantato ‘‘ida’’miccetasmiṃ atthe ca aññatthesu ca ṇappaccayo hoti vā.
Kāsāvaṃ vatthaṃ. Evaṃ kāsāyaṃ, kusumbhena rattaṃ kosumbhaṃ, haliddiyā rattaṃ hāliddaṃ, pattaṅgaṃ, mañjiṭṭhaṃ, kuṅkumaṃ, nīlena rattaṃ nīlaṃ. Evaṃ pītaṃ.
Idamatthe mahiṃsassa idaṃ māhiṃsaṃ maṃsaṃ, dadhi sappi cammādikaṃ vā, sūkarassa idaṃ sūkaraṃ, kaccāyanassa idaṃ kaccāyanaṃ byākaraṇaṃ. Evaṃ sogataṃ sāsanaṃ.
‘‘Isissa ida’’nti atthe ṇappaccaye kate vuddhimhi sampatte –
‘‘Saṇe, yūnamāgamo ṭhāne’’ti ca vattate.
377.Āttañca.
I uiccetesaṃ ādisarānaṃ āttañca hoti saṇakārappaccaye pare, casaddena rikārāgamo ca ṭhāneti ikārassa āttaṃ.
Ṭhānādhikārato āttaṃ, isūsabhaujādinaṃ;
Isissa tu rikārāga-mo cāttānantare bhave.
Ārisyaṃ, usabhassa idaṃ āsabhaṃ ṭhānaṃ, āsabhī vācā.
Aññatthaggahaṇena pana avidūrabhavo, tatra bhavo, tatra jāto, tato āgato, so assa nivāso, tassa issaro, kattikādīhi niyutto māso, sāssa devatā, tamaveccādhīte, tassa visayo deso, tasmiṃ dese atthi, tena nibbattaṃ, taṃ arahati, tassa vikāro, tamassa parimāṇanti iccevamādīsvatthesu ca ṇappaccayo. Yathā – vidisāya avidūre bhavo vediso gāmo, udumbarassa avidūre bhavaṃ odumbaraṃ vimānaṃ.
Bhavatthe manasi bhavaṃ mānasaṃ sukhaṃ, sāgamo. Sare bhavo sāraso sakuṇo, sārasā sakuṇī, sārasaṃ pupphaṃ , urasi bhavo oraso putto, urasi saṃvaḍḍhitattā, mitte bhavā mettā, mettī vā, pure bhavā porī vācā.
Jātādīsu pāvuse jāto pāvuso megho, pāvusā ratti, pāvusaṃ abbhaṃ, sarade jāto sārado māso, sāradā ratti, sāradaṃ pupphaṃ. Evaṃ sisiro, hemanto, vasanto, vimho, mathurāyaṃ jāto māthuro jano, māthurā gaṇikā, māthuraṃ vatthaṃ. Mathurāya āgato māthuro, mathurā assa nivāsoti māthuro, mathurāya issaro māthuro rājā. ‘‘Sabbato ko’’ti ettha puna sabbatoggahaṇena taddhitatopi kvaci sasarakakārāgamo, māthurako vā, rājagahe jāto, rājagahā āgato, rājagaho assa nivāsoti vā, rājagahassa issaroti vā rājagaho, rājagahako vā. Evaṃ sāgalo, sāgalako vā, pāṭaliputto, pāṭaliputtako vā, vesāliyaṃ jātotiādiatthe vesālo, vesālako vā, kusināre jāto kosināro, kosinārako vā. Evaṃ sāketo, sāketako vā, kosambo, kosambako vā, indapatto, indapattako vā, kapillo, kapillako vā, bhārukaccho, bhārukacchako vā, nagare jāto, nagarā āgato, nagare vasatīti vā nāgaro, nāgarako vā. Evaṃ jānapado.
Janapadanāmesu pana sabbattha bahuvacanameva bhavati. Yathā – aṅgesu jāto, aṅgehi āgato, aṅgā assa nivāso, aṅgānaṃ issaro vā aṅgo, aṅgako vā, māgadho, māgadhako vā, kosalo, kosalako vā , vedeho, vedehako vā, kambojo, kambojako vā, gandhāro, gandhārako vā, sovīro, sovīrako vā, sindhavo, sindhavako vā, assako, kāliṅgo, pañcālo, sakko, tathā suraṭṭhe jāto, suraṭṭhassa issaro vā soraṭṭho, soraṭṭhako vā. Evaṃ mahāraṭṭho, mahāraṭṭhako vā iccādi.
Nakkhattayoge kattikāya puṇṇacandayuttāya yutto māso kattiko, magasirena candayuttena nakkhattena yutto māso māgasiro. Evaṃ phussena yutto māso phusso, maghāya yutto māso māgho, phagguniyā yutto māso phagguno, cittāya yutto māso citto, visākhāya yutto māso vesākho, jeṭṭhāya yutto māso jeṭṭho, uttarāsāḷhāya yutto māso āsāḷho, āsāḷhī vā, savaṇena yutto māso sāvaṇo, sāvaṇī. Bhaddena yutto māso bhaddo, assayujena yutto māso assayujo, buddho assa devatāti buddho. Evaṃ sogato, māhindo, yāmo, somo.
Byākaraṇaṃ aveccādhīte veyyākaraṇo. Evaṃ mohutto, nemitto, aṅgavijjo, vatthuvijjo. Vasātīnaṃ visayo deso vāsāto, udumbarā asmiṃ padese santīti odumbaro deso.
Sahassena nibbattā sāhassī parikhā, payasā nibbattaṃ pāyāsaṃ, sahassaṃ arahatīti sāhassī gāthā, ayaso vikāro āyaso. Evaṃ sovaṇṇo, puriso parimāṇamassāti porisaṃ udakaṃ.
Caggahaṇena tattha jāto, tattha vasati, tassa hitaṃ, taṃ arahatītiādīsu ṇeyyappaccayo. Bārāṇasiyaṃ jāto, vasatīti vā bārāṇaseyyako, pure viya kakārāgamo. Evaṃ campeyyako, sāgaleyyako, mithileyyako jano, gaṅgeyyo maccho, silāya jātaṃ seleyyakaṃ, kule jāto koleyyako sunakho, vane jātaṃ vāneyyaṃ pupphaṃ. Evaṃ pabbateyyo mānuso, pabbateyyā nadī, pabbateyyaṃ osadhaṃ, pathassa hitaṃ pātheyyaṃ, sapatissa hitaṃ sāpateyyaṃ dhanaṃ, padīpeyyaṃ telaṃ, mātu hitaṃ matteyyaṃ. Evaṃ petteyyaṃ. Dakkhiṇamarahatīti dakkhiṇeyyo iccādi.
378.Jātādīnamimiyā ca.
Jātaiccevamādīnaṃ saddānaṃ atthe ima iyaiccete paccayā honti vā.
Pacchā jāto pacchimo, pacchimā janatā, pacchimaṃ cittaṃ, ante jāto antimo, antimā, antimaṃ. Evaṃ majjhimo, purimo, uparimo, heṭṭhimo, paccantimo, gopphimo, ganthimo.
Tathā iyappaccaye manussajātiyā jāto manussajātiyo, manussajātiyā, manussajātiyaṃ. Evaṃ assajātiyo, hatthijātiyo, bodhisattajātiyo, dabbajātiyo, samānajātiyo, lokiyo iccādi.
Ādiggahaṇena tattha niyutto, tadassa atthi, tattha bhavotiādīsvapi ima iyappaccayā honti, casaddena ikappaccayo ca. Ante niyutto antimo, antiyo, antiko, putto assa atthi, tasmiṃ vā vijjatīti puttimo, puttiyo, vuttiko, kappo assa atthīti kappiyo, jaṭā assa atthīti jaṭiyo, hānabhāgo assa atthīti hānabhāgiyo. Evaṃ ṭhitibhāgiyo, bodhissa pakkhe bhavā bodhipakkhiyā, pañcavagge bhavā pañcavaggiyā. Evaṃ chabbaggiyā, udariyaṃ, attano idanti attaniyaṃ, nakārāgamo.
Casaddaggahaṇena kiya yaṇyappaccayā ca. Jātiyā niyutto jātikiyo. Evaṃ andhakiyo, jaccandhe niyutto jaccandhakiyo. Sassa ayanti sakiyo. Evaṃ parakiyo.
Yappaccayo sādhuhitabhavajātādiatthesu. Yathā – kammani sādhu kammaññaṃ. Sabhāyaṃ sādhu sabbhaṃ, ‘‘yavataṃ talanā’’dinā ukārādi. Evaṃ medhāya hitaṃ mejjhaṃ ghaṭaṃ. Pādānaṃ hitaṃ pajjaṃ telaṃ, rathassa hitā racchā, gāme bhavo gammo , gave bhavaṃ gabyaṃ, ‘‘osare cā’’ti sutte casaddena yappaccaye parepi avādeso. Kavimhi bhavaṃ kabyaṃ, divi bhavā dibyā, thanato jātaṃ thaññaṃ, dhanāya saṃvattatīti dhaññaṃ.
Ṇyappaccayo parisāyaṃ sādhu pārisajjo, dakārāgamo, samaṇānaṃ hitā sāmaññā janā, brāhmaṇānaṃ hitā brāhmaññā, arūpe bhavā āruppā iccādi.
‘‘Rājaputtānaṃ samūho’’ti viggahe –
379.Samūhatthe kaṇaṇā.
Chaṭṭhiyantato ‘‘tesaṃ samūho’’ti atthe kaṇaṇaiccete paccayā honti. Rājaputtako, rājaputtakaṃ vā, rājaputto. Evaṃ mānussako, mānusso, māthurako, māthuro, porisako, poriso, vuddhānaṃ samūho vuddhako, vuddho. Evaṃ māyūrako, māyūro, kāpoto, kokilo, māhiṃsako, māhiṃso, oṭṭhako, orabbhako, aṭṭhannaṃ samūho aṭṭhako, rājānaṃ samūho rājako, bhikkhānaṃ samūho bhikkho, sikkhānaṃ samūho sikkho, dvinnaṃ samūho dvayaṃ, ‘‘tesu vuddhī’’tiādinā ikārassa ayādeso. Evaṃ tiṇṇaṃ samūho tayaṃ iccādi.
‘‘Samūhatthe’’ti vattate.
380.Gāmajanabandhusahāyādīhi tā.
Gāmajanabandhusahāyaiccevamādīhi tāpaccayo hoti samūhatthe. Gāmānaṃ samūho gāmatā. Evaṃ janatā, bandhutā, sahāyatā, nāgaratā. ‘‘Tā’’ti yogavibhāgena sakatthepi devoyeva devatā, tāpaccayantassa niccamitthiliṅgatā.
381.Tadassa ṭhānamiyo ca.
‘‘Tadassa ṭhāna’’miccetasmiṃ atthe chaṭṭhiyantato iyappaccayo hoti. Madanassa ṭhānaṃ madaniyo, madaniyā, madaniyaṃ, bandhanassa ṭhānaṃ bandhaniyaṃ. Evaṃ mucchaniyaṃ. Rajaniyaṃ, gamaniyaṃ, dassaniyaṃ, upādāniyaṃ, pasādaniyaṃ. Casaddena hitādiatthepi upādānānaṃ hitā upādāniyā iccādi.
382.Upamatthāyitattaṃ.
Upamatthe upamāvāciliṅgato āyitattappaccayo hoti. Dhūmo viya dissatīti dhūmāyitattaṃ. Evaṃ timirāyitattaṃ.
‘‘Tadassa ṭhāna’’nti vattate.
383.Tannissitatthe lo.
‘‘Tannissita’’nti atthe, ‘‘tadassaṭhāna’’nti atthe ca lappaccayo hoti. Duṭṭhu nissitaṃ, duṭṭhu ṭhānaṃ vā duṭṭhullaṃ, duṭṭhullā vācā, lassa dvibhāvo. Evaṃ vedallaṃ.
‘‘Abhijjhā assa pakati, abhijjhā assa bahulā’’ti vā viggahe –
384.Ālu tabbahule.
Paṭhamāvibhatyantato āluppaccayo hoti ‘‘tadassa bahula’’miccetasmiṃ atthe. Abhijjhālu, abhijjhālū, abhijjhālavo. Evaṃ sītālu, dhajālu, dayālu. ‘‘Sabbato ko’’ti ettha puna sabbatoggahaṇena kakārāgamo, abhijjhāluko, abhijjhālukā, abhijjhālukaṃ. Evaṃ sītāluko, dayāluko, tathā hīnova hīnako. Evaṃ potako, kumārako, māṇavako, muduko, ujuko, appamattakaṃ, oramattakaṃ, sīlamattakaṃ iccādi.
‘‘Yadanupapannā nipātanā sijjhantī’’ti iminā paṭibhāgakucchitasaññānukampādiatthesu kappaccayo. Paṭibhāgatthe hatthino iva hatthikā. Evaṃ assakā. Kucchitatthe kucchito samaṇo samaṇako. Evaṃ brāhmaṇako, muṇḍako, paṇḍitako, veyyākaraṇako. Saññāyaṃ katako, bhaṭako. Anukampāyaṃ puttako.
Tathā kiṃyatetato parimāṇatthe ttakavantuppaccayā. Kiṃ parimāṇamassāti kittakaṃ. Evaṃ yattakaṃ, tattakaṃ, ettakaṃ. Vantumhi āttañca, yaṃ parimāṇamassāti yāvā, yāvanto , guṇavantusamaṃ. Evaṃ tāvā, tāvanto. Etāvā, etāvanto iccādi.
‘‘Suvaṇṇena pakata’’nti viggahe –
385.Tappakativacane mayo.
Tappakativacanatthe mayappaccayo hoti, pakarīyatīti pakati, tena pakati tappakati, tappakatiyā vacanaṃ kathanaṃ tappakativacanaṃ. Suvaṇṇamayo ratho, sovaṇṇamayo vā, suvaṇṇamayā bhājanavikati, suvaṇṇamayaṃ bhājanaṃ. Evaṃ rūpiyamayaṃ, rajatamayaṃ, jatumayaṃ, dārumayaṃ, mattikāmayaṃ, iddhiyā nibbattaṃ iddhimayaṃ.
Manato nipphannā manomayā, ayasāpakataṃ ayomayaṃ. Ettha ca ‘‘manogaṇādīna’’nti vattamāne –
386.Etesamo lope.
Etesaṃ manogaṇādīnaṃ anto ottamāpajjate vibhattilope kateti okāro.
Gavena pakataṃ karīsaṃ, goto nibbattanti vā gomayaṃ. ‘‘Mayo’’tiyogavibhāgena sakatthepi dānameva dānamayaṃ, sīlamayaṃ iccādi.
Saṃsaṭṭhādianekatthataddhitaṃ.