Bhāvataddhita

‘‘Alasassa bhāvo’’ti viggahe –

387.Ṇyattatā bhāve tu.

Chaṭṭhiyantato ṇyattatāiccete paccayā honti ‘‘tassa bhāvo’’ iccetasmiṃ atthe, tusaddaggahaṇena ttanaṇeyyādippaccayā ca. Bhavanti etasmā buddhisaddā iti bhāvo, saddappavattinimittaṃ vuccati, vuttañca – ‘‘yassa guṇassa hi bhāvā dabbe saddaniveso tadabhidhāneṇyattatādayo’’ti. Ṇyattattanantānaṃ niccaṃ napuṃsakattaṃ, paccayantassa sabhāvato niccamitthiliṅgatā. Ṇyappaccayoyaṃ guṇavacane brāhmaṇādīhi, tattha ‘‘avaṇṇo ye lopañcā’’ti avaṇṇalopo, ādivuddhi.

Ālasyaṃ. Evaṃ ārogyaṃ, udaggassa bhāvo odagyaṃ, sakhino bhāvo sakhyaṃ, aṇaṇassa bhāvo āṇaṇyaṃ, vidhavāya bhāvo vedhabyaṃ, dubbalassa bhāvo dubbalyaṃ, capalassa bhāvo cāpalyaṃ.

Viyattassa bhāvo veyyattiyaṃ, maccharassa bhāvo macchariyaṃ. Evaṃ issariyaṃ, ālasiyaṃ, muṇḍiyaṃ, mūḷhiyaṃ. Ettha ‘‘veyyattiya’’ntiādīsu ‘‘tesu vuddhī’’tiādinā yamhi ikārāgamo.

‘‘Paṇḍitassa bhāvo paṇḍitya’’ntiādīsu ‘‘yavataṃ talanadakārānaṃ byañjanāni calañajakāratta’’nti tyakārasaṃyogādīnaṃ calañajakārādesā , dvittaṃ. Paṇḍiccaṃ, bahussutassa bhāvo bāhussaccaṃ, ‘‘tesu vuddhī’’tiādinā ukārassa akāro, evaṃ porohiccaṃ, adhipatissa bhāvo ādhipaccaṃ, muṭṭhassatissa bhāvo muṭṭhassaccaṃ, ivaṇṇalopo. Kusalassa bhāvo kosallaṃ. Evaṃ vepullaṃ, samānānaṃ bhāvo sāmaññaṃ, gilānassa bhāvo gelaññaṃ, ‘‘kvacādimajjhuttarā’’disuttena saṃyoge pare rassattaṃ.

Suhadassa bhāvosohajjaṃ. Evaṃ vesārajjaṃ, kusīdassabhāvokosajjaṃ, ‘‘tesu vuddhī’’tiādinā īkārassa akāro. Tathā ‘‘purisassa bhāvo porisa’’ntiādīsu ‘‘yavataṃ talanā’’disutte kāraggahaṇena yavataṃ sakārakacaṭapavaggānaṃ sakārakacaṭapavaggādesā. Sumanassa bhāvo somanassaṃ. Evaṃ domanassaṃ, sovacassaṃ, dovacassaṃ, ettha sakārāgamo. Tathā nipakassa bhāvo nepakkaṃ, dvittaṃ. Evaṃ ādhikkaṃ, dubhagassa bhāvo dobhaggaṃ, vāṇijassa bhāvo vāṇijjaṃ, rājino bhāvo rajjaṃ, ‘‘kvacā’’dinā rassattaṃ. Sarūpassa bhāvo sāruppaṃ. Evaṃ opammaṃ, sokhummaṃ.

Tathassa bhāvo tacchaṃ, dummedhassa bhāvo dummejjhaṃ, samaṇassa bhāvo sāmaññaṃ. Evaṃ brāhmaññaṃ, nipuṇassa bhāvo nepuññaṃ. ‘‘Taccha’’ntiādīsupi kāraggahaṇeneva yavataṃ thadhaṇakārānaṃ chajhañakārādesā.

Ttatāpaccayesu – paṃsukūlikassa bhāvo paṃsukūlikattaṃ, paṃsukūlikatā. Evaṃ tecīvarikattaṃ, tecīvarikatā, odarikattaṃ, odarikatā, manussattaṃ, manussatā jāti, nīlattaṃ, nīlatā guṇo, yācakattaṃ, yācakatā kriyā, daṇḍittaṃ, daṇḍitā dabbaṃ, saccavāditā, pāramitā, kataññutā, sabbaññutā, ‘‘kvacā’’dinā paccaye rassattaṃ, appicchatā, asaṃsaggatā, bhassārāmatā, niddārāmatā, lahutā iccādi.

Ttanapaccaye – puthujjanassa bhāvo puthujjanattanaṃ, vedanattanaṃ, jāyattanaṃ.

Ṇeyye – sucissa bhāvo soceyyaṃ. Evaṃ ādhipabheyyaṃ, kavissa bhāvokāveyyaṃ, thenassa bhāvo theyyaṃ, mahāvuttinā nakārassa lopo.

‘‘Ṇyattatā’’ti yogavibhāgena kammani, sakatthe ca ṇyādayo, vīrānaṃ bhāvo, kammaṃ vā vīriyaṃ, paribhaṭassa kammaṃ pāribhaṭyaṃ, pāribhaṭyassa bhāvo pāribhaṭyatā. Evaṃ sovacassatā, bhisaggassa kammaṃ bhesajjaṃ, byāvaṭassa kammaṃ veyyāvaccaṃ, saṭhassa bhāvo, kammaṃ vā sāṭheyyaṃ.

Sakatthe pana – yathābhūtameva yathābhuccaṃ, karuṇāyeva kāruññaṃ, pattakālameva pattakallaṃ, ākāsānantameva ākāsānañcaṃ, kāyapāguññameva kāyapāguññatā iccādi.

‘‘Visamassa bhāvo’’ti viggahe –

‘‘Ttatā, bhāve’’ti ca vattate.

388.Ṇa visamādīhi.

Visamaiccevamādīhi chaṭṭhiyantehi ṇappaccayo hoti, tta tā ca ‘‘tassa bhāvo’’ iccetasmiṃ atthe. Ākatigaṇoyaṃ. Vesamaṃ, visamattaṃ, visamatā. Sucissa bhāvo socaṃ, sucittaṃ, sucitā, garuno bhāvo gāravo, ādivuddhi, ‘‘o sare cā’’ti sutte casaddaggahaṇena ukārassa ca avādeso. Paṭuno bhāvo pāṭavaṃ, paṭuttaṃ, paṭutā.

Ujuno bhāvo ajjavaṃ, muduno bhāvo maddavaṃ iccatra ‘‘āttañcā’’ti ṇamhi ikārukārānaṃ āttaṃ, dvibhāvo, saṃyoge ādirassattañca. Ujutā, mudutā. Evaṃ isissa bhāvo ārisyaṃ, āsabhaṃ, kumārassa bhāvokomāraṃ, yuvassa bhāvo yobbanaṃ, mahāvuttinā nakārāgamo, paramānaṃ bhāvo, kammaṃ vā pāramī dānādikriyā, ‘‘ṇavaṇikā’’disuttena īpaccayo, samaggānaṃ bhāvo sāmaggī.

389.Ramaṇīyādito kaṇa.

Ramaṇīyaiccevamādito kaṇapaccayo hoti, tta tā ca bhāvatthe. Ramaṇīyassa bhāvo rāmaṇīyakaṃ, ramaṇīyattaṃ, ramaṇīyatā . Evaṃ mānuññakaṃ, manuññattaṃ, manuññatā, piyarūpakaṃ, piyarūpattaṃ, piyarūpatā, kalyāṇakaṃ, kalyāṇattaṃ, kalyāṇatā, corakaṃ, corikā vā, corattaṃ, coratā, aḍḍhakaṃ, aḍḍhattaṃ, aḍḍhatā iccādi.

Bhāvataddhitaṃ.