Vikaraṇavidhāna

Isu icchākantīsu, pure viya dhātvantalopo, tyādyuppatti, appaccayo ca.

‘‘Dhātūna’’nti vattamāne –

476.Isuyamūnamanto ccho vā.

Isuyamuiccetesaṃ dhātūnaṃ anto ccho hoti vā. Vavatthitavibhāsatthoyaṃ saddo, ‘‘anto ccho vā’’ti yogavibhāgena āsassapi. So saggaṃ icchati, icchanti. Icchasi, icchatha. Icchāmi, icchāma. Cchādesābhāve asaṃyogantattā ‘‘aññesu cā’’ti vuddhi, esati, esanti iccādi.

Kamme attanopadassa yebhuyyena parassapadattameva payojīyati, tena cettha attanopade rūpāni saṅkhipissāma. So icchīyati, esīyati, issate, issati, yakārassa pubbarūpattaṃ. Tathā icchatu, esatu. Iccheyya, eseyya. Parokkhāhiyyattanīsu pana rūpāni sabbattha payogamanugamma payojetabbāni, icchi, esi. Icchissati, esissati. Icchissā, esissā icchādi.

Yamu uparame, nipubbo, cchādeso ca. Niyacchati, niyacchanti. Niyamati, niyamanti. Saṃpubbo ‘‘saye cā’’ti ñattaṃ, dvittañca. Saññamati, saññamanti.

Kamme niyacchīyati, niyamīyati, niyammati, saññamīyati vā. Tathā niyacchatu, saññamatu. Niyaccheyya, saññameyya. Niyacchī, saññamī. Niyacchissati, saññamissati. Niyacchissa, saññamissa iccādi.

Āsa upavesane, yogavibhāgena cchādeso, rassattaṃ. Acchati, acchanti. Acchasi, acchatha. Acchāmi, acchāma. Aññatra upapubbo upāsati, upāsanti. Acchīyati, upāsīyati. Acchatu, upāsatu. Accheyya, upāseyya. Acchī, upāsī. Acchissati, upāsissati. Acchissa, upāsissa iccādi.

Labha lābhe, labhati, labhanti. Labhasi, labhatha. Labhāmi, labhāma. Labhate, labhante. Labhase, labhavhe. Labhe, labhāmhe.

Kamme yakārassa pubbarūpatte kate ‘‘kvaci dhātū’’tiādinā purimabhakārassa bakāro, labbhate, labbhante. Labbhati, labbhanti. Labbhataṃ, labbhatu. Labbhe, labbheyya.

Ajjatanimhi ‘‘vā, antalopo’’ti ca vattamāne –

477.Labhasmā ī iṃnaṃ tthatthaṃ.

Labhaiccetasmā dhātuto paresaṃ īiṃnaṃ vibhattīnaṃ ttha tthaṃiccete ādesā honti vā, dhātvantassa lopo ca. Alattha, alabhi, labhi, alabhiṃsu, labhiṃsu. Alabho, labho, alabhi, labhi, alabhittha, labhittha. Alatthaṃ, alabhiṃ, labhiṃ, alabhimha, labhimha iccādi.

Bhavissantimhi ‘‘karassa sappaccayassa kāho’’ti ettha sappaccayaggahaṇena vaca muca bhujādito ssassakhādeso, vasa chida labhādito chādeso ca vā hotīti ssassa chādeso, ‘‘byañjanantassa co chappaccayesu cā’’ti dhātvantassa cakāro, lacchati, lacchanti. Lacchasi, lacchatha. Lacchāmi, lacchāma. Chādesābhāve labhissati, labhissanti. Labhissasi, labhissatha. Labhissāmi, labhissāma iccādi. Alabhissa, alabhissaṃsu iccādi.

Vaca viyattiyaṃ vācāyaṃ, vacati, vacanti. Vacasi, vacatha. Vacāmi, vacāma.

Kamme attanopade, yappaccaye ca kate –

478.Vaca vasa vahādīnamukāro vassa ye.

Vaca vasa vahaiccevamādīnaṃ dhātūnaṃ vakārassa ukāro hoti yappaccaye pare, ādisaddena vaḍḍhassa ca. ‘‘Vassa a va’’iti samāsena dutiyañcettha vaggahaṇaṃ icchitabbaṃ, tena akārassapi ukāro hoti, purimapakkhe paralopo. ‘‘Tassa cavagga’’iccādinā sadhātvantassa yakārassa cakāro, dvittaṃ. Uccate, uccante. Vuccate, vuccante. Vuccati, vuccanti vā iccādi. Tathā vacatu, vuccatu. Vaceyya, vucceyya. Avacā, avaccā, avacū, avaccū. Avaca, avaco, avacuttha. Avaca, avacaṃ, avacamhā. Avacuttha iccādi.

479.Vacassajjatanimhimakāro o.

Vacaiccetassa dhātussa akāro ottamāpajjate ajjatanimhi vibhattimhi. Avoci, avocuṃ. Avoco, avocuttha. Avociṃ, avocumha, ukārāgamo. Avoca, rassattaṃ, avocu iccādi. Avuccittha.

Bhavissantimhi sappaccayaggahaṇena ssassa khādeso, ‘‘byañjanantassā’’ti vattamāne ‘‘ko khe cā’’ti dhātvantassa deso, vakkhati, vakkhanti. Vakkhasi, vakkhatha. Vakkhāmi, vakkhāma iccādi.

Vasa nivāse, vasati, vasanti.

Kamme uttaṃ, pubbarūpattañca vussati, vussanti iccādi. Vasatu. Vaseyya. Avasi, vasi.

Bhavissantiyaṃ ssassa chādeso, dhātvantassa cakāro ca, vacchati, vacchanti. Vacchasi, vacchatha. Vacchāmi, vacchāma. Vasissati, vasissanti. Avasissa, avasissaṃsu.

Tathā ruda assuvimocane, rodati, rucchati. Rodissati iccādi.

Kusa akkose, āpubbo dvittarassattāni, appaccayavuddhiyo ca. Akkosati. Akkosatu. Akkoseyya.

‘‘Antalopo’’ti vattate, maṇḍūkagatiyā ‘‘vā’’ti ca.

480.Kusasmā dī cchi.

Kusa iccetasmā dhātuto īvibhattissa cchiādeso hoti, dhātvantassa lopo ca. Akkocchi maṃ, akkosi vā. Akkosissati. Akkosissa iccādi.

Vaha pāpuṇane, vahati, vahanti.

Kamme attanopade, yappaccaye ca kate –

‘‘Ye’’ti vattate.

481.Ha vipariyayo lo vā.

Hakārassa vipariyayo hoti yappaccaye pare, yappaccayassa ca lakāro hoti vā. Vavatthitavibhāsatthoyaṃ saddo, tena ‘‘gayhatī’’tiādīsu lattaṃ na hoti, nimittabhūtassa yakārassevetaṃ lattaṃ, ‘‘vacavasa’’iccādinā uttaṃ. Vuyhati, vulhati, vuyhanti. Vahatu, vuyhatu. Vaheyya, vuyheyya. Avahī, avuyhittha, avahittha. Avahissati, vuyhissati. Avahissa, avuyhissa iccādi.

Jara vayohānimhi.

482.Jaramarānaṃ jīrajīyyamīyyā vā.

Jaramara iccetesaṃ dhātūnaṃ jīrajīyyamīyyādesā honti vā, saralopādi. Jīrati, jīranti. Jīyyati, jīyyanti. ‘‘Kvacā’’disuttena ekayakārassa kvaci lopo hoti. Jīyati, jīyanti.

Kamme jīrīyati, jīrīyanti. Jīyiyyati, jīyiyyanti. Jīratu, jīyyatu. Jīreyya, jīyyeyya. Ajīrī, jīrī, jīyyī. Jīrissati, jīyyissati. Ajīrissa, ajīyyissa.

Mara pāṇacāge, mīyyādeso, mīyyati, mīyyanti. Mīyati, mīyanti vā. Marati, maranti iccādi.

Disa pekkhaṇe.

483.Disassapassa dissa dakkhā vā.

Disaiccetassa dhātussa passa dissa dakkhaiccete ādesā honti vā. Vavatthitavibhāsatthoyaṃ saddo, tena dissādeso kammani sabbadhātuke eva. Passati, passanti. Dakkhati, dakkhanti.

Kammani yakāralopo, dissate, dissante. Dissati, dissanti. Vipassīyati, dakkhīyati. Passatu, dakkhatu, dissatu. Passeyya, dakkheyya, disseyya.

Hiyyattaniyaṃ ‘‘kvaci dhātū’’tiādinā dhātuikārassa attaṃ, addasā, addasa. Kammani adissa.

Tathā apassi, passi, apassiṃsu, passiṃsu. Apassi, passi, apassittha, passittha. Apassiṃ, passiṃ, apassimha, passimha. Addasi, dasi, addasaṃsu, dasaṃsu. Kammani adissaṃsu. Addakkhi, addakkhiṃsu.

Passissati, passissanti. ‘‘Bhavissantimhi ssassa cā’’ti yogavibhāgena ssassa lopo, ikārāgamo ca, dakkhiti, dakkhinti. Lopābhāve dakkhissati, dakkhissanti. Apassissa, adakkhissa iccādi.

Sada visaraṇagatyāvasānesu.

‘‘Sabbatthā’’ti vattate, maṇḍūkagatiyā ‘‘kvacī’’ti ca.

484.Sadassa sīdattaṃ.

Sadaiccetassa dhātussa sīdādeso hoti sabbattha vibhattippaccayesu kvaci. Sesaṃ neyyaṃ. Nisīdati, nisīdanti. Bhāve nisajjate, idha kvacādhikārena sīdā-deso na bhavati. Nisīdatu. Nisīde. Nisīdi. Nisīdissati. Nisīdissa iccādi.

Yaja devapūjāsaṅgatikaraṇadānesu. Yajati, yajanti.

Kammani ‘‘yamhī’’ti vattate.

485.Yajassādissi.

Yajaiccetassa dhātussa ādissa yakārassa ikārādeso hoti yappaccaye pare, saralopo. Ijjate mayā buddho. Tathā yajatu, ijjataṃ. Yaje, ijjetha. Yaji, ijjittha. Yajissati, ijjissate. Yajissa, ijjissatha iccādi.

Vada viyattiyaṃ vācāyaṃ, tyādyuppatti, appaccayo ca.

‘‘Vā’’ti vattate.

486.Vadassa vajjaṃ.

Vadaiccetassa dhātussa sabbassa vajjādeso hoti vā sabbāsu vibhattīsu. Vibhatyādhikārattā cettha sabbāsūti atthato siddhaṃ.

‘‘Vā’’ti vattate.

487.Lopañcettamakāro.

Bhūvādito paro appaccayo ettamāpajjate, lopañca vā. Vikaraṇakāriyavidhippakaraṇato cettha akāroti appaccayo gayhati.

Bhūvādito juhotyādi-to ca appaccayo paro;

Lopamāpajjate nāñño, vavatthitavibhāsatoti.

Appaccayassa ekāro, saralopādi, vajjeti, vadeti, vadati, antimhi –

488.Kvacidhātuvibhattippaccayānaṃ dīghaviparītādesalopāgamā ca.

Idha dhātvādhikāre ākhyāte, kitake ca avihitalakkhaṇesu payogesu kvaci dhātūnaṃ, tyādivibhattīnaṃ, dhātuvihitappaccayānañca dīghatabbiparītaādesalopāgamaiccetāni kāriyāni jinavacanānurūpato bhavanti. Tattha –

Nāmhi rasso kiyādīnaṃ, saṃyoge caññadhātunaṃ;

Āyūnaṃ vā vibhattīnaṃ, mhā, ssāntassa ca rassatā.

Gamito cchassa ñcho vāssa, gamissajjatanimhi gā;

Ucāgamo vā tthamhesu, dhātūnaṃ yamhi dīghatā.

Eyyeyyāseyyāmettañca, vā ssessettañca pāpuṇe;

Okārā attamittañca, ātthā papponti vā tthathe.

Tathā brūtoti antīnaṃ, au vāha ca dhātuyā;

Parokkhāya vibhattimhi, anabbhāsassa dīghatā.

Saṃyoganto akārettha, vibhattippaccayādi tu;

Lopa māpajjate nicca-mekārokārato paroti.

Ekārato parassa antiakārassa lopo, vajjenti, vadenti, vadanti. Vajjesi, vadesi, vadasi, vajjetha, vadetha, vadatha. Vajjemi, vajjāmi, vademi, vadāmi, vajjema, vadema, vajjāma, vadāma.

Kammani vajjīyati, vajjīyanti. Vajjati, vajjanti. Vadīyati vā. Vajjetu, vadetu, vadatu. Vajje, vajjeyya, vade, vadeyya, vajjeyyuṃ, vadeyyuṃ. Vajjeyyāsi, vajjesi, vadeyyāsi. Avadi, vadi, vadiṃsu. Vadissati, vadissanti. Avadissa iccādi.

Kamu padavikkhepe, appaccaye kate ‘‘kvacādivaṇṇānamekassarānaṃ dvebhāvo’’ti dvittaṃ, kavaggassa cavaggo.

Abbhāsaggahaṇamantaggahaṇaṃ, ggahaṇañca vattate.

489.Niggahītañca.

Abbhāsante niggahītañcāgamo hoti vā. Vavatthitavibhāsatthoyaṃ saddo, tena kamādīnamevetaṃ. Caṅkamati, caṅkamanti iccādi. Kamati, kamanti iccādi.

Cala kampane, cañcalati, calati.

Cala dalane, daddallati.

Jhecintāyaṃ, appaccaye ‘‘o, sare, e’’ti ca adhikicca ‘‘te āvāyā’’ti yogavibhāgena akāritepi ekārassa āyādeso, jhāyati, jhāyanti iccādi, visesavidhānaṃ.

Avuddhikabhūvādinayo.

Tuda byathane, tyādyuppatti appaccayo, ‘‘aññesu cā’’ti etthānuvattita ggahaṇena tudādīnaṃ vuddhiabhāvova viseso, tudati, tudanti. Tudasi, tudatha. Tudāmi, tudāma.

Kamme ‘‘tassa cavagga’’iccādinā sadakārassa yappaccayassa jakāro dvittaṃ, tujjate, tujjante. Tujjati, tujjanti, tujjare vā. Tathā tudatu, tudantu. Tude, tudeyya, tudeyyuṃ. Atudi, tudiṃsu. Atudi, atudittha. Atudiṃ, atudimha. Atujjittha, atujji. Tudissati. Atudissa iccādi.

Visa pavesane papubbo, so gāmaṃ pavisati, pavisanti. Pavisasi, pavisatha. Pavisāmi, pavisāma.

Kamme pavisiyyate, pavisiyyante. Pavisiyyati, pavisiyyanti. Pavissate vā. Tathā pavisatu, pavisantu. Paviseyya. Pāvisi, pavisi, pāvekkhi pathaviṃ, ‘‘kvaci dhātū’’tiādinā ajjatanimhi visassa vekkhādeso ca. Pāvisiṃsu, pavisiṃsu.

Kamme pāvisīyittha, pavisīyittha, pāvisīyi, pavisīyi. Pavisissati, pavisissanti. Pavisīyissate, pavisissate. Pāvisissa. Pāvisīyissa iccādi.

Nuda khepe, nudati, nudanti.

Disa atisajjane, uddisati, uddisanti.

Likha lekhane, likhati, likhanti.

Phusa samphasse, phusati, phusanti iccādi.

Tudādinayo.

Hū, bhū sattāyaṃ, tyādyuppatti ‘‘bhūvādito a’’iti appaccayo, ‘‘vā’’ti adhikicca ‘‘lopañcettamakāro’’ti bhūvādito parassa appaccayassa lopo, ‘‘aññesu cā’’ti vuddhi. So hoti, te honti, ‘‘kvaci dhātū’’tiādinā parasarassa lopo. Hosi, hotha. Homi, homa. Bhāve hūyate.

Tathā hotu, hontu. Hohi, anakāraparattā hilopo na bhavati, hotha. Homi, homa. Bhāve hūyataṃ.

Sattamiyaṃ saralopādi, heyya, heyyuṃ. Heyyāsi, heyyātha. Heyyāmi, heyyāma. Heyyaṃ vā. Bhāve hūyetha.

Hiyyattaniyaṃappaccayalope ‘‘kvaci dhātū’’tiādinā dhātussa ūkārassa uvādeso. Ahuvā, ahuvu, ahuvū. Ahuva, ahuvo, ahuvattha. Ahuvaṃ, ahuvamha. Ahuvattha, ahuvatthuṃ. Ahuvase, ahuvavhaṃ. Ahuviṃ, ahuvamhase. Bhāve ahūyattha.

Ajjatanimhi ‘‘kvaci dhātū’’tiādinā to īvibhattissa lopo rassattaṃ, so ahu, lopābhāve ‘‘karassa kāsattamajjatanimhī’’ti ettha ‘‘sattamajjatanimhī’’ti yogavibhāgena gamo, vuddhi, ahosi, ahesuṃ, ‘‘kvaci dhātū’’tiādinā okārassekāro. Ahavuṃ vā. Ahosi, ahosittha. Ahosiṃ, ahuṃ, parasarassa lopo, rassattañca, ahosimha, ahumha, rassattaṃ. Bhāve ahūyittha.

‘‘Hi lopaṃ vā’’ti ito ‘‘lopo, vā’’ti ca vattate.

490. Hotissare’hohe bhavissantimhi ssassa ca.

iccetassa dhātussa saro eha oha ettamāpajjate bhavissantimhi vibhattimhi, ssassa ca lopo hoti vā. Ikārāgamo, saralopādi.

Hehiti, hehinti. Hehisi, hehitha. Hehāmi, hehāma. Lopābhāve – hehissati, hehissanti. Hehissasi, hehissatha. Hehissāmi, hehissāma. Ohādese – hohiti, hohinti. Hohisi, hohitha. Hohāmi, hohāma. Tathā hohissati, hohissanti. Hohissasi, hohissatha. Hohissāmi, hohissāma. Ekārādese – heti, henti. Hesi, hetha. Hemi , hema. Hessati, hessanti. Hessasi, hessatha. Hessāmi, hessāma. Bhāve hūyissate.

Kālātipattiyaṃ ahavissa, ahavissaṃsu. Ahuyissatha iccādi.

Hū, bhū sattāyaṃ, bhū itīdha anupubbo, tyādyuppatti appaccayassa lopavuddhiyo, anubhoti, anubhonti. Anubhosi, anubhotha. Anubhomi, anubhoma.

Kamme anubhūyati, anubhūyanti. Tathā anubhotu, anubhontu. Anubhohi, anubhotha. Anubhomi, anubhoma. Anubhūyatu, anubhūyantu. Anubhave, anubhaveyya. Anubhūyeyya. Anubhosi, anubhavi. Anubhossati, anubhossanti. Anubhossasi, anubhossatha. Anubhossāmi, anubhossāma. Anubhavissati vā. Anubhossa, anubhavissa vā iccādi.

 saye appaccayalopo, vuddhi ca, seti, senti. Sesi, setha. Semi, sema. Sete, sente iccādi.

Appaccayalopābhāve –

‘‘Sare’’ti vattate, dhātuggahaṇañca.

491.E aya.

Ekārassa dhātvantassa sare pare ayādeso hoti, saralopādi. Sayati, sayanti. Sayasi, sayatha. Sayāmi, sayāma.

Kammeatipubbo, ‘‘kvaci dhātvā’’dinā yamhi rassasarassa dhātvantassa dīgho, atisīyate, atisīyante. Atisīyati, atisīyanti. Bhāve sīyate.

Tathā setu, sentu. Sehi, setha. Semi, sema. Sayatu, sayantu. Saya, sayāhi, sayatha. Sayāmi, sayāma. Sayataṃ, sayantaṃ. Sayassu, sayavho. Saye, sayāmase. Atisīyataṃ, atisīyantaṃ. Atisīyatu, atisīyantu. Bhāve sīyataṃ.

Saye, sayeyya, sayeyyuṃ. Atisīyeyya. Bhāve sīyetha.

Asayi, sayi, asayiṃsu, sayiṃsu, asayuṃ. Sāgame atisesi, atisesuṃ. Kamme accasīyittha, accasīyi, atisīyi. Bhāve sīyittha.

Sayissati, sayissanti. Ikārāgamābhāve sessati, sessanti. Kamme atisīyissatha, atisīyissati. Bhāve sīyissate.

Asayissā, asayissaṃsu. Kamme accasīyissatha iccādi.

 pāpuṇane, dvikammakoyaṃ, ajaṃ gāmaṃ neti, nenti. Nesi, netha. Nemi, nema. Lopābhāve nayati, nayanti iccādi. Kamme nīyate gāmaṃ ajo devadattena, nīyare, nīyante. Nīyati, nīyanti.

Tathā netu, nayatu. Nīyataṃ, nīyantaṃ. Naye, nayeyya. Nīyetha, nīyeyya. Anayi, nayi, anayiṃsu, nayiṃsu. Vinesi, vinesuṃ. Anīyittha, nīyittha. Nayissati , nessati. Nayissate, nīyissate, nīyissati. Anayissa, anīyissa iccādi.

Ṭhā gatinivattimhi, ‘‘vā’’ti vattate.

492.Ṭhā tiṭṭho.

Ṭhāiccetassa dhātussa tiṭṭhādeso hoti vā. Vavatthitavibhāsatthoyaṃ saddo, appaccayalopo. Tiṭṭhati, tiṭṭhanti. Ṭhāti, ṭhanti. Lopābhāve ‘‘kvaci dhātū’’tiādinā ṭhāto hakārāgamo ca rassattaṃ, saṃpubbo saṇṭhahati, saṇṭhahanti. Ette adhiṭṭheti, adhiṭṭhenti.

Kamme –

493.Yamhi dādhā mā ṭhā hā pā maha mathādīnamī.

Bhāvakammavisaye yamhi paccaye pare dā dhā mā ṭhā hāpā maha matha iccevamādīnaṃ dhātūnaṃ anto īkāramāpajjate, niccatthoyamārambho. Upaṭṭhīyati, upaṭṭhīyanti. Hakārāgame rassattaṃ, īkārāgamo ca, patiṭṭhahīyati, patiṭṭhahīyanti. Bhāve ṭhīyate.

Tathā tiṭṭhatu, tiṭṭhantu. Ṭhātu, ṭhantu. Saṇṭhahatu, saṇṭhahantu. Tiṭṭhe, tiṭṭheyya. Saṇṭhe, saṇṭheyya, saṇṭheyyuṃ. Saṇṭhahe, saṇṭhaheyyuṃ. Aṭṭhāsi, aṭṭhaṃsu. Saṇṭhahi, saṇṭhahiṃsu. Pakiṭṭhissati, patiṭṭhissanti. Ṭhassati, ṭhassanti. Patiṭṭhahissati, patiṭṭhahissanti. Patiṭṭhissa, patiṭṭhissaṃsu. Patiṭṭhahissa, patiṭṭhahissaṃsu iccādi.

 pāne, ‘‘vā’’ti vattate.

494.Pāpibo.

iccetassa dhātussa pibādeso hoti vā. Vavatthitavibhāsatthoyaṃ saddo.

Pibati. Pibatu. Pibeyya. ‘‘Kvaci dhātvā’’dinā bakārassa vakāro, pivati, pivanti. Pāti, pānti, panti vā. Pīyate, pīyante. Pīyati, pīyanti. Pivatu. Piveyya. Apāyi, pivi. Pivissati. Apivissa iccādi.

Asa bhuvi, vibhattuppatti, appaccayalopo, asa itīdha –

‘‘Asasmā, antalopo’’ti ca vattate.

495.Tissa tthittaṃ.

Asaiccetasmā dhātumhā parassa tissa vibhattissa tthittaṃ hoti, dhātvantassa lopo ca. Atthi.

‘‘Vā’’ti vattate.

496.Sabbatthāsassādi lopo ca.

Sabbattha vibhattippaccayesu ca asaiccetāya dhātuyā ādissa lopo hoti vā, vavatthitavibhāsatthoyaṃ saddo. Santi.

‘‘Asasmā, antalopo’’ti ca adhikāro.

497.Simhi ca.

Asadhātussa antalopo hoti simhi vibhattimhi ca. Tvaṃ asi.

498.Thassatthattaṃ.

Asaiccetāya dhātuyā parassa thassa vibhattissa tthattaṃ hoti, dhātvantassa lopo ca. Tumhe attha.

‘‘Vā’’ti vattate.

499.Asasmā mimānaṃ mhimhāntalopo ca.

Asaiccetāya dhātuyā parāsaṃ mi maiccetāsaṃ vibhattīnaṃ mhimhaiccete ādesā honti vā, dhātvantassa lopo ca. Amhi, amha. Asmi, asma.

500.Tussa tthuttaṃ.

Asaiccetāya dhātuyā parassa tussa vibhattissa tthuttaṃ hoti, dhātvantassa lopo ca. Atthu. Asassādilopo ca, santu. Āhi, attha. Asmi, asma.

Sattamiyaṃ asassādilopo, ‘‘kvaci dhātū’’tiādinā asato eyyaeyyuṃ vibhattīnaṃ iyāiyuñca honti. Siyā, siyuṃ.

Lopābhāve ‘‘kvaci dhātvā’’dinā asato eyyādīnaṃ sadhātvantānaṃ ssa ssu ssa ssatha ssaṃ ssāmaādesā honti.

Evamassa vacanīyo, assu. Assa, assatha. Assaṃ, assāma.

Ajjataniyaṃ akārāgamo, dīgho ca, āsi, āsiṃsu, āsuṃ. Āsi, āsittha. Āsiṃ, āsimha.

‘‘Vā , asassā’’ti ca vattate.

501.Asabbadhātuke bhū.

Asasseva dhātussa bhūādeso hoti vā asabbadhātuke. Bhavissati, bhavissanti. Abhavissa, abhavissaṃsu.

ti kimatthaṃ? Āsuṃ.

Brū viyattiyaṃ vācāyaṃ, tyādyuppatti, appaccayalopo ca.

‘‘Kvacī’’ti vattate.

502.Brūto ī timhi.

Brūiccetāya dhātuyā paro īkārāgamo hoti timhi vibhattimhi kvaci, vuddhiavādesā, saralopādi. Bravīti, brūti, ‘‘aññesu cā’’ti suttānuvattitavāggahaṇena brūdhātussa byañjane vuddhi na hoti, bahuvacane ‘‘jhalānamiyuvā sare vā’’ti ūkārassa sare uvādeso, bruvanti. ‘‘Kvaci dhātvā’’dinā brūto tiantīnaṃ vā a u ādesā brūssa āhādeso ca.

Āha, āhu. Brūsi, brūtha. Brūmi, brūma. Brūte, bruvante. Brūse, bruvavhe. Bruve, brūmhe. Brūtu, bruvantu. Brūhi, brūtha. Brūmi, brūma. Brūtaṃ, bruvantaṃ. Bruve, bruveyya, bruveyyuṃ. Bruveyyāsi, bruveyyātha. Bruveyyāmi, bruveyyāma. Bruvetha, bruveraṃ. Abruvā, abruvū.

Parokkhāyaṃ ‘‘brūbhūnamāhabhūvā parokkhāya’’nti brūdhātussa āhaādeso, saralopādi, supine kira māha, tenāhu porāṇā, āhaṃsu vā iccādi.

Ajjataniyaṃ abravi, abruvi, abravuṃ. Bravissati. Abravissa iccādi.

Hana hiṃsāgatīsu, timhi kvaci appaccayalopo, hanti, hanati, hananti. Hanasi, hanatha. Hanāmi, hanāma.

Kamme ‘‘tassa cavagga’’iccādinā ñattaṃ, dvittañca, haññate, haññante, haññare. Haññati, haññanti. Hanatu, hanantu. Haneyya.

‘‘Hanassā’’ti vattate.

503.Vadho vā sabbattha.

Hanaiccetassa dhātussa vadhādeso hoti vā sabbattha vibhattippaccayesu, vavatthitavibhāsatthoyaṃ saddo. Vadheti. Vadhīyati. Vadhetu. Vadhīyatu. Vadheyya. Avadhi, avadhiṃsu. Ahani, ahaniṃsu. Vadhissati, hanissati. Khādese paṭihaṅkhāmi, paṭihanissāmi. Avadhissa, ahanissa iccādi.

Hūvādinayo.

Hu dānādanahabyappadānesu, tyādyuppatti, appaccayo ca, ‘‘kvacādivaṇṇānamekassarānaṃ dvebhāvo’’ti dvittaṃ, ‘‘pubbobbhāso’’ti abbhāsasaññā.

‘‘Abbhāse’’ti vattate.

504.Hassajo.

Hakārassa abbhāse vattamānassa jo hoti. ‘‘Lopañcetta makāro’’ti appaccayalopo, vuddhi. Juhoti.

Lopābhāve ‘‘jhalānaṃ, sare’’ti ca vattamāne –

505.Yavakārā ca.

Jhalasaññānaṃ ivaṇṇuvaṇṇānaṃ yakāravakārādesā honti sare pareti apadantassa ukārassa vakāro.

Juhvati, juhoti, juhvanti, juhonti. Juhvasi, juhosi, juhvatha, juhotha. Juhvāmi, juhomi, juhvāma, juhoma.

Kamme ‘‘kvaci dhātū’’tiādinā dīgho, hūyate, hūyante. Hūyati, hūyanti.

Tathā juhotu, juhontu, juhvantu vā. Juhe, juheyya, juheyyuṃ. Ajuhavi, ajuhavuṃ. Ajuhosi, ajuhosuṃ. Ahūyittha aggi. Juhissati, juhissanti. Juhossati, juhossanti vā. Ajuhissa, ajuhissaṃsu iccādi.

 cāge, pure viya dvebhāvadesa appaccayalopā.

‘‘Abbhāse’’ti vattate.

506.Rasso.

Abbhāse vattamānassa sarassa rasso hoti.

Jahāti, jahanti. Jahāsi, jahātha. Jahāmi, jahāma.

Kamme ‘‘yamhi dādhāmāṭhāhāpāmahamathādīnamī’’ti dhātvantassa īkāro. Hīyate, hīyante, hīyare. Hīyati, hīyanti.

Tathā jahātu, jahantu. Jahe, jaheyya, jaheyyuṃ. Hīyetha, hīyeyya. Ajahāsi, ajahiṃsu, ajahāsuṃ. Pajahi, pajahiṃsu, pajahaṃsu, pajahuṃ. Kamme pajahīyittha, pajahīyi. Pajahissati, pajahissanti. Hīyissati, hīyissanti. Pajahissa, pajahissaṃsu iccādi.

 dāne, tyādyuppatti, dvebhāvarassattāni, appaccayassa lopo, dadāti, dadanti. Dadāsi, dadātha. Dadāmi, dadāma.

Dvittābhāve maṇḍūkagatiyā ‘‘vā’’ti vattate.

507.Dādhātussa dajjaṃ.

iccetassa dhātussa sabbassa dajjādeso hoti vā, vavatthitavibhāsatthoyaṃ saddo, appaccayalopo. Dajjati, dajjanti. Dajjasi, dajjatha. Dajjāmi, dajjāma. Dajjādesābhāve ‘‘lopañcettamakāro’’ti appaccayassa ekāro, dānaṃ deti, denti. Desi, detha.

‘‘Vā’’ti vattate.

508.Dādantassaṃ mimesu.

iccetassa dhātussa antassa aṃ hoti vā mimaiccetesu paresu, niggahītassa vaggantattaṃ. Dammi, damma. Demi, dema.

Kamme ‘‘yamhi dādhā’’iccādinā īkāro, dīyate, dīyante. Dīyati, dīyanti. Dīyyate, dīyyante. Dīyyati, dīyyanti vā iccādi.

Dadātu , dadantu. Dadāhi, dadātha. Dadāmi, dadāma. Dadataṃ, dadantaṃ. Dadassu, dadavho. Dade, dadāmase. Dajjatu, dajjantu iccādi. Detu, dentu. Dehi, detha. Demi, dema. Kamme dīyataṃ, dīyantaṃ. Dīyatu, dīyantu.

Sattamiyaṃ dade, dadeyya, dadeyyuṃ. Dadeyyāsi, dadeyyātha. Dadeyyāmi, dadeyyāma. Dadetha, daderaṃ. Dadetho, dadeyyāvho. Dadeyyaṃ, dadeyyāmhe. Dajje, dajjeyya.

‘‘Kvaci dhātū’’tiādinā eyyassāttañca, dajjā, dajjuṃ, dajjeyyuṃ. Dajjeyyāsi, dajjeyyātha. Dajjaṃ, eyyāmissa amādeso ca, dajjeyyāmi, dajjeyyāma. Dvittābhāve deyya, deyyuṃ. Deyyāsi, deyyātha. Dīyetha, dīyeyya.

Hiyyattaniyaṃ adadā, adadū. Adado, adadattha. Adadaṃ, adadamha. Adadattha, adadamhase. Kamme adīyittha.

Ajjatanimhi adadi, adadiṃsu, adaduṃ. Adajji, adajjiṃsu. Adāsi, adaṃsu. Adāsi, ado, adittha. Adāsiṃ, adāsimha, adamha. Adādānaṃ purindado. Kamme adīyittha, adīyyi.

Bhavissantiyaṃ ikārāgamo, saralopādi, dadissati, dadissanti. Dajjissati, dajjissanti. Rassattaṃ, dassati, dassanti. Dassasi, dassatha. Dassāmi, dassāma. Dassate. Dīyissate, dīyissati.

Kālātipattiyaṃ adadissa, adajjissa, adajjissā, adassa, adassā, adassaṃsu. Adīyissatha, adīyissa iccādi.

Dhā dhāraṇe, pure viya vibhattuppatti, dvittarassattāni, appaccayalopo ca, ‘‘dutiyacatutthānaṃ paṭhamatatiyā’’ti dhakārassa dakāro, dadhāti, dadhanti. Apipubbo tassa ‘‘tesu vuddhī’’tiādinā akāralopo, ‘‘kvaci dhātū’’tiādinā dhakārassa hakāro, rassattañca, dvāraṃ pidahati, pidahanti. Dvebhāvābhāve nidhiṃ nidheti, nidhenti.

Kamme dhīyate, dhīyati, pidhīyate, pidhīyati.

Tathā dadhātu, pidahatu, nidhetu, nidhentu. Dadhe, dadheyya, pidahe, pidaheyya, nidhe, nidheyya. Dadhāsi, pidahi. Dhassati, pidahissati, paridahessati. Adhassa, pidahissa iccādi.

Juhotyādinayo.

Avuddhikā tudādī ca, hūvādi ca tathāparo;

Juhotyādi catuddhevaṃ, ñeyyā bhūvādayo idha.

Bhūvādigaṇo.