Cakārantadhātu

Idāni cavaggantadhāturūpāni vuccante –

Suca soke. Socati. Soko, socanā, socaṃ, socanto, socantī, socantaṃ kulaṃ, socitvā.

Kuca sadde tāre. Tārasaddo accuccasaddo. Kocati. Uccasaddaṃ karotīti attho.

Kuñca koṭilla’ppībhāvesu. Kuñcati. Kuñcikā, kuñcitakeso. Kuñcitvā.

Luñca apanayane. Luñcati. Luñcako, luñcituṃ, luñcitvā.

Añcu gatipūjanāsu. Maggaṃ añcati. Buddhaṃ añcati. Uddhaṃ anuggantvā tiriyaṃ añcitoti tiracchāno. Kaṭukañcukatā.

Vañcu cañcu tañcu gatiyaṃ. Vañcati. Cañcati. Tañcati. Mañcati. Santi pādā avañcanā. Avañcanāti vañcituṃ gantuṃ asamatthā.

Gucu gaṇecu theyyakaraṇe. Thenanaṃ theyyaṃ, corikā. Tassa kriyā theyyakaraṇaṃ. Gocati. Gaṇecati.

Acca pūjāyaṃ accati. Brahmāsurasuraccito.

Tacca hiṃsāyaṃ. Taccati.

Cacca jacca paribhāsanavajjanesu. Caccati. Jaccati.

Kuca saṃpaccanakoṭillapaṭikkamavilekhanesu. Kucati, saṅkucati. Saṅkoco.

Taca saṃvaraṇe. Saṃvaraṇaṃ rakkhaṇaṃ. Tacati. Taco.

Dicathutiyaṃ. Dicati.

Kuca saṅkocane. Kocati, saṅkocati. Saṅkoco.

Byāca byājikaraṇe. Byājikaraṇaṃ byājikriyā. Byācati.

Vaca viyattiyaṃ vācāyaṃ. Viyattassa esā viyatti, tissaṃ viyattiyaṃ vācāyaṃ, viyattāyaṃ vācāyanti adhippāyo. Viyattassa hi vadato puggalassa vasena vācā viyattā nāma vuccati. Yathā pana kucchisaddatiracchānagatādisaddo ‘‘abyattasaddo’’ti vuccati, na evaṃ vacanasaṅkhāto saddo ‘‘abyattasaddo’’ti vuccati viññātatthattā. ‘‘Vatti, vacati, vacanti. Vacasi’’ iccādīni suddhakattupadāni. ‘‘Vāceti, vācenti’’ iccādīni hetukattupadāni. ‘‘Atthābhisamayā dhīro, paṇḍitoti pavuccati. Vuccanti. Santo sappurisā loke, devadhammāti vuccare’’ iccādīni kammapadāni. Garū pana vakārassa ukārādesavasena ‘‘uttaṃ uccate uccante’’tiādīni icchanti, tāni sāsane appasiddhāni, sakkaṭabhāsānulomāni. Sāsanasmiñhi rakārāgamavisaye nipubbasseva vacassa vassa ukārādeso siddho ‘‘nirutti, niruttaṃ, nerutta’’nti. Vacanaṃ, vācā, vaco, vacī, vuttaṃ, pavuttaṃ, vuccamānaṃ, adhivacanaṃ, vattabbaṃ, vacanīyaṃ, imāni nāmikapadāni. Vattuṃ, vattave, vatvā, vatvāna, imāni tumantādīni ‘‘parassabhāsā’’ti saddasatthavidū vadanti.

Tattha vattīti vadati. Ākhyātapadañhetaṃ. Atthasaṃvaṇṇakehipi ‘‘vatti etāyāti vācā’’ti nibbacanamudāhaṭaṃ. Saddasatthe ca tādisaṃ ākhyātapadaṃ diṭṭhaṃ. Ettha paneke vadanti ‘‘vacati, vacantītiādīni kriyāpadarūpāni buddhavacane aṭṭhakathāṭīkāsu satthesu ca anāgatattā chaḍḍetabbānī’’ti. Tanna, yasmā sāsane ‘‘avaca, avaciṃsū’’ti suddhakattupadāni ca ‘‘vāceti, vācentī’’tiādīni hetukattupadāni ca dissanti, tasmā buddhavacanādīsu anāgatānipi ‘‘vacati, vacantī’’tiādīni rūpāni gahetabbāni. Vaceyya, vuccatu, vucceyya. Sesaṃ sabbaṃ sabbattha vitthārato gahetabbaṃ.

Parokkhārūpāni vadāma – vaca, vacu. Vace, vacittha. Vacaṃ, vacimha. Vacittha, vacire. Vacittho, vacivho. Vaciṃ, vacimhe.

Hiyyattanīrūpāni vadāma – avacā, avacū. Avaco, avacuttha. Avocaṃ, avacumha. Avacuttha, avacutthuṃ. Avacase, avacuvhaṃ. Avaciṃ, avacamhase.

Ajjatanīrūpāni vadāma – avaci, avocuṃ, avaciṃsu. Avoco, avocuttha. Avociṃ, avocumha. Avocā, avocu. Avacase, avocivaṃ. Avocaṃ, avocimhe.

Bhavissantīrūpāni vadāma – vakkhati, vakkhanti. Vakkhasi, vakkhatha. Vakkhāmi, vakkhāma. Vakkhate, vakkhante. Vakkhase, vakkhavhe. Vakkhassaṃ vakkhamhe.

Imesaṃ pana padānaṃ ‘‘kathessati, kathessantī’’tiādinā attho vattabbo. Vakkha roseti dhātussa ca ‘‘vakkhati, vakkhanti. Vakkhasī’’tiādīni vatvā avasāne uttamapurisekavacanaṭṭhāne ‘‘vakkhemī’’ti vattabbaṃ. Attho panimesaṃ ‘‘rosati, rosantī’’tiādinā vattabbo. Ayaṃ vacavakkhadhātūnaṃ bhavissantīvattamānāvasena rūpasaṃsandanānayo. Aparānipi vacadhātussa bhavissantī sahitāni rūpāni bhavanti – vakkhissati, vakkhissanti. Vakkhissasi, vakkhissatha. Vakkhissāmi, vakkhissāma. Vakkhissate, vakkhissante. Vakkhissase, vakkhissavhe. Vakkhissaṃ, vakkhissāmhe.

Atrāyaṃ pāḷi –

‘‘Abhītakappe caritaṃ, ṭhapayitvā bhavābhave;

Imamhi kappe caritaṃ, pavakkhissaṃ suṇohi me’’ti.

Gadratapañhepi ‘‘rājā tumhehi saddhiṃ paṭisanthāraṃ katvā gahapati patirūpaṃ āsanaṃ ñatvā nisīdathāti vakkhissatī’’ti evamādiaṭṭhakathāpāṭho dissati, tasmāyeva edisī padamālā racitā. Vakkha roseti dhātussapi bhavissantīsahitāni rūpāni ‘‘vakkhissati, vakkhissantī’’tiādīni bhavanti. Attho panimesaṃ ‘‘rosissati, rosissantī’’tiādinā vattabbo. Ayaṃ vacavakkhadhātūnaṃ bhavissantīvaseneva rūpasaṃsandanānayo.

Avacissā, vacissā, avacissaṃsu, vacissaṃsu. Sesaṃ sabbaṃ neyyaṃ. Idha pana vuttasaddassa atthuddhāraṃ vattabbampi avatvā upariyeva kathessāma ito ativiya vattabbaṭṭhānattā.

Cu cavane. Cavati. Kārite ‘‘cāvetī’’ti rūpaṃ. Devakāyā cuto. Cutaṃ padumaṃ. Cavituṃ, cavitvā.

Loca dassane. Locati. Locanaṃ.

Seca secane. Secati.

Saca viyattiyaṃ vācāyaṃ. Sacati.

Kaca bandhane. Kacati.

Maca muci kakkane. Kakkanaṃ sarīre ubbaṭṭanaṃ. Macati. Muñcati. Maci dhāraṇucchāyapūjanesu. Dhāraṇaṃ ucchāyo pūjananti tayo atthā. Tattha ucchāyo malaharaṇaṃ. Mañcati. Mañco, mañcanaṃ. Mañcati puggalaṃ dhāretīti mañco.

Paca byattikaraṇe. Pacati. Pāko, paripāko, vipāko, pakkaṃ phalaṃ.

Thuca pasāde. Thocati.

Vaca vaci dittiyaṃ. Vacati. Vañcati.

Rucadittiyaṃ rocane ca. Ditti sobhā. Rocanaṃ ruci. Rocati. Verocano. Samaṇassa rocate saccaṃ. Tassa te saggakāmassa, ekattamuparocitaṃ. Ayañca divādigaṇe ruciatthaṃ gahetvā ‘‘ruccatī’’ti rūpaṃ janeti. Tena ‘‘gamanaṃ mayha ruccatī’’ti pāḷi dissati. Curādigaṇe pana ruciatthaṃ gahetvā ‘‘roceti rocayatī’’ti rūpāni janeti. Tena ‘‘kiṃ nu jātiṃ na rocesī’’tiādikā pāḷiyo dissanti. Tegaṇikoyaṃ dhātu.

Paca saṃpāke. Pacati, pacanti. Saddasatthavidū pana ‘‘attanobhāsā’’ti vadanti.

Añca byayagatiyaṃ. Byayagati vināsagati. Añcati.

Yāca yācanāyaṃ. Brāhmaṇo nāgaṃ maṇiṃ yācati. Nāgo maṇiṃ yācito brāhmaṇena. Te taṃ asse ayācisuṃ. So taṃ rathamayācatha. Devadattaṃ āyācati. Evaṃ suddhakattari rūpāni bhavanti. Brāhmaṇo brāhmaṇena nāgaṃ maṇiṃ yāceti, yācayati, yācāpeti, yācāpayati. Evaṃ hetukattari. Rājā brāhmaṇena dhanaṃ yāciyati, yācayiyati, yācāpiyati, yācāpayiyati. Evaṃ kammani. Yācaṃ, yācanto, yācantī, yācantaṃ kulaṃ. Yācamāno, yācamānā, yācamānaṃ kulaṃ. Yācako, yācanā, yācitabbaṃ, yācituṃ, yācitvāna, yācituna, yāciya, yāciyāna. Evaṃ nāmikapadāni tumantādīni ca bhavanti.

Paca pāke. Odanaṃ pacati. ‘‘Ubhayatobhāsā’’ti saddasatthavidū vadanti. Yathā pana sāsane ‘‘paṇḍitoti pavuccatī’’ti vacadhātussa kammani rūpaṃ pasiddhaṃ, na tathā pacadhātussa. Evaṃ santepi garū ‘‘tayā paccate odano’’ti tassa kammani rūpaṃ vadanti. Sāsane pana avisesato ‘‘paccate’’ti vā ‘‘paccatī’’ti vā vuttassapi padassa akammakoyeva divādigaṇiko payogo icchitabbo ‘‘devadatto niraye paccati. Yāva pāpaṃ na paccatī’’tiādidassanato. Kecettha vadeyyuṃ ‘‘sayameva pīyate pānīyantiādi viya bhūvādigaṇapakkhiko kammakattuppayogo esa, tasmā ‘sayamevā’ti padaṃ ajjhāharitvā ‘sayameva devadatto paccatī’tiādinā attho vattabbo’’ti tanna, ‘‘sayameva pīyate pānīya’’nti ettha hi pānīyaṃ manussā pivanti, na pānīyaṃ pānīyaṃ pivati. Manusseheva taṃ pīyate, na sayaṃ. Evaṃ parassa pānakriyaṃ paṭicca kammabhūtampi taṃ sukarapānakriyāvasena sukarattā attanāva sijjhantaṃ viya hotīti ‘‘sayameva pīyate pānīya’’nti rūḷhiyā payogo kato.

‘‘Sayameva kaṭo kariyate’’ti etthāpi kaṭaṃ manussā karonti, na kaṭaṃ kaṭo karoti. Manusseheva kaṭo kariyate, na sayaṃ. Evaṃ parassa karaṇakriyaṃ paṭicca kammabhūtopi so sukaraṇa kriyāvasena sukarattā attanāva sijjhanto viya hotīti ‘‘sayameva kaṭo kariyate’’ti rūḷhiyā payogo kato.

Ettha yathā sayaṃsaddo pānīyaṃ pānīyeneva pīyate, na amhehi. Kaṭo kaṭeneva kariyate, na amhehīti sakammakavisayattā payogānaṃ aññassa kriyāpaṭisedhanasaṅkhātaṃ atthavisesaṃ vadati, na tathā ‘‘devadatto niraye paccati, kammaṃ paccatī’’tiādīsu tumhehi ajjhāharito sayaṃsaddo atthavisesaṃ vadati akammakavisayattā etesaṃ payogānaṃ. Evaṃ ‘‘devadatto’’tiādikassa paccattavacanassa akammakakattuvācakattā kammarahitasuddhakattuvācakattā ca ‘‘paccatī’’ti idaṃ divādigaṇikarūpanti daṭṭhabbaṃ. Pacadhātu saddasatthe divādigaṇa vutto natthīti ce? Natthi vā atthi vā, kimettha saddasatthaṃ karissati, pāḷi eva pamāṇaṃ, tasmā mayaṃ lokavohārakusalassa bhagavato pāḷinayaññeva gahetvā imaṃ pacadhātuṃ divādigaṇepi pakkhipissāma. Tathā hi dhammapālācariya anuruddhācariyādīhi abhisaṅkhatā divādigaṇikappayogā dissanti –-

Ñāṇayuttavaraṃ tattha, datvā sandhiṃ tihetukaṃ;

Pacchā paccati pākānaṃ, pavatte aṭṭhake duve.

Asaṅkhāraṃ sasaṅkhāra-vipākāni ca paccati

Iccevamādayo. Ettha pana tesaṃ idameva pāḷiyā na sameti. Ye curādigaṇamhi sakammakabhāvena bhūvādigaṇe ca akammakabhāvena pavattassa bhūdhātusseva bhūvādigaṇe pavattassa sakamakassapi sato divādigaṇaṃ patvā akammakabhūtassa pacadhātussa sakammakattamicchanti. Etañhi sāṭṭhakathe tepiṭake buddhavacane kuto labbhā, tasmā bhagavato pāvacane sotūnaṃ saṃsayasamugghāṭatthaṃ ettha imaṃ nītiṃ paṭṭhapema –

Vināpi upasaggena, gaṇanānattayogato;

Sakammākammakā honti, dhātū pacabhidādayo.

Puriso odanaṃ pacati. Sa bhūtapacaniṃ paci. Odano paccati. Kammaṃ paccati. Vīhisīsaṃ paccati. Rukkhaphalāni paccanti. Nāgo pākāraṃ bhindati. Taḷākapāḷi bhijjati. Bhijjanadhammaṃ bhijjati. Ettha ca sayaṃsaddaṃ ajjhāharitvā ‘‘sayameva odano paccatī’’tiādinā vuttepi ‘‘puriso sayameva pāṇaṃ hanati. Bhagavā sayameva ñeyyadhammaṃ abujjhī’’ti payogesu parassa āṇattisambhūtahananakriyāpaṭisedhamiva paropadesasambhūtabujjhanakriyāpaṭisedhanamiva ca aññassa kriyāpaṭisedhanavasena vuttattā yo sayaṃsaddavasena kammakattubhāvaparikappo, taṃ na pamāṇaṃ. Sayaṃsaddo hi suddhakattuatthepi dissati, na kevalaṃ ‘‘sayameva pīyate pānīya’’ntiādīsu kammattheyeva, tasmā sāsanānurūpena attho gahetabbo nayaññūhi.

Vināpi upasaggena, vināpi ca gaṇantaraṃ;

Sakammākammakā honti, atthato divuādayo.

Kāmaguṇehi dibbati. Paccāmitte dibbati. Aññānipi yojetabbāni.

Gaṇantarañcopasaggaṃ, vināpi atthanānataṃ;

Payogato sakammā ca, akammā ca gamādayo.

Puriso maggaṃ gacchati. Gambhīresupi atthesu ñāṇaṃ gacchati. Dhammaṃ carati. Tattha tattha carati.

Gaṇantarañcopasaggaṃ, payogañcatthanānataṃ;

Vināpi tividhā honti, disādī rūpabhedato.

Pāsādaṃ passati, pāsādaṃ dakkhati pāsādo dissati. Aññānipi yojetabbāni.

Sabhāvato sakammā tu, rudadhātādayo matā;

Sabhāvato akammā ca, nandadhātādayo matā.

Mataṃ vā amma rodanti, idha nandati pecca nandati.

Upasaggavaseneke, sakammāpi akammakā;

Sambhavanti tathekacce, akammāpi sakammakā.

Ekacce tupasaggehi, sakammā ca sakammakā;

Akammakā akammā ca, esatthopettha dīpito;

Puriso gāmā niggacchati, dhanaṃ adhigacchati, puriso pāṇaṃ abhibhavati, himavatā pabhavanti mahānadiyo. Aññānipi payogāni yojetabbāni.

Tattha yadi sāsane pacadhātussa kammani rūpaṃ siyā, ‘‘purisena kammaṃ kariyatī’’ti payogo viya ‘‘purisena odano paciyatī’’ti payogo icchitabbo. Ye pana garū ‘‘tayā paccate odano’’tiādīni icchanti, te saddasatthanayaṃ nissāya vadanti maññe. Evaṃ santepi upaparikkhitvā yuttāni ce, gahetabbāni. Kārite ‘‘puriso purisena purisaṃ vā odanaṃ pāceti, pācayati, pācāpeti, pācāpayati. Purisena puriso odanaṃ pāciyati, pācayiyati, pācāpiyati, pācāpayiyatī’’ti rūpāni bhavanti. ‘‘Yathā daṇḍena gopālo, gāvaṃ pāceti gocara’’ntiādīsu aññopi attho daṭṭhabbo.

Pacaṃ, pacanto, pacantī, pacamāno, pacamānā. Pātabbaṃ, pacitaṃ, pacitabbaṃ, pacanīyaṃ, pacituṃ, pacitvā. Ettha ca ‘‘imassa maṃsañca pātabba’’nti payogo udāharaṇaṃ. ‘‘Pacati, pacanti. Pacasī’’tiādi padakkamo subodho.

Sica gharaṇe. Secati, seko, ‘‘ubhatobhāsā’’ti vadanti.

Imāni cakārantadhāturūpāni.

Chakārantadhātu

Parassabhāsādibhāvaṃ, sabbesaṃ dhātunaṃ ito;

Paraṃ na byākarissaṃ so, sāsane īrito na hi.

Chuchedane. Choti. Chotvāna moḷiṃ varagandhavāsitaṃ. Acchocchuṃvata bho rukkhaṃ.

Milecha aviyattāyaṃ vācāyaṃ. Milecchati, milakkhu. Paccantimesu janapadesu paccājāto hoti milakkhūsu aviññātāresu.

Vachi icchāyaṃ. Vañchati. Vañchitaṃ dhanaṃ.

Achi āyāme. Añcati. Dīghaṃ vā añchanto dīghaṃ añchāmīti pajānāti.

Huccha koṭille. Hucchati.

Muccha mohamucchāsu. Mucchati. Mucchito visavegena, visaññī samapajjatha. Mucchā, mucchitvā.

Phucha visaraṇe phochati.

Yucha pamāde. Yucchati.

Uchi uñche. Uñcho pariyesanaṃ. Uñchati. Uñchācariyāya īhatha.

Ucha pipāsāyaṃ. Uchati.

Puccha pañhe pucchati. Pucchitā, pucchako, puṭṭho, pucchito, pucchā. Bhikkhu vinayadharaṃ pañhaṃ pucchati. Pucchi, pucchituṃ. Pucchitvā. Ettha ca pañcavidhā pucchā adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti. Tāsaṃ nānattaṃ aṭṭhasāliniyādito gahetabbaṃ.

Viccha gatiyaṃ. Vicchati. Vicchikā.

Vacchuchedane. Vucchati. Vuttā, vuttavā, vuttasiro. Vakāragatassa akārassa uttaṃ.

Vuttasaddo kesoharaṇepi dissati ‘‘kāpaṭiko māṇavo daharo vuttasiro’’tiādīsu. Ettha ca sirasaddena siroruhā vuttā yathā mañcasaddena mañcaṭṭhā, cakkhusaddena ca cakkhunissitaṃ viññāṇaṃ. Ropitepi ‘‘yathā sāradikaṃ bījaṃ, khette vuttaṃ virūhatī’’tiādīsu. Kathitepi ‘‘vuttamidaṃ bhagavatā, vuttamarahatā’’tiādisu. Atridaṃ vuccati –

Vacchuvapavacavasā, vuttasaddo pavattati;

Kesohāre ropite ca, kathite ca yathākkamanti.

Aparo nayo – vuttasaddo ‘‘no ca kho paṭivutta’’ntiādīsu vāpasamīkaraṇe dissati. ‘‘Pannalomo paradattavutto’’tiādīsu jīvitavuttiyaṃ. ‘‘Paṇḍupalāso bandhanā pavutto’’tiādīsu apagame. ‘‘Gītaṃ pavuttaṃ samīhita’’ntiādīsu pāvacanavasena pavattite. Loke pana ‘‘vutto pārāyano’’tiādīsu ajjhene dissati, atridaṃ vuccati

‘‘Vāpasamīkaraṇe ca, atho jīvitavuttiyaṃ;

Apagame pāvacana-vasena ca pavattite;

Ajjhene cevametesu, vuttasaddo padissatī’’ti.

Aparopi nayo – vuttasaddo saupasaggoca anupasaggo ca vapane vāpasamīkaraṇe kesohāre jīvitavuttiyaṃ pamuttabhāve pāvacanavasena pavattite ajjhene kathaneti evamādīsu dissati. Tathā hesa –

‘‘Gāvo tassa pajāyanti, khette vuttaṃ virūhati;

Vuttānaṃ phalamasnāti, yo mittānaṃ na dubbhatī’’ti

Ādīsu vapane āgato. ‘‘No ca kho paṭivutta’’ntiādīsu aṭṭhadantakādīhi vāpasamīkaraṇe. ‘‘Kāpaṭiko māṇavo daharo vuttasiro’’tiādīsu kesoharaṇe. ‘‘Pannalomo paradattavutto migabhūtena cetasā viharatī’’tiādīsu jīvitavuttiyaṃ. ‘‘Seyyathāpi nāma paṇḍupalāso bandhanā pavutto abhabbo haritatthāyā’’tiādīsu bandhanato pamuttabhāve. ‘‘Yesamidaṃ etarahi porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhita’’ntiādīsu pāvacanabhāvena pavattite. Loke pana ‘‘vutto gaṇo, vutto pārāyano’’tiādīsu ajjhene. ‘‘Vuttaṃ kho panetaṃ bhagavatā, dhammadāyādā me bhikkhave bhavatha, mā āmisadāyādā’’tiādīsu kathane. Atridaṃ vuccati –

Vapa vatu vacchuvaca-dhātūnaṃ vasato mato;

Sopasaggo nopasaggo, vuttasaddo yathārahaṃ.

Vapane ca vāpasamī-karaṇe muṇḍatāya ca;

Jīvavutyaṃ pamuttatthe, vasā pāvacanassa tu;

Pavattite ca ajjhene, kathane cāti lakkhaye;

Taccha tanukaraṇe. Tacchati. Tacchako dāruṃ.

Chakārantadhāturūpāni.

Jakārantadhātu

Jijaye. Jeti. Jayati, parājayati. Dhammaṃ caranto sāmikaṃ parājeti. Dhammaṃ caranto parajjati. Rājānaṃ jayāpesuṃ. Jayāpetvā. Ettha jayāpesunti ‘‘jayatu bhava’’nti āsīsavacanaṃ vadiṃsūti attho. Jayanaṃ, jitaṃ, jayo, vijitaṃ, jino, jetā, jeto, jito māro, māraṃ jito, jitavā, jitāvī, vijitāvī, māraji, lokaji, odhijino, anodhijino, jito. Vijito, jetuṃ, vijetuṃ, jitvā, vijitvā. Imassa pana dhātussa kiyādigaṇaṃ pattassa ‘‘jināti jinitvā’’tyādīni rūpāni bhavanti.

Ji abhibhavane. Jeti. Jino. Pubbe viya rūpāni. Ettha ca ‘‘tumhehi ānanda sappurisehi vijitaṃ, pacchimā janatāsālimaṃsodanaṃ atimaññissatī’’ti pāḷi abhibhavanatthasādhakā. Ettha hi vijitanti adhibhūtanti attho.

Ju gatiyaṃ. Ettha sīghagati adhippetā. Javati. Javanaṃ, javo, javaṃ, javanto, javanacittaṃ, javanapañño, javanahaṃso. Manojavaṃ gacchati yenakāmaṃ.

Jekhaye. Jīyati. Ekārassa īyādeso. Sāsanānurūpena ‘‘kiṃ maṃ dhanena jīyethā’’ti hi pāḷi dissati. Saddasatthavidū pana ‘‘jāyatī’’ti rūpaṃ vadanti.

Sajja gatiyaṃ. Sajjati.

Kuju khuju theyyakaraṇe. Kojati. Khojati.

Vaja gatiyaṃ. Dhaja dhaji ca. Vajati. Abbajati. Manussattañca abbaje. Vajo, vajanaṃ, pavajanaṃ, pabbajjā, pabbajito, pabbājito.

Sakā raṭṭhā pabbājito, aññaṃ janapadaṃ gato;

Mahantaṃ koṭṭhaṃ kayirātha, duruttānaṃ nidhetave.

Dhajati. Dhajo. Dhañjati. Dhañjanaṃ. Ettha dhajoti ketu. Dhañjananti gamanaṃ.

Aja khepane ca. Gatiapekkhakoyeva cakāro. Ajati. Ajo. Ettha ajoti eḷako. Imāni panassa pariyāyavacanāni ‘‘ajo eḷako urabbho avi meṇḍo’’ti. Tattha urabbhoti eḷako, yo ‘‘ajo’’tipi vuccati. Avīti rattalomo eḷako. Meṇḍoti kuṭilasiṅgo eḷako. Tathā hi janakajātake ajarathato meṇḍarathā visuṃ vuttā. Apica ajeḷakanti ajato eḷakassa visuṃ vacanato eḷakasaddena meṇḍopi gahetabbo, mahosadhajātakaṭṭhakathāyañhi meṇḍeḷakānaṃ nibbisesatā vuttāti.

Ajja sajja ajjane. Ajjanaṃ ajjanakriyā. Ajjati. Sajjati.

Kajja byathane. Byathanaṃ hiṃsā. Kajjati.

Khajja majjane ca. Majjanaṃ suddhi. Byathanāpekkho cakāro. Khajjati. Khajjūro.

Khaja manthe. Mantho viloḷanaṃ. Khajati.

Khaji gativekalle. Kissa bhante ayyo khañjatīti. Ubho khañjā. Khañjanaṃ, khañjituṃ, khañjitvā.

Khaja kampane. Khajati. Ejā. Ettha ca ejāti lābhādiṃ paṭicca ejati kampatīti ejā, balavataṇhāyetaṃ nāmaṃ.

Buja vajiranibbese. Vajiranigghoseti keci vidū vadanti. Bojati.

Khijakuji guji abyattasadde. Khijati. Kuñjati. Guñjati.

Laja lāja tajja bhassane. Lajati. Lājati. Tajjati.

Laji dittiyañca. Bhassanāpekkho cakāro. Lañjati. Tatiyo nayalañjako. Lañjeti pakāseti suttatthanti lañjako.

Jaja jaji yuddhe. Yujjhanaṃ yuddhaṃ. Jajati. Jañjati.

Tuja hiṃsāyaṃ. Tojati.

Tuji balane ca. Balanaṃ balanakriyā. Hiṃsāpekkhako cakāro. Tuñjati.

Gaja kuji muji gajja saddatthā. Gajati. Kuñjati. Muñjati. Gajo gajjati, megho gajjati. Yattha dāso āmajāto, ṭhito thullāni gajjati. Maṇi gajjati. Ñāṇagajjanaṃ gajjati. Gajjituṃ samattho. Gajjitā. Gajjitvā. Tattha gajoti hatthī. Hatthissa hi anekāni nāmāni –

Hatthī nāgo gajo dantī, kuñjaro vāraṇo karī;

Mātaṅgo dvirado saṭṭhi-hāyano’nekapo ibho.

Thambho rammo dvipo ceva, hatthinī tu kareṇukā;

Hatthipoto hatthicchāpo, bhiṅko ca kalabho bhave.

Caja cāge. Cajati. Pariccajati. Cāgo. Pariccāgo. Cajanaṃ. Cajaṃ, cajanto. Cajamāno.

Sanja saṅge. Saṅgo laganaṃ. Sañcati. Satto. Sajanaṃ, satti. Āsatti. Sajituṃ. Sajitvā.

Īja gatiyaṃ. Ījati.

Bhaji bhajjane. Bhajjanaṃ tāpakaraṇaṃ. Tilāni bhajjati. Purisena bhajjamānāni tilāni.

Ejabheja bhāja dittiyaṃ. Ditti sobhā. Ejati. Bhejati. Bhājati.

Tija nisāne, khamāyañca. Nisānaṃ tikkhatākaraṇaṃ. Khamā khanti. Tejati. Titikkhati. Tejano. Tejo. Tattha tejanoti kaṇḍo saro usu. Tejoti sūriyo. Atha vā tejoti tejanaṃ usmā uṇhattaṃ tāpo. Tejoti vā ānubhāvo pabhāvo.

Sañja parissagge, āliṅganaṃ parissaggo. Sañjati.

Khaji dāne, gatiyañca. Khañjati. Khañjanaṃ.

Rāja dittiyaṃ bhāja ca. Rājati. Bhājati. Rājā. Rājinī. Vanarāji. Rājitvā. Virājitvā. Atra viññūnamatthavivaraṇe kosallajananatthaṃ silokaṃ racayāma –

Ma’hā’rāja mahārāja, mahārāja mameva’hi;

Ne’tassa iti vatvāna, dve janā kalahaṃ karuṃ.

Ettha ca paṭhamapādassa dutiyapade ‘‘me ahi mahī’’ti chedo ‘‘puttā me atthi puttā matthī’’ti viya. ‘‘Mahi arāja mahārājā’’ti ca chedo ‘‘yopi ayaṃ yopāya’’nti viya. Ettha arājasaddo ‘‘atikaramakarācariyā’’ti ettha akarīti atthavācako akarasaddo viya ākhyātaparokkhāvibhattiko daṭṭhabbo. Arāja virocīti attho. Ayaṃ pana gāthāya piṇḍattho ‘‘mahārāja me ahi arāja, mama eva ahi arāja, na etassa iti vatvā dve ahituṇḍikajanā kalahaṃ kariṃsū’’ti.

Ranja rāge. Bhikkhu cīvaraṃ rajati. Satto rūpādīsu rañjati. Rajanaṃ. Rajako. Rāgo. Virāgo. Haliddirāgo. Rājā. Rājinī. Imassa ca divādigaṇaṃ pattassa ‘‘rajjati virajjatī’’ti rūpāni bhavanti. Tattha rajananti rajanavatthu. Rajakoti rajakāro vatthadhovanako. Rāgoti rajjanti sattā tena, sayaṃ vā rañjati, rañjanamattameva vā etanti rāgo, taṇhā. Imāni pana tadabhidhānāni –

Rāgo lobho tasiṇā ca, taṇhā ejā visattikā;

Satti āsatti mucchā ca, lubbhitattañca lubbhanā.

Kāmo nikāmanā icchā, nikanti ca niyanti ca;

Vanañca vanatho ceva, apekkhā bhavanetti ca.

Anurodho ca sārāgo, saṅgo paṅko ca sibbinī;

Nandīrāgo anunayo, gedho sañjananī tathā;

Janikā paṇidhi ceva, ajjhosānantinekadhā.

Virāgoti maggo nibbānañca. Rājāti pathavissaro. Ettha dhātudvayavasena nibbacanāni niyyante. Nānāsampattīhi rājati dibbati virocatīti rājā. Dānañca piyavacanañca atthacariyā ca samānattatā cāti imehi catūhi saṅgahavatthūhi attani mahājanaṃ rañjetītipi rājā. Rājinīti rājabhariyā. Tesaṃ abhidhānāni vuccante sahābhidhānantarehi –

Rājā bhūpati devo ca, manujindo disampati;

Patthivo jagatipālo, bhūbhujo pathavissaro.

Raṭṭhādhipo bhūmipālo, manussindo janādhipo;

Narindo khattiyo ceva, khettassāmi pabhāvako.

Muddhābhisitto rājāti, kathito itaro pana;

Rājañño khattiyo cāti, vutto khattiyajātiko.

Muddhābhisitto anurājā, uparājāti bhāsito;

Catuddīpī rājarājā, cakkavattīti bhāsito.

Rājinī uparī devī, mahesī bhūbhujaṅganā;

Khattiyā rājapadumī, khattiyānī ca khattiyī;

Itthāgārantu orodho, uparītipi vuccati.

Bhaja sevāyaṃ. Bhajati. Bhajanā. Sambhajanā. Bhatti. Sambhatti. Bhattā.

Yaja devapūjasaṅgatakaraṇadānadhammesu. Devapūjaggahaṇena buddhādipūjā gahitā. Saṅgatakaraṇaṃ samodhānakaraṇaṃ. Tathā hi adhimuttattheravatthumhi ‘‘yadatthi saṅgataṃ kiñci, bhavo vā yattha labbhatī’’ti gāthāyaṃ saṅgatasaddena samodhānaṃ vuttaṃ. Dānaṃ pariccāgo. Dhammo jhānasīlādi. Etesvatthesu yajadhātu vattati. Pupphehi buddhaṃ yajati. Devataṃ yajati. Devamanussehi bhagavā yajiyati. Ijjati. Yiṭṭhaṃ. Yañño. Yāgo. Dhammayāgo. Yajamāno sake pure. Yiṭṭhuṃ, yajituṃ. Puthuyaññaṃ yajitvāna. Soḷasaparikkhāraṃ mahāyaññaṃ kattukāmo.

Majja saṃsuddhiyaṃ. Majjati. Bāhiraṃ parimajjati. Bhūmiṃ sammajjati. Majjanaṃ. Sammajjanī.

Niñji suddhiyaṃ. Niñjati. Paniñjati. Niñjituṃ. Paniñjituṃ. Niñjitvā. Paniñjitvā. Ayaṃ pana pāḷi ‘‘tato tvaṃ moggallāna uṭṭhāyāsanā udakena akkhīni paniñjitvā disā anulokeyyāsī’’ti.

Niji abyattasadde. Niñjati.

Bhaja pāke. Tilāni bhajjati. Bhajjamānā tilāni ca.

Uju ajjave. Ajjavaṃ ujubhāvo. Ojati. Uju.

Sajavissaggaparissajjanabbhukkiraṇesu. Sajati. Lokyaṃ sajantaṃ udakaṃ.

Ruja bhaṅge. Rujati. Rujā. Rogo. Ettha rujāti byādhi rujanaṭṭhena. Rogoti rujati bhañjati aṅgapaccaṅgānīti rogo, byādhiyeva, yo ‘‘ātaṅko’’tipi ‘‘ābādho’’tipi vuccati.

Bhuja koṭille. Āvipubbo aññatthesu ca. Urago bhujati. Ābhujati. Bhikkhu pallaṅkaṃ ābhujati, ūrubaddhāsanaṃ bandhatīti attho. Mahāsamuddo ābhujati, āvaṭṭatīti attho. Keci pana ‘‘osakkatī’’ti atthaṃ vadanti. ‘‘Vaṇṇadāna’’nti ābhujati, manasi karotīti attho. Mūlāni vibhujatīti mūlavibhujo, ratho. Ettha ca vibhujatīti chindati. Bhogo. Bhogī. Ābhogo. Ābhujitvā. Ettha ca bhogoti bhujayati kuṭilaṃ kariyatīti bhogo, ahisarīraṃ. Bhogīti sappo.

Raji vijjhane. Nāgo dantehi bhūmiṃ rañjati. Ārañjati. Ettha ca ‘‘tathāgatarañjitaṃ itipī’’ti nettipāḷi nidassanaṃ. Tassattho ‘‘idaṃ sikkhattayasaṅgahitaṃ sāsanabrahmacariyaṃ tathāgatagandhahatthino mahāvajirañāṇasabbaññutaññāṇadantehi rañjitaṃ ārañjitaṃ, tebhūmakadhammānaṃ ārañjanaṭṭhānantipi vuccatī’’ti. Rañjitanti hi rañjati vijjhati etthāti ruñjitaṃ, rañjanaṭṭhānaṃ. ‘‘Idaṃ nesaṃ padakkanta’’ntiādimhi viya etassa saddassa siddhi veditabbā adhikaraṇatthasambhavato.

Vijī bhayacalanesu. Īkārantoyaṃ dhātu, tenassa saniggahītāgamāni rūpāni na santi. Vejati. Vego. Dhammasaṃvego. Saṃvigo vegena palāyi. Nadīvego. Ūmivego , vātavego. Ettha dhammasaṃvegoti sahottappaṃ ñāṇaṃ. ‘‘Vego, javo, rayo’’ti ime ekatthā. Divādigaṇaṃ pana pattassa ‘‘vijjati saṃvijjati ubbijjatī’’ti rūpāni bhavanti dvigaṇikattā.

Lajja lajjane. Lajjati. Lajjā. Lajjāti hirī. Yā ‘‘viriḷanā’’tipi vuccati.

Vaḷaji paribhoge. Vaḷañjati.

Kujja adhomukhīkaraṇe. Kujjati. Nikujjati. Ukkujjati. Paṭikujjati. Nikujjitaṃ vā ukkujjeyya. Aññissā pātiyā paṭikujjati. Avakujjo nipajjahaṃ. Tattha kujjati nikujjatīti imāni ‘‘carati vicaratī’’ti padāni viya samānatthāni, adhomukhaṃ karotīti hi attho. Ukkujjatīti uparimukhaṃ karoti. Paṭikujjatīti mukhe mukhaṃ ṭhapeti.

Mujja osīdane. Mujjati. Nimujjati. Nimuggo. Ummuggo.

Opuji vilimpane. Gomayena pathaviṃ opuñjati.

Jakārantadhāturūpāni.

Jhakārantadhātu

Jhe cintāyaṃ. Jhāyati, nijjhāyati, upanijjhāyati, ujjhāyati, sajjhāyati. Jhānaṃ, nijjhānaṃ, upanijjhānaṃ, ujjhāyanaṃ, sajjhāyanaṃ. Nijjhatti. Upajjhā, upajjhāyo. Jhāyī, ajjhāyako.

Tattha jhāyananti duvidhaṃ jhāyanaṃ sobhanamasobhanañca. Tesu sobhanaṃ ‘‘jhāyī tapati brāhmaṇo. Jhāyāmi akutobhayo’’tiādīsu daṭṭhabbaṃ. Asobhanaṃ pana ‘‘tattha tattha jhāyanto nisīdi. Adhomukho pajjhāyanto nisīdī’’tiādīsu daṭṭhabbaṃ. Jhāyīti ārammaṇūpanijjhānena vā lakkhaṇūpanijjhānena vā jhāyanasīlo cintanasīlo. Jhāyī jhānavāti attho. Ajjhāyakoti idaṃ ‘‘na dānime jhāyanti, na dānime jhāyantīti kho vāseṭṭha ajjhāyakā ajjhāyakātveva tatiyaṃ akkharaṃ upanibbatta’’nti evaṃ paṭhamakappikakāle jhānavirahitānaṃ brāhmaṇānaṃ garahavacanaṃ uppannaṃ, idāni pana taṃ ajjhāyatīti ajjhāyako, mante parivattetīti iminā atthena pasaṃsāvacanaṃ katvā voharantīti. Ayaṃ panattho ‘‘adhipubbassa i ajjhayane’’ti dhātussa vasena gahetabbo. Evaṃ adhipubbassa idhātussa vasena imassa dhātussa atthaparivattanaṃ bhavati. Yaṃ sandhāya ‘‘ajjhāyako mantadharo’’ti vuttaṃ.

Jhe dittiyaṃ. Dīpo jhāyati, dārūni jhāyanti. Ettha jhāyatīti jalati. Jhāyanajalanasaddā hi ekatthā.

Jajjha paribhāsanatajjanesu. Jajjhati.

Ujjha ussagge. Ussaggo chaḍḍanaṃ. Ujjhati. Ujjhitaṃ.

Jhakārantadhāturūpāni.

Ñakārantadhātu

Ñā avabodhane. ‘‘Ñāti, ñanti, ñāsi. Ñātu, ñantu. Ñeyya, ñeyyu’’ntiādīni yathāpāvacanaṃ gahetabbāni. Ñāti, ñātako, añño, ñattaṃ, ñatti, paññatti, viññatti, saññatti, saññā, saññāṇaṃ, paññā, paññāṇaṃ, ñāṇaṃ, viññāṇaṃ.

Tattha ñātīti jānāti. Puna ñātīti bandhu. So hi ‘‘ayaṃ amhāka’’nti ñātabbaṭṭhena ñātīti. Evaṃ ñātako. Aññoti diṭṭhadhammikādayo atthe na ñāti na jānātīti añño, avidvā bāloti attho. Ñattanti jānanabhāvo. ‘‘Yāvadeva anatthāya, ñattaṃ bālassa jāyatī’’ti pāḷi nidassanaṃ. Saññāṇanti cihanaṃ. Kārite ‘‘ñāpeti saññāpeti viññāpayatī’’tiādīni bhavanti. Yasmā pana ‘‘aññāti paṭivijjhati. Attatthaṃ vā paratthaṃ vā ñassati. Anaññātaññassāmītindriyaṃ. Ekacce nabbhaññaṃsu, ekacce abbhaññaṃsū’’ti pāḷiyo dissanti, tasmā ñātītiādīni ākhyātikapadāni diṭṭhāniyeva honti nayavasena. Tathā hi aññātīti ettha āiti upasaggo, so parassakkharassa saññoguccāraṇicchāya rassaṃ katvā niddiṭṭho. Ñātīti sāsane ākhyātikapadaṃ diṭṭhaṃ, tasmāyeva ‘‘ñāti, ñanti. Ñāsī’’tiādinā padamālākaraṇe nattheva doso.

Ñā māraṇatosananisānesu. Māraṇaṃ jīvitindriyupacchedakaraṇaṃ. Tosanaṃ tuṭṭhi. Nisānaṃ tikkhatā. Ñatti. Manuññaṃ. Paññatti.

Ettha ñattīti māretīti vā tosetīti vā nisetīti vā attho. Ayañca ñattisaddo ‘‘vatti etāyāti vācā’’ti ettha vattisaddo viya ākhyātikapadanti daṭṭhabbo. Tathā ādatteti ettha vibhattibhūtassa tesaddassa viya vibhattibhūtassa tisaddassa saññogabhāvo ca dhātuantassarassa rassattañca. Manuññanti manaṃ ābhuso ñeti tosetīti manuññaṃ. Ayamattho manasaddūpapadassa āpubbassimassa ñādhātussa vasena daṭṭhabbo. Paññattīti nānappakārato pavattinivāraṇena akusalānaṃ dhammānaṃ ñatti māraṇaṃ paññatti. Atha vā dhammaṃ suṇantānaṃ dhammadesanāya citte anekavidhena somanassuppādanaṃ. Atikhiṇabuddhīnaṃ anekavidhena ñāṇatikhiṇakaraṇañca paññatti nāma, tathā sotūnaṃ cittatosanena cittanisānena ca paññāpanaṃ paññattīti daṭṭhabbaṃ.

Iti bhūvādigaṇe cavaggantadhāturūpāni

Samattāni.