Pakārantadhātu

Idāni pavaggantadhāturūpāni vuccante –

Pā pāne. Pānaṃ pivanaṃ. ‘‘Pāti, pānti. Pātu, pāntu’’ iccādi yathārahaṃ yojetabbaṃ.

Khippaṃ gīvaṃ pasārehi, na te dassāmi jīvitaṃ;

Ayañhite mayā rūḷho, saro pāssati lohitanti.

Atra hi pāssatīti pivissati. ‘‘Pāssati, pāssanti. Pāssasi, pāssatha. Pāssāmi, pāssāma’’ iccādinā, ‘‘apassā, apassaṃsu’’ iccādinā ca nayena sesaṃ sabbaṃ yojetabbaṃ nayaññūhi. Ko hi samattho sabbāni buddhavacanasāgare vicitrāni vippakiṇṇarūpantararatanāni uddharitvā dassetuṃ, tasmā sabbāsupi dhātūsu saṅkhepena gahaṇūpāyamattameva dassitaṃ. Pivati, pivanti. Pivaṃ, pivanto, pivamāno, pivaṃ bhāgirasodakaṃ. Kārite kumāraṃ khīraṃ pāyeti. Muhuttaṃ taṇhāsamanaṃ, khīraṃ tvaṃ pāyito mayā. Kamme pīyati, pītaṃ. Tumādīsu ‘‘pātuṃ, pivituṃ, pitvā, pivitvā, pāyetvā’’ iccādīni yojetabbāni. Aññesupi ṭhānesu pāḷinayānurūpena saddarūpāni evameva yojetabbāni.

Pā rakkhaṇe. Pāti. Nipāti. Pitā, gopo.

Pā pūraṇe. Pāti, vippāti. Vippo.

Vippoti brāhmaṇo. So hi vippeti pūreti visiṭṭhena veduccāraṇādinā attano brāhmaṇakammena lokassa ajjhāsayaṃ attano ca hadaye vedānīti vippoti vuccati. ‘‘Jāto vippakule aha’’nti ettha hi brāhmaṇo ‘‘vippo’’ti vuccati. Tassa kulaṃ vippakulanti.

Pū pavane. Pavati. Putto, puññaṃ. Ettha puttoti attano kulaṃ pavati sodhetīti putto. Kiyādigaṇaṃ pana patvā ‘‘punātī’’ti vattabbaṃ.

Putto’trajo suto sūnu,

Tanujo tanayo’raso;

Puttanattādayo cātha,

Apaccanti pavuccare.

Itthiliṅgamhi vattabbe, puttīti atrajāti ca;

Vattabbaṃ sesaṭṭhānesu, yathārahamudīraye;

Pāḷiyañhi atrajāti, itthī puttī kathiyati;

Ettha pana –

‘‘Tato dve sattarattassa, vedehassatrajā piyā;

Rājakaññā rucā nāma, dhātimātaramabravī’’ti

Ayaṃ pāḷi nidassanaṃ. ‘‘Puttī, dhītā, duhitā, attajā’’ti iccete pariyāyā. Evaṃ atrajāti itthivācakassa itthiliṅgassa dassanato sutasaddādīsupi itthiliṅganayo labbhamānālabbhamānavasena upaparikkhitabbo. Tathā hi loke ‘‘vesso, suddo, naro, kiṃpuriso’’ iccādīnaṃ yugaḷabhāvena ‘‘vessī, suddī, nārī, kiṃpurisī’’tiādīni itthivācakāni liṅgāni dissanti. ‘‘Puriso pumā’’ iccādīnaṃ pana yugaḷabhāvena itthivācakāni itthiliṅgāni na dissanti. Puññanti ettha pana attano kārakaṃ pavati sodhetīti puññaṃ. Kiyādigaṇaṃ pana patvā punātīti puññanti vattabbaṃ.

Añño atthopi vattabbo, niruttilakkhaṇassito;

Tasmā nibbacanaṃ ñeyyaṃ, janapūjādito idha.

Paraṃ pujjabhavaṃ janetīti puññaṃ. Sadā pūjitaṃ vā janetīti puññaṃ. Janaṃ attakāraṃ punātīti puññaṃ. Asesaṃ apuññaṃ punātīti puññaṃ.

Kalyāṇaṃ kusalaṃ puññaṃ, subhamicceva niddise;

Kammassa kusalassādhi-vacanaṃ vacane paṭu.

Pe gatiyaṃ. Peti, penti. Pesi, petha. Idha bhikkhave ekacco assakhaḷuṅko pehīti vutto viddho samāno codito sārathinā pacchato paṭisakkati, piṭṭhito rathaṃ paṭivatteti. Ummaggaṃ gaṇhāti, ubbaṭumaṃ rathaṃ karoti.

Pevuddhiyaṃ payati. Pāyo, apāyo. Ettha apāyoti natthi pāyo vuddhi etthāti apāyo. Ayadhātuvasenapi attho netabbo, ayato vuddhito, sukhato vā apetoti apāyo, nirayatiracchānayonipettivisayaasurakāyā.

Pe sosane. Pāyati, payati vā. Nipako. Ettha nipako nipayati visoseti paṭipakkhaṃ, tato vā attānaṃ nipāti rakkhatīti nipako, sampajāno.

Gupa rakkhaṇe. Gopati. Gopako.

Nagaraṃ yathā paccantaṃ, guttaṃ sāntarabāhiraṃ.

Evaṃ gopetha attānaṃ, khaṇo ve mā upaccagā.

Gopethāti gopeyya rakkheyya.

Vapa santāne. Vapati.

Sapa samavāye. Sapati.

Cupa mandagatiyaṃ. Copati.

Tupa hiṃsāyaṃ. Topati. Tuppati.

Gupa gopanajigucchanesu. Gopati, jigucchati. Jigucchaṃ, jigucchamāno. Jegucchī. Jigucchitvā iccādīni.

Kapu hiṃsātakkalagandhesu. Kappati. Kappūro.

Kapu sāmatthiye. Idaṃ amhākaṃ kappati. Netaṃ amhesu kappati.

Kapa karuṇāyaṃ. Kapati. Kapaṇo, kāpaññaṃ. Tattha kapatīti karuṇāyati, kāpaññanti kapaṇabhāvo.

Sapaakkose. Sapati. Sapatho, abhisapatho, abhisapito, sapanako.

Vapa bījanikkhepe. Bījaṃ vapati. Vāpako. Vāpitaṃ dhaññaṃ. Vuttaṃ bījaṃ purisena. Bījaṃ vappati. Vappamaṅgalaṃ.

Supa sayane. Supati. Sukhaṃ supanti munayo, ye itthīsu na bajjhare. Sutto puriso, supanaṃ, suttaṃ.

Khipa peraṇe. Peraṇaṃ cuṇṇikaraṇaṃ pisanaṃ. Khepati. Khepako.

Khipa abyattasadde. Khipati. Khipitasaddo. Yadā ca dhammaṃ desento, khipi lokagganāyako.

Khipa chaḍḍano. Khipati, ukkhipati, vikkhipati, avakhipati, saṃkhipati. Khittaṃ, ukkhittaṃ, pakkhittaṃ, vikkhittaṃ iccādīni.

Opa niṭṭhubhane. Niṭṭhubhanaṃ kheḷapātanaṃ. Opati. Osadhaṃ saṅkharitvā mukhe kheḷaṃ opi.

Lipi upalepe. Lepati. Littaṃ paramena tejasā.

Khipi gatiyaṃ. Khimpati.

Ḍipa khepe. Ḍepati.

Nidapi nidampane. Nidampanaṃ nāma sassarukkhādīsu vīhisīsaṃ vā varakasīsaṃ vā acchinditvā khuddakasākhaṃ vā abhañjitvā yathāṭhitameva hatthena gahetvā ākaḍḍhitvā bījamattasseva vā paṇṇamattasseva vā gahaṇaṃ. Puriso vīhisīsaṃ nidampati, rukkhapattaṃ nidampati. Nidampako, nidampitaṃ, nidampituṃ, nidampitvā.

Tapadittiyaṃ. Ditti virocanaṃ. Divā tapatiādicco.

Tapa ubbege. Ubbego utrāso bhīrutā. Tapati, uttapati. Ottappaṃ, ottappiyaṃ dhanaṃ.

Tapa dhūpa santāpe. Tapati. Tapodhanaṃ, ātāpo. Ātāpī. Ātapaṃ. Dhūpati, sandhūpano, kamme tāpiyati. Dhūpiyati. Bhāve tāpanaṃ, tāpo, paritāpo, santāpo. Dhūpanaṃ.

Pakārantadhāturūpāni.

Phakārantadhātu

Puppha vikasane. Akammako cāyaṃ sakammako ca. Pupphati. Pupphaṃ, pupphanaṃ, pupphito, pupphituṃ, pupphitvā. Pupphanti pupphino dumā. Thalajā dakajā pupphā, sabbe pupphanti tāvade. Mañjūsako nāma rukkho yattakāni udake vā thale vā pupphāni, sabbāni pupphati.

Tupha hiṃsāyaṃ. Tophati.

Dapha daphi vappha gatiyaṃ. Daphati. Damphati. Vapphati.

Dipha kathanayuddhanindāhiṃsādānesu. Dephati. Depho.

Tapha tittiyaṃ. Titti tappanaṃ, taphati.

Dupha upakkilese. Upakkilissanaṃ upakkileso. Dophati.

Gupha ganthe. Gantho ganthikaraṇaṃ. Gophati.

Phakārantadhāturūpāni.

Bakārantadhātu

Bhabbahiṃsāyaṃ. Bhabbati. Bhabbo.

Pabba vabba mabba kabba khabba gabba sabba cabba gatiyaṃ. Pabbati. Vabbati. Mabbati. Kabbati. Khabbati. Gabbati. Sabbati. Cabbati.

Abba sabba hiṃsāyañca. Gatyāpekkhāya cakāro. Abbati. Sabbati.

Kubi acchādane. Kubbati.

Lubi tubi addane. Lumbati. Tumbati. Lumbinīvanaṃ. Udakatumbo. Athopi dve ca tumbāni.

Cubi vadanasaṃyoge. Puttaṃ muddhani cumbati. Mukhe cumbati. Ettha siyā ‘‘yadi vadanasaṃyoge cubidhātu vattati, kathaṃ ambudharabinducumbitakūṭoti ettha avadane aviññāṇake pabbatakūṭe ambudharabindūnaṃ cumbanaṃ vutta’’nti? Saccaṃ, taṃ pana cumbanākārasadisenākārena sambhavaṃ cetasi ṭhapetvā vuttaṃ, yathā adassanasambhavepi dassanasadisenākārena sambhūtattā ‘‘rodante dārake disvā, ubbiddhā vipulā dumā’’ti acakkhukānampi rukkhānaṃ dassanaṃ vuttaṃ, evamidhāpi cumbanākārasadisenākārena sambhūtattā avadanānampi ambudharabindūnaṃ cumbanaṃ vuttaṃ. Sabhāvato pana aviññāṇakānaṃ dassanacumbanādīni ca natthi, saviññāṇakānaṃyeva tāni hontīti. Ayaṃ nayo kamu padavikkhepetiādīsupi netabbo.

Ubbi tubbi thubbi dubbi dhubbi hiṃsatthā. Ubbati. Tubbati. Thubbati. Dubbati. Dubbā. Dhubbati. Ettha dubbāti dabbatiṇaṃ, yaṃ ‘‘tiriyā nāma tiṇajātī’’ti pāḷiyaṃ āgataṃ. Ettha ca dubbāti itthiliṅgaṃ, dabbanti napuṃsakaliṅganti daṭṭhabbaṃ.

Mubbibandhane. Mubbati.

Kubbi uggame. Kubbati.

Pubba pabba sabba pūraṇe. Pubbati. Pabbati. Sabbati. Etta siyā ‘‘nanu bho pubbasabbasaddā sabbanāmāni, kasmā panete dhātucintāyaṃ gahitā’’ti? Vuccate – sabbanāmesu ca tumantādivirahitesu ca nipātesu upasaggesu ca dhātucintā nāma natthi, imāni pana sabbanāmāni na honti. Kevalaṃ sutisāmaññena sabbanāmāni viya upaṭṭhahanti, tena te tabbhāvamuttattā dhātucintāyaṃ pubbācariyehi gahitā ‘‘pubbati sabbatī’’ti payogadassanatoti. Yadi evaṃ kasmā buddhavacane etāni rūpāni na santīti? Anāgamanabhāvena na santi, na avijjamānabhāvena. Kiñcāpi buddhavacanesu etāni rūpāni na santi, tathāpi porāṇehi anumatā purāṇabhāsāti gahetabbāni, yathā ‘‘nāthatīti nātho’’ti ettha ‘‘nāthatī’’ti rūpaṃ buddhavacane avijjamānampi gahetabbaṃ hoti, evaṃ imānipi. Tasmā vohāresu viññūnaṃ kosallatthāya sāsane avijjamānāpi sāsanānurūpā lokikappayogā gahetabbāti ‘‘pubbati sabbatī’’ti rūpāni gahitāni. Esa nayo aññesupi ṭhānesu veditabbo.

Camba adane. Cambati.

Kabba khabba gabba dabbe. Dabbo ahaṅkāro. Kabbati. Khabbati. Gabbati.

Abi dabi sadde. Ambati. Ambā, ambu. Dambati.

Labi avasaṃsane. Avasaṃsanaṃ avalambanaṃ. Lambati, vilambati, byālambati. Nīce co’lambate sūriyo. Ālambati . Ālambanaṃ, tadālambanaṃ, tadālambaṇaṃ, tadālambaṃ vā. Lābu. Alābu vā, akāro hi tabbhāve.

Bakārantadhāturūpāni.

Bhakārantadhātu

Bhā dittiyaṃ. Cando bhāti, pañhā maṃ paṭibhāti. Ratti vibhāti. Bhāṇu, paṭibhānaṃ. Vibhātā ratti.

Bhī bhaye. Bhāyati. Bhayaṃ, bhayānako, bhīmo, bhīmaseno, bhīru, bhīruko, bhīrukajātiko. Kārite ‘‘bhāyeti, bhāyayati, bhāyāpeti, bhāyāpayatī’’ti rūpāni.

Sabhu sambhu hiṃsāyaṃ. Sabhati. Sambhati.

Sumbha bhāsane ca. Cakāro hiṃsāpekkhako. Sumbhati. Sumbho. Kusumbho.

Ettha sumbhoti āvāṭo. ‘‘Sumbhaṃ nikkhanāhī’’ti idamettha nidassanaṃ. Kusumbhoti khuddakaāvāṭo, ‘‘pabbatakandarapadarasākhāparipūrā kusumbhe paripūrentī’’ti idamettha nidassanaṃ.

Abbha vabbha mabbha gatiyaṃ. Abbhati. Abbho. Vabbhati. Mabbhati.

Ettha abbhoti megho. So hi abbhati anekasatapaṭalo hutvā gacchatīti ‘‘abbho’’ti vuccati. ‘‘Vijjumālī satakkakū’’ti vuttaṃ. Satakkakūti ca anekasatapaṭalo. Ettha ca abbhasaddo tiliṅgiko daṭṭhabbo. Tathā hi ayaṃ ‘‘abbhuṭṭhitova sa yāti, sa gacchaṃ na nivattatī’’ti ettha pulliṅgo. ‘‘Abbhā, mahikā, dhūmo, rajo, rāhū’’ti ettha itthiliṅgo. ‘‘Abbhāni candamaṇḍalaṃ chādentī’’ti ettha napuṃsakaliṅgo.

Imāni pana meghassa nāmāni –

Megho valāhako laṅghi, jīmūto ambudo ghano;

Dhārādharo ambudharo, pajjunno himagabbhako.

Yabha methune. Mithunassa janadvayassa idaṃ kammaṃ methūnaṃ, tasmiṃ methune yabhadhātu vattati. Yabhati. Yābhassaṃ.

Ettha ca ‘‘methuna’’nti esā sabbhivācā, lajjāsampannehi puggalehi vattabbabhāsābhāvato. Tathā hi ‘‘methuno dhammo na paṭisevitabbo’’ti ca ‘‘na me rājā sakhā hoti, na rājā hoti methuno’’ti ca sobhane vācāvisaye ayaṃ bhāsā āgatā. ‘‘Yabhatī’’tiādikā pana bhāsā ‘‘sikharaṇī’’tiādikā bhāsā viya asambhivācā. Na hi hirottappasampanno lokiyajanopi īdisiṃ vācaṃ bhāsati. Evaṃ santepi adhimattukkaṃsagatahirottappopi bhagavā mahākaruṇāya sañcoditahadayo lokānukampāya parisamajjhe abhāsi. Aho tathāgatassa mahākaruṇāti.

Imāni pana methunadhammassa nāmāni –

Saṃvesanaṃ niddhuvanaṃ, methunaṃ sūrataṃ rataṃ;

Byathayo gāmadhammo ca, yābhassaṃ mohanaṃ rati.

Asaddhammo ca vasala-dhammo mīḷhasukhampi ca;

Dvayaṃdvayasamāpatti, dvando gammo’dakantiko.

Sibha vibha katthane. Sibhati. Vibhati.

Debhaabhi dabhi sadde. Debhati. Ambhati. Ambho. Dambhati.

Ettha ca ambho vuccati udakaṃ. Tañhi nijjīvampi samānaṃ oghakālādīsu vissandamānaṃ ambhati saddaṃ karotīti ambhoti vuccati.

Imānissa nāmāni –

Pānīyaṃ udakaṃ toyaṃ, jalaṃ pāto ca ambu ca;

Dakaṃ kaṃ salilaṃ vāri, āpo ambho papampi ca.

Nīrañca kepukaṃ pāni, amataṃ elameva ca,

Āponāmāni etāni, āgatāni tato tato.

Ettha ca ‘‘vālaggesu ca kepuke. Pivitañca tesaṃ bhusaṃ hoti pānī’’tiādayo payogā dassetabbā.

Thabhi khabhi paṭibaddhe thambhati, vitthambhati. Khambhati, vikkhambhati. Thambho. Thaddho, upatthambho. Upatthambhinī. Vikkhambho. Vikkhambhitakileso.

Jabha jabhi gattavināme. Jabhati. Jambhati, vijambhati. Vijambhanaṃ, vijambhitā. Vijambhanto, vijambhamāno, vijambhito.

Sabbha kathane. Sabbhati.

Vabbha bhojane. Vabbhati.

Gabbha dhāraṇe. Gabbhati. Gabbho.

Ettha gabbhoti mātukucchipi vuccati kucchigataputtopi. Tathā hi ‘‘yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo’’ti ettha mātukucchi ‘‘gabbho’’ti vuccati. ‘‘Gabbho me deva patiṭṭhito. Gabbho ca patito chamā’’ti ca ettha pana kucchigataputto. Apica gabbhoti āvāsaviseso. ‘‘Gabbhaṃ paviṭṭho’’tiādīsu hi ovarako ‘‘gabbho’’ti vuccati.

Rabha rābhasse. Āpubbo rabha hiṃsākaraṇavāyamanesu. Rābhassaṃ rābhasabhāvo. Taṃsamaṅgino pana pāḷiyaṃ ‘‘caṇḍā ruddhā rabhasā’’ti evaṃ āgatā.

Tattha rabhasāti karaṇuttariyā. Rabhati, ārabhati, samārabhati, ārambhati. Rabhaso. Ārambho. Samārambho, ārabhanto. Samārabhanto. Āraddhaṃ me vīriyaṃ. Sārambhaṃ. Anārambhaṃ. Sārambho te na vijjati. Pakāraṇārambho. Vīriyārambho. Ārabhituṃ. Ārabhitvā. Ārabbha.

Ettha vīriyārambhoti vīriyasaṅkhāto ārambho. Ārambhasaddo kamme āpattiyaṃ kriyāya vīriye hiṃsāya vikopaneti anekesu atthesu āgato.

‘‘Yaṃ kiñci dukkhaṃ sambhobhi, sabbaṃ ārambhapaccayā;

Ārambhānaṃ nirodhena, natthi dukkhassa sambhavo’’ti

Ettha hi kammaṃ ārambhoti āgataṃ. ‘‘Ārambhati ca vippaṭisārī ca hotī’’ti ettha āpatti. ‘‘Mahāyaññā mahārambhā, na te honti mahapphallā’’ti ettha yūpussāpanādikriyā. ‘‘Ārambhatha nikkamatha, yuñjatha buddhasāsane’’ti ettha vīriyaṃ. ‘‘Samaṇaṃ gotamaṃ uddissa pāṇaṃ ārambhantī’’ti ettha hiṃsā. ‘‘Bījagāmabhūtagāmasamārambhā paṭivirato hotī’’ti ettha chedanabhañjanādikaṃ vikopanaṃ. Iccevaṃ –

Kamme āpattiyañceva, vīriye hiṃsākriyāsu ca;

Vikopane ca ārambha-saddo hotīti niddise;

Labha lābhe. Labhati, labbhati. Lābho, laddhaṃ, alattha, alatthuṃ.

Subha dittiyaṃ. Sobhati. Sobhā, sobhanaṃ, sobhito.

Khubha sañcalane. Khobhati, saṅkhobhati. Hatthināge padinnamhi, khubbhittha nagaraṃ tadā. Khobhā, saṅkhobho.

Nabha tubha hiṃsāyaṃ. Nabhati. Tubhati.

Sambha vissāse. Sambhati. Sambhatti, sambhatto.

Lubha vimohane. Lobhati, palobhati. Thullakumārīpalobhanaṃ. Kārite pana ‘‘lobheti, palobheti, palobhetvā’’ti rūpāni bhavanti. Divādigaṇaṃ pana patvā giddhiyatthe ‘‘lubbhatī’’ti rūpaṃ bhavati.

Dabhi ganthane. Dambhati. Dambhanaṃ.

Rubhi nivāraṇe. Rumbhati, sannirumbhati. Sannirumbho, sannirumbhitvā.

Ubha ubbha umbha pūraṇe. Ubhati. Ubbhati. Umbhati. Ubhanā. Ubbhanā. Umbhanā. Obho. Keṭubhaṃ. Ubbhaṃ. Kumbho. Kumbhī. Kārite ‘‘obheti. Ubbheti. Umbhetī’’ti rūpāni bhavanti.

Tattha keṭubhanti kriyākappavikappo kavīnaṃ upakāriyasatthaṃ. Idaṃ panettha nibbacanaṃ kiṭeti gameti kriyādivibhāgaṃ, taṃ vā anavasesapariyādānato keṭento gamento obheti pūretīti keṭutaṃ kiṭaubhadhātuvasena. Ubbhati ubbheti pūretīti ubbhaṃ, pūraṇanti attho. Cariyāpiṭakepi hi īdisī saddagati dissati, taṃ yathā? ‘‘Mahādānaṃ pavattesi, accubbhaṃ sāgarūpama’’nti. Tattha ca accubbhanti ativiya yācakānaṃ ajjhāsayaṃ pūraṇaṃ. Akkhumbhantipi pāṭho. Kumbhoti kaṃ vuccati udakaṃ, tena ubbhetabboti kumbho, so eva itthiliṅgavasena kumbhī. Ettha ca ‘‘kumbhī dhovati onato’’ti payogo.

Kumbhasaddo ghaṭe hatthi-siropiṇḍe dasambaṇe;

Pavattatīti viññeyyo, viññunā nayadassinā.

Bhakārantadhāturūpāni.

Makārantadhātu

Mā māne sadde ca. Māti. Mātā. Ettha mātāti janikā vā cūḷamātā vā mahāmātā vā.

Mū bandhane. Mavati. Kiyādigaṇassa panassa ‘‘munātī’’ti rūpaṃ.

Me paṭidānaādānesu. Meti, mayati. Medhā.

Ettha medhāti paññā. Sā hi sukhumampi atthaṃ dhammañca khippameva meti ca dhāreti cāti medhāti vuccati. Ettha pana metīti gaṇhāti. Tathā hi aṭṭhasāliniyaṃ vuttaṃ ‘‘asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā’’ti. Saṅgamatthavācakassa pana medhadhātussa vasena medhati sīlasamādhiādīhi saddhammehi siriyā ca saṅgacchatīti medhāti attho gahetabbo. Etthetaṃ vuccati –

‘‘Dvidhātuyekadhātuyā , dviratthavatiyāpi ca;

Medhāsaddassa nipphattiṃ, jaññā sugatasāsane’’ti.

Omā sāmatthiye. Sāmatthiyaṃ samatthabhāvo. Aluttantoyaṃ dhātu, omāti, omanti.

Atrāyaṃ pāḷi ‘‘omāti bhante bhagavā iddhiyā manomayena kāyena brahmalokaṃ upasaṅkamitu’’nti. Tattha omātīti pahoti sakkoti.

Timu addabhāve. Addabhāvo tintabhāvo. Temati. Tinto, temiyo. Temitukāmā temiṃsu.

Ettha temiyoti evaṃnāmako kāsirañño putto bodhisatto. So hi rañño ceva mahājanassa ca hadayaṃ temento addabhāvaṃ pāpento sītalabhāvaṃ janento jātoti ‘‘temiyo’’ti vuccati.

Nitami kilamane. Nitammati. Hadayaṃ dayhate nitammāmi.

Camu chamu japu jhamu umu jimu adane. Camati. Camū. Camūti senā. Chamati. Jamati. Jhamati. Umati. Jemati.

Kamu padavikkhepe. Padavikkhepo padasā gamanaṃ. Idaṃ pana vohārasīsamattaṃ vacanaṃ, tasmā ‘‘nāssa kāye aggi vā visaṃ vā satthaṃ vā kamatī’’tiādīsu apadavikkhepatthopi gahetabbo. Kamati. Caṅkamati, atikkamati. Abhikkamati. Paṭikkamati. Pakkamati. Parakkamati. Vikkamati. Nikkamati. Saṅkamati. Saṅkamanaṃ. Saṅkanti. Kamanaṃ. Caṅkamanaṃ. Atikkamo. Abhikkamo. Paṭikkamo. Pakkamo. Vikkamo. Nikkamo. Atikkanto puriso. Abhikkantā ratti. Nikkhamati. Abhinikkhamati. Kārite nikkhāmeti. Aññānipi yojetabbāni. Yasmā panāyaṃ dhātu curādigaṇaṃ patvā icchākanti yatthesu vattati, tasmā tepi atthe upasaggavisesite katvā idha abhikkantasaddassa atthuddhāraṃ vattabbampi avatvā upari curādigaṇeyeva kathessāma.

Yamu uparame. Uparamo viramanaṃ. Yamabhi. Yamo. ‘‘Pare ca na vijānanti, mayamettha yamāmase’’ti idamettha nidassanaṃ. Tattha yamāmaseti uparamāma, nassāma, marāmāti attho.

Nama bahutte sadde. Bahutto saddo nāma uggatasaddo. Namati.

Ama dama hamma mima chama gatimhi. Amati. Damati. Hammati. Mimati. Chamati. Chamā.

Chamāti pathavī. Chamāsaddo itthiliṅgo daṭṭhabbo, ‘‘na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā’’ti ca ‘‘chamāyaṃ parivattāmi vāricarova ghamme’’ti ca payogadassanato. So ca kho sattahi aṭṭhahi vā vibhattīhi dvīsu ca vacanesu yojetabbo. Chamanti gacchanti etthāti chamā.

Dhama saddaggisaṃ yogesu. Dhamadhātu sadde ca mukhavātena saddhiṃ aggisaṃyoge ca vattati. Tattha paṭhamatthe ‘‘saṅkhaṃ dhamati. Saṅkhadhamako. Bheriṃ dhamati. Bheridhamako. Dhame dhame nātidhame’’ti payogo. Dutiyatthe ‘‘aggiṃ dhamati. Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama’’nti payogo.

Bhāma kodhe. Bhāmati.

Namunamane. Namati. Namo. Nataṃ, namanaṃ. Nati. Namaṃ. Namamāno. Namanto. Namito. Nāmaṃ. Nāmitaṃ. Namituṃ. Natvā, natvāna. Namitvā, namitvāna, namituna. Kārite ‘‘nāmeti, nāmayati. Nāmetvā. Nāmayitvā’’ti rūpāni bhavanti. Tatra hi ‘‘namati namitvā’’ti evaṃpakārāni padāni namanatthe vandanāyañca daṭṭhabbāni, ‘‘namo natvā’’ti evaṃpakārāni pana vandanāyameva. Atrāyamupalakkhaṇamattā payogaracanā –

Rukkho phalī phalabhāragarutāya namitvāna bhijjati;

Vuddho jarājajjaratāya namati namitvā gacchati;

Saddho buddhaṃ namati namitvā gacchati;

Namo buddhassa satthāraṃ natvāna agamāsīti;

Ettha namoti padaṃ nipātesupi labbhati. Tena hi paccattopayogavacanāni abhinnarūpāni dissanti ‘‘devarāja namo tyatthu. Namo katvā mahesino’’ti. Upasaggehipi ayaṃ yojetabbā ‘‘paṇamati, paṇāmo, uṇṇamati, uṇṇati’’ iccādinā.

Khamu sahane. Khamati. Khanti. Khamo, khamanaṃ, evaṃ bhāve. Kattari pana ‘‘khantā. Khamitā. Khamo hoti sītassapi uṇhassapī’’ti payogā.

Sama adassane. Samati, vūpasamati aggi.

Yama parivesane. Yamati. Yamo. Yamarājā.

Sama sadde. Samati.

Sama thama velambe. Samati. Thamati.

Vāyama īhāyaṃ. Vāyamati. Vāyāmo.

Gamugatiyaṃ. Gacchati. Gamako. Gato. Gati. Gamanaṃ. Kārite ‘‘gameti, gamayati, gacchāpetī’’tiādīni bhavanti.

Ramu kīḷāyaṃ. Ramati. Viramati. Paṭiviramati. Uparamati. Ārati. Virati. Paṭivirati. Uparati. Veramaṇi. Viramaṇaṃ. Rati. Ramaṇaṃ. Rato. Ārato virato paṭivirato. Uparato, uparamo. Ārāmo.

Vamu uggiraṇe. Vamati. Vamathu. Vammiko.

Dhīratthu taṃ visaṃ vantaṃ, yamahaṃ jīvitakāraṇā;

Vantaṃ paccāvamissāmi, mataṃ me jīvitā varaṃ.

Tattha vammikoti vamatīti, vantakoti, vantussayoti, vantasinehasambandhoti vammiko. So hi ahinakulaundūragharagoḷikādayo nānappakāre pāṇake vamatīti vammiko. Upacikāhi vantakoti vammiko. Upacikāhi vamitvā mukhatuṇḍakena ukkhittapaṃsucuṇṇena kaṭippamāṇenapi porisappamāṇenapi ussitoti vammiko. Upacikāhi vantakheḷasinehena ābaddhatāya sattasattāhaṃ deve vassantepi na vippakirayati, nidāghepi tato paṃsumuṭṭhiṃ gahetvā tasmiṃ muṭṭhinā pīḷiyamāne sinehova nikkhamati, evaṃ vantasinehasambandhoti vammiko.

Ettha pana ‘‘bhagavā, himavā’’tiādīni padāni na kevalaṃ vantupaccayavaseneva nipphādetabbāni, atha kho vamudhātuvasenapi nipphādetabbāni, tenāha visuddhimaggakārako ‘‘yasmā pana tīsu bhavesu taṇhāsaṅkhātaṃ gamanamanena vantaṃ, tasmā ‘‘bhavesu vantagamano’ti vattabbe bhavasaddato bhakāraṃ, gamanasaddato gakāraṃ, vantasaddato vakārañca dīghaṃ katvā ādāya bhagavāti vuccati, yathā loke ‘mehanassa khassa mālā’ti vattabbe mekhalā’’ti vadatā niruttinayena saddasiddhi dassitā.

Ettha, siyā ‘‘visamamidaṃ nidassanaṃ, yena ‘mehanassa khassa mālā’ti ettha mekārakhakārakārānaṃ kamato gahaṇaṃ dissati, ‘‘bhavesu vantagamano’ti ettha pana bhakāravakāragakārānaṃ kamato gahaṇaṃ na dissatī’’ti? Saccaṃ, idha pana ‘‘aggāhito, vijjācaraṇasampanno’’tiādīsu viya guṇasaddassa paranipātavasena ‘‘bhavesu gamanavanto’’ti vattabbepi evamavatvā saddasatthe yebhuyyena guṇasaddānaṃ pubbanipātabhvassa icchitattā saddasatthavidūnaṃ kesañca viññūnaṃ manaṃ tosetuṃ ‘‘bhagavā’’ti pade akkharakkamaṃ anapekkhitvā atthamattanidassanavasena ‘‘āhitaggi, sampannavijjācaraṇo’’tiādīni viya pubbanipātavasena ‘‘bhavesu vantagamano’’ti vuttaṃ. Īdisasmiñhi ṭhāne ‘‘āhitaggī’’ti vā ‘‘aggāhito’’ti vā ‘‘chinnahattho’’ti vā ‘‘hatthacchinno’’ti vā padesu yathā tathā ṭhitesupi atthassa ayutti nāma natthi aññamaññaṃ samānatthattā tesaṃ saddānaṃ.

Vedajātotiādīsu pana ṭhānesu atthevāti daṭṭhabbaṃ. Evaṃ visuddhimagge ‘‘bhagavā’’ti padassa vamudhātuvasenapi nipphatti dassitā, taṭṭīkāyampi ca dassitā ‘‘bhage vamīti bhagavā. Bhāge vamīti bhagavā’’ti. Nibbacanaṃ pana evaṃ veditabbaṃ – bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami uggiri kheḷapiṇḍaṃ viya anapekkho chaḍḍayīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantādibhājanalokā, visesasannissayasobhākappaṭṭhiyabhāvato. Tepi bhagavā vami tannivāsisattāvāsasamatikkamanato tappaṭibaddhachandarāgappahānena pajahīti bhagavā.

Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;

Pahāsi lokacittañca, sugato bhagavā tato.

Tathā khandhāyatanadhātādibhede dhammakoṭṭhāse sabbaṃ papañca sabbaṃ yogaṃ sabbaṃ ganthaṃ sabbaṃ saṃyojanaṃ samucchinditvā amataṃ dhātuṃ samadhigacchanto vami uggiri anapekkho chaḍḍayi na paccāvamīti bhagavā. Atha vā sabbepi kusalākusale sāvajjānavajje hīnappaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri anapekkho pariccaji pajahīti bhagavā.

Khandhāyatanadhātādī, dhammabhedā mahesinā;

Kaṇhasukkā yato vantā, tatopi bagavā mato.

Jātakaṭṭhakathāyaṃ pana himavāti padassa vamudhātuvasenapi nipphatti dassitā. Tathā hi sambhavajātakaṭṭhakathāyaṃ ‘‘himavāti himapātasamaye himayuttoti himavā. Gimhakāle himaṃ vamatīti himavā’’ti vuttaṃ. Evaṃ jātakaṭṭhakathāyaṃ ‘‘himavā’’ti padassa vamudhātuvasenapi nipphatti dassitā, ayaṃ nayo īdisesu ṭhānesupi netabbo. ‘‘Guṇavāgaṇavā’’tiādīsu pana na netabbo. Yadi nayeyya, ‘‘guṇavā gaṇavā’’ti padānaṃ ‘‘nigguṇo parihīnaguṇo’’ti evamādiattho bhaveyya, tasmā ayaṃ nayo sabbatthapi na netabbo. Ettha siyā ‘‘yadi ‘‘bhagavā’tiādipadānaṃ vamudhātuvasena nipphatti hoti, kathaṃ ‘‘bhagavanto, bhagavanta’’ntiādīni sijjhantī’’ti? Yathā ‘‘bhagavā’’ti padaṃ niruttinayena sijjhati, tathā tānipi teneva sijjhanti. Acinteyyo hi niruttinayo kevalaṃ atthayuttipaṭibandhamattova, atthayuttiyaṃ sati nipphādetumasakkuṇeyyānipi rūpāni aneneva sijjhanti. Ettha ca yaṃ niruttilakkhaṇaṃ āharitvā dassetabbaṃ siyā, taṃ upari rūpanipphādanādhikāre udāharaṇehi saddhiṃ pakāsessāma.

Idha sāramate munirājamate,

Paramaṃ paṭutaṃ sujano pihayaṃ;

Vipulatthadharaṃ dhaninītimimaṃ,

Satataṃ bhajataṃ matisuddhakaraṃ.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññunaṃ

Kosallatthāya kate saddanītippakaraṇe

Saravaggapañcakantiko nāma dhātuvibhāgo

Pannarasamo paricchedo.