Gahādigaṇika
Idāni gahādigaṇo vuccate. Ettheke evaṃ maññanti.
Gahādīnaṃ gaṇo nāma, paccekaṃ nupalabbhati;
Athameko gahadhātu, gahādīnaṃ gaṇo siyā.
Yato ppaṇhā parā heyyuṃ, dhātuto jinasāsane;
Tepi aññe na vijjanti, aññatra gahadhātuyā.
Iti cintāya ekacce, gahadhātuṃ kiyādinaṃ;
Pakkhipiṃsu gaṇe evaṃ, na vadiṃsu gahādikaṃ.
Na tesaṃ gahaṇaṃ dhīro, gaṇheyya suvicakkhaṇo;
Yato kaccāyane vutto, gahādīnaṃ gaṇo visuṃ.
‘‘Gahādito ppaṇhā’’ iti, lakkhaṇaṃ vadatā hi so;
Kaccāyanena garunā, dassito nanu sāsane.
Sace visuṃ gahādīnaṃ, gaṇo nāma na labbhati;
Gahādidīpake sutte, hitvāna bāhiraṃ idaṃ.
‘‘Gahato ppaṇhā’’ icceva, vattabbaṃ atha vā pana;
‘‘Kiyādito nāppaṇhā’’ti, kātabbaṃ ekalakkhaṇaṃ.
Yasmā tathā na vuttañca, na katañcekalakkhaṇaṃ;
Tasmā ayaṃ visuṃyeva, gaṇo icceva ñāyati.
‘‘Sarā sare lopa’’miti-ādīni lakkhaṇāniva;
Gambhīraṃ lakkhaṇaṃ etaṃ, dujjānaṃ takkagāhinā.
Usādayopi sandhāya, ādiggaho kato tahiṃ;
Tathā hi ‘‘uṇhāpetī’’ti, ādirūpāni dissare.
Idāni pākaṭaṃ katvā, ādisaddaphalaṃ ahaṃ;
Sappayogaṃ gahādīnaṃ, gaṇaṃ vakkhāmi me suṇa.
Gaha upādāne. Upādānaṃ gahaṇaṃ, na kilesupādānaṃ. Upasaddo hettha na kiñci atthavisesaṃ vadati. Atha vā kāyena cittena vā upagantvā ādānaṃ gahaṇaṃ upādānanti samīpattho upasaddo. Katthaci hi upasaddo ādānasaddasahito daḷhaggahaṇe vattati ‘‘kāmupādāna’’ntiādīsu. Idha pana daḷhaggahaṇaṃ vā hotu sithilaggahaṇaṃ vā, yaṃ kiñci gahaṇaṃ upādānameva, tasmā gahadhātu gahaṇe vattatīti attho gahetabbo. Gheppati, gaṇhāti vā. Pariggaṇhāti, paṭiggaṇhāti, adhigaṇhāti, paggaṇhāti, niggaṇhāti. Padhānagaṇhanako. Gaṇhituṃ, uggaṇhituṃ. Gaṇhitvā, uggaṇhitvā. Aññathāpi rūpāni bhavanti. Ahaṃ jāliṃ gahessāmi. Gahetuṃ. Gahetvā. Uggāhako, saṅgāhako, ajjhogāḷho. Kārite ‘‘gaṇhāpeti, gaṇhāpayati, aññataraṃ satipaṭṭhānaṃ uggaṇhāpenti, saddhiṃ amaccasahassena gaṇhāpetvā. Upajjhaṃ gāhāpetabbo. Upajjhaṃ gāhāpetvā . Gāheti, gāhayati, gāhāpessati. Gāhāpayanti sabbhāvaṃ. Gāhako, gāhetvā’’ iccādīni. Kammani – gayhati, saṅgayhati, gaṇhiyati vā. Tathā hi ‘‘gaṇhiyanti uggaṇhiyantī’’ti niddesapāḷi dissati. ‘‘Gehaṃ, gāho, pariggaho, saṅgāhako, saṅgahetā’’ iccādīni yojetabbāni.
Tatra akārānantaratyantapadānaṃ ‘‘gheppati, gheppanti. Gheppasī’’ti ca ‘‘gaṇhati, gaṇhanti. Gaṇhasī’’ti ca ādinā nayena sabbāsu vibhattīsu sabbathā padamālā yojetabbā. Ākārekārānantaratyantapadānaṃ ‘‘gaṇhāti gaṇhāpetī’’tiādinā yathāsambhavaṃ padamālā yojetabbā vajjetabbaṭṭhānaṃ vajjetvā.
Imāni pana pasiddhāni kānici ajjatanīrūpāni ‘‘aggahī mattikāpattaṃ. Aggahuṃ, aggahiṃsu, aggahesu’’nti. Bhavissantīādīsu gahessati, gahessanti. Sesaṃ paripuṇṇaṃ kātabbaṃ. Aggahissā, aggahissaṃsu. Sesaṃ paripuṇṇaṃ kātabbaṃ.
Usa dāhe. Dāho uṇhaṃ. Usati dahatīti uṇhaṃ. Uṇhasaddo ‘‘uṇhaṃ bhattaṃ bhuñjatī’’tiādīsu dabbamapekkhati, ‘‘sītaṃ uṇhaṃ paṭihanatī’’tiādīsu pana guṇaṃ uṇhabhāvassa icchitattā. Uṇhabhāvo hi sītabhāvo ca guṇo.
Tasa vipāsāyaṃ. Taṇhā. Kenaṭṭhena taṇhā? Tassati paritassatīti atthena.
Jusi pītisevanesu. Juṇho samayo. Kāḷe vā yadi vā juṇhe, yadā vāyati māluto.
Tattha juṇhoti joseti lokassa pītiṃsomanassañca uppādetīti juṇho.
Jutadittiyaṃ. Juṇhā ratti. Jotati sayaṃ nippabhāpi samānā candatārakappabhāsenapi dibbati virocati sappabhā hotīti juṇhā.
Sā tanukaraṇe. Saṇhavācā. Siyati tanukariyati, na pharusabhāvena kakkasā kariyatīti saṇhā.
So antakammani. Saṇhaṃ, ñāṇaṃ. Siyati sayaṃ sukhumabhāvena atisukhumampi atthaṃ antaṃ karoti nipphattiṃ pāpetīti saṇhaṃ.
Tija nisāne. Nisānaṃ tikkhatā. Tiṇho parasu. Titikkhatīti tiṇho.
Si sevāyaṃ. Attano hitamāsīsantehi seviyateti sippaṃ, yaṃ kiñci jīvitahetu sikkhitabbaṃ sippāyatanaṃ. Apica sippanti aṭṭhārasa mahāsippāni – suti sūramati byākaraṇaṃ chandoviciti nirutti jotisatthaṃ sikkhā mokkhañāṇaṃ kriyāvidhi dhanubbedo hatthisikkhā kāmatantaṃ assalakkhaṇaṃ purāṇaṃ itihāso nīti takko vejjakañcāti.
Ku kucchāyaṃ. Kucchā garahā. Kaṇhā dhammā. Kaṇho puriso.
Tattha kaṇhāti apabhassarabhāvakaraṇattā paṇḍitehi kucchitabbā garahitabbāti kaṇhā, akusaladhammā. Kāḷavaṇṇattā suvaṇṇavaṇṇādikaṃ upanidhāya kucchitabbo ninditabboti kaṇho, kāḷavaṇṇo. Vuttampi cetaṃ –
‘‘Kaṇho vatāyaṃ puriso, kaṇhaṃ bhuñjati bhojanaṃ;
Kaṇhe bhūmippadesasmiṃ, na mayhaṃ manaso piyo’’ti ca,
‘‘Na kaṇho tacasā hoti,
Antosāro hi brāhmaṇo;
Yasmiṃ pāpāni kammāni,
Sa ve kaṇho sujampatī’’ti ca.
Iccevaṃ –
Gahādike dhātugaṇe, sandhāya tasiādayo;
Ādiggaho kato ppaṇhā, gahādīsu yathārahaṃ.
Gahato dhātuto hi ppo,ākhyātattevadissati;
Ākhyātatte ca nāmatte, ṇhāsaddo usato tathā.
Usagahehi aññasmā, nāmatteva duve matā;
Evaṃ visesato ñeyyo, gahādigaṇanicchayo.
Ettha pana kiñcāpi sāsane ‘‘taṇhāyatī’’ti kriyāpadampi dissati, tathāpi tassa ‘‘pabbatāyati, mettāyatī’’tiādīni viya nāmasmā vihitassa āyapaccayassa vasena siddhattā kriyāpadattepi ṇhāpaccayo mukhyato labbhatīti na sakkā vattuṃ. ‘‘Taṇhāyatī’’ti hi idaṃ ṇhāpaccayavatā tasadhātuto nipphannataṇhāsaddasmā parassa āyapaccayassa vasena nipphannaṃ. Tathā kiñcāpi rūpiyasaṃvohārasikkhāpadavaṇṇanāyaṃ ‘‘vāsiphalaṃ tāpetvā udakaṃ vā khīraṃ vā uṇhāpetī’’ti imasmiṃ padese ‘‘uṇhāpetī’’ti hetukattuvācakaṃ kriyāpadaṃ dissati, tathāpi tassa ṇhāpaccayavatā usadhātuto nipphannauṇhāsaddato vihitassa kāritasaññassa ṇāpepaccayassa vasena nipphannattā kriyāpadattepi ṇhāpaccayo mukhyato labbhatīti na sakkā vattuṃ. ‘‘Uṇhāpetī’’ti idaṃ vuttappakārauṇhāsaddato ṇāpepaccayavasena nipphannaṃ, etasmiṃ diṭṭhe ‘‘uṇhāpayatī’’ti padampi diṭṭhameva hoti.
Kiñca bhiyyo vinayaṭṭhakathāyaṃ ‘‘uṇhāpetī’’ti kāritapadassa diṭṭhattāyeva ‘‘uṇhatī’’ti kattupadampi nayato diṭṭhameva hoti kattukāritapadānaṃ ekadhātumhi upalabbhamānattā, yathā? Gaṇhati, gaṇhāpeti, gacchati, gacchāpetīti, tasmā ‘‘usa dāhe’’ti dhātussa ‘‘uṇhatī’’ti rūpaṃ upalabbhatīti mantvā ‘‘uṇhatīti uṇha’’nti nibbacanaṃ kātabbaṃ. Iti ppapaccayo gahato ca aññato ca ekadhā labbhati, ṇhāpaccayo pana gahato usato ca dvidhā aññato ekadhā labbhatīti daṭṭhabbaṃ. Kiñcāpettha evaṃ niyamo vutto, tathāpi sāṭṭhakathe tepiṭake buddhavacane aññānipi ekekassa dhātussa nāmikapadāni dve dve kriyāpadāni vicinitabbāni. Yena pana buddhavacanānurūpena nayena gahādigaṇe ādisaddena tasadhātādayo amhehi gahitā, imasmā nayā añño nayo pasatthataro natthi, ayameva pasatthataro, tasmā ayaṃ nīti sāsanaṭṭhitiyā āyasmantehi sādhukaṃ dhāretabbā vācetabbā ca.
Gahādī ettakā diṭṭhā, dhātavo me yathābalaṃ;
Suttesvaññepi pekkhitvā, gaṇhavho atthayuttito.
Gahādigaṇoyaṃ.