7. Kibbidhānakaṇḍa

Tekālika

Kiccappaccayantanaya

Atha dhātūhiyeva bhāvakammakattukaraṇādisādhanasahitaṃ kibbidhānamārabhīyate.

Tattha kiccakitakavasena duvidhā hi paccayā, tesu kiccasaññāya paṭhamaṃ vuttattā, kiccānamappakattā ca kiccappaccayā tāva vuccante.

Bhū sattāyaṃ, ‘‘bhūyate, abhavittha, bhavissate vā devadattenā’’ti viggahe –

‘‘Dhātuyā kammādimhi ṇo’’ti ito ‘‘dhātuyā’’ti sabbattha paccayādividhāne vattate, ‘‘parā, paccayā’’ti ca adhikāro.

545.Bhāvakammesu tabbānīyā.

Bhāvakammaiccetesvatthesu sabbadhātūhi tabba anīyaiccete paccayā parā honti. Yogavibhāgena aññatthāpi.

Tattha –

Akammakehi dhātūhi, bhāve kiccā bhavanti te;

Sakammakehi kammatthe, arahasakkatthadīpakā.

Te ca –

546.Ṇādayotekālikā.

Tikāle niyuttā tekālikā, ye idha tatiye dhātvādhikāre vihitā aniddiṭṭhakālā ṇādayo paccayā, te tekālikā hontīti paribhāsato kālattayepi honti.

Sīhagatiyā ‘‘kvacī’’ti vattate.

547.Yathāgamamikāro.

Yathāgamaṃ yathāpayogaṃ jinavacanānuparodhena dhātūhi paro ikārāgamo hoti kvaci byañjanādikesu kiccakitakappaccayesu, ‘‘aññesu cā’’ti vuddhi, ‘‘o ava sare’’ti avādeso, ‘‘naye paraṃ yutte’’ti paraṃ netabbaṃ.

548. Te kiccā.

Ye idha vuttā tabbānīyaṇya teyya riccappaccayā, te kiccasaññā hontīti veditabbā. Tato ‘‘aññe kiti’’ti vacanato kiccappaccayānamakitakattā nāmabyapadese asampatte ‘‘taddhitasamāsakitakā nāmaṃvātavetunādīsu cā’’ti ettha caggahaṇena nāmabyapadeso, tato syādyuppatti. Bhāve bhāvassekattā ekavacanameva, ‘‘si’’nti amādeso. Bhavitabbaṃ bhavatā paññena, bhavanīyaṃ.

Idha byañjanādittābhāvā anuvattitakvaciggahaṇena ikārāgamābhāvo. Bhāve kiccappaccayantā napuṃsakā. Kamme tiliṅgā.

Kammani abhipubbo, abhibhūyate, abhibhūyittha, abhibhūyissateti abhibhavitabbo kodho paṇḍitena, abhibhavitabbā taṇhā, abhibhavitabbaṃ dukkhaṃ, evaṃ abhibhavanīyo, abhibhavanīyā, abhibhavanīyaṃ, purisa kaññā cittasaddanayena netabbaṃ, evaṃ sabbattha.

Ettha hi –

Tabbādīheva kammassa, vuttattāva punattanā;

Vattabbassa abhāvā na, dutiyā paṭhamā tato.

Āsa upavesane, āsīyittha, āsīyate, āsīyissateti āsitabbaṃ tayā, āsanīyaṃ. Kamme upāsitabbo garu, upāsanīyo.

 saye, asīyittha, sīyate, sīyissateti sayitabbaṃ bhavatā, sayanīyaṃ, ‘‘e ayā’’ti ayādeso, atisayitabbo paro, atisayanīyo.

Pada gatimhi, uppajjittha, uppajjate, uppajjissateti uppajjitabbaṃ tena, uppajjanīyaṃ, ettha ca ‘‘kattarī’’ti adhikāraṃ vinā ‘‘divādito yo’’ti vinādhikārayogavibhāgena yappaccayo, ‘‘tassa cavaggayakāra’’iccādinā cavaggo, ‘‘paradvebhāvo ṭhāne’’ti dvibhāvo, paṭipajjitabbo maggo, paṭipajjanīyo.

Budha avagamane, abujjhittha, bujjhate, bujjhissateti bujjhitabbo dhammo, bujjhanīyo.

Su savaṇe, asūyittha, sūyate, sūyissateti sotabbo dhammo, idha yathāgamaggahaṇena ikārāgamābhāvo, suṇitabbo, ‘‘svādito ṇu ṇā uṇā cā’’ti vinādhikārayogavibhāgena ṇāpaccayo, savaṇīyo.

Kara karaṇe, karīyittha, karīyati, karīyissatīti atthe tabbā’nīyā.

‘‘Antassa, karassa, ca, tatta’’nti ca vattate.

549.Tuṃtu na tabbesu vā.

Karaiccetassa dhātussa antabhūtassa rakārassa takārattaṃ hoti vā tuṃ tu na tabbaiccetesu paccayesu paresu. Kattabbo bhavatā dhammo, kattabbā pūjā, kattabbaṃ kusalaṃ, tattābhāve ‘‘karotissā’’ti vattamāne ‘‘tavetunādīsu kā’’ti ettha ādisaddena tabbepi deso, kātabbaṃ hitaṃ.

550.Rahādito ṇa.

Rakāra hahārādyantehi dhātūhi parassa anānīyādinakārassa ṇakāro hoti. Ādisaddena ramu apañātāditopi.

Rahādito parassettha, nakārassa asambhavā;

Anānīyādinasseva, sāmathyāyaṃ ṇakāratā.

Karaṇīyo dhammo, karaṇārahoti attho, karaṇīyā, karaṇīyaṃ.

Bhara bharaṇe, bharīyatīti bharitabbo, bharaṇīyo.

Gaha upādāne, agayhittha, gayhati, gayhissatīti gahetabbo, ‘‘tesu vuddhī’’tiādinā ikārassekāro, saṅgaṇhitabbo, ‘‘gahādito ppaṇhā’’ti vinādhikārayogavibhāgena ṇhāpaccayo, halopasaralopādi, saṅgaṇhaṇīyo, gahaṇīyo.

Ādiggahaṇena ramu kīḷāyaṃ, ramīyittha, ramīyati, ramīyissatīti ramitabbo, ramaṇīyo vihāro.

Apa pāpuṇane, uṇāpaccayo, pāpīyatīti pāpuṇitabbo, ‘‘gupādīnañcā’’ti dhātvantassa lopo, dvittañca, pattabbo, patteyyo, pāpuṇaṇīyo, pāpaṇīyo.

‘‘Antassa, vā’’ti ca vattate.

551.Gama khana hanādīnaṃ tuṃtabbādīsu na.

Gama khana hanaiccevamādīnaṃ makāra nakārantānaṃ dhātūnamantassa nakāro hoti vā tuṃ tabba tave tuna tvānatvāiccevamādīsu takārādippaccayesu paresu. Agacchīyittha, gacchīyati, gacchīyissatīti gantabbo maggo, gamitabbaṃ, gamanīyaṃ.

Khanu avadāraṇe, akhaññittha, khaññati, khaññissatīti khantabbaṃ āvāṭaṃ, khanitabbaṃ, ‘‘kvaci dhātū’’tiādinā khanantassa ṇattañca, khaṇitabbaṃ, khaṇaṇīyaṃ, khananīyaṃ vā.

Hana hiṃsā gatīsu, ahaññittha, haññate, haññissateti hantabbaṃ, hanitabbaṃ, hananīyaṃ.

Mana ñāṇe, amaññittha, maññate, maññissateti mantabbo, manitabbo, yappaccaye cavaggādi, maññitabbaṃ, maññanīyaṃ.

Pūja pūjāyaṃ, apūjīyittha, pūjīyati, pūjīyissatīti atthe tabbānīyā. ‘‘Curādito ṇe ṇayā’’ti akattaripi ṇeṇayā, ikārāgamānīyesu ‘‘saralopo’’tiādinā kāritasarassa lopo, pūjetabbo, pūjayitabbo, pūjanīyo bhagavā.

‘‘Tabbānīyā’’ti yogavibhāgena kattukaraṇesupi,  pāpuṇane, niyyātīti niyyānīko maggo. Gacchantīti gamanīyā bhogā. Naha soce, nahāyati etenāti nahānīyaṃ cuṇṇaṃ.

‘‘Bhāvakammesū’’ti adhikāro.

552.Ṇyo ca.

Bhāvakammesu sabbadhātūhi ṇyappaccayo hoti, caggahaṇena ‘‘ñāteyya’’ntiādīsu teyyappaccayo ca.

553.Kāritaṃ viya ṇānubandho.

Anubandho appayogī, ṇakārānubandho paccayo kāritaṃ viya daṭṭhabboti kāritabyapadeso, ‘‘kāritānaṃ ṇo lopa’’nti ṇalopo, ‘‘asaṃyogantassa vuddhi kārite’’ti vuddhi, ikārāgamo, kattabbaṃ kāriyaṃ.

Hara haraṇe, aharīyittha, harīyati, harīyissatīti vā haritabbaṃ hāriyaṃ.

Bhara bharaṇe, bharitabbaṃ bhāriyaṃ.

Labha lābhe, labhitabbaṃ labbhaṃ, ‘‘yavataṃ talana’’iccādisutte kāraggahaṇena yavato bhakārassa bhakāro, dvittaṃ.

Sāsa anusiṭṭhimhi, sāsitabbo sisso, ‘‘kvaci dhātū’’tiādinā ākārassikāro.

Vaca viyattiyaṃ vācāyaṃ, ṇyappaccayādimhi kate ‘‘antānaṃ, ṇānubandhe’’ti ca vattate.

554.Kagācajānaṃ.

Cajaiccetesaṃ dhātvantānaṃ kakāra gakārādesā honti ṇakārānubandhe paccaye pareti cassa deso. Vacanīyaṃ vākyaṃ.

Bhaja sevāyaṃ, bhajanīyaṃ bhāgyaṃ, jassa deso.

Ci caye, acīyittha, cīyati, cīyissatīti cetabbaṃ ceyyaṃ, ikārassekāro vuddhi, yakārassa dvittaṃ, vinipubbo ‘‘do dhassa cā’’ti sutte caggahaṇena cakārassa chakāro, viniccheyyaṃ, vinicchitabbaṃ, vinicchanīyaṃ. ‘‘Kiyādito nā’’ti vinādhikārayogavibhāgena tabbānīya tuṃ tunā dīsu ca paccayo, vinicchinitabbaṃ, vinicchinanīyaṃ.

 pāpuṇane, anīyittha, nīyati, nīyissatīti neyyo, neyyā, neyyaṃ. Netabbaṃ.

Ṇyaggahaṇaṃ chaṭṭhīyantavasenānuvattate, maṇḍūkagatiyā antaggahaṇañca tatiyantavasena.

555.Bhūtobba.

Bhū iccetasmā parassa ṇyappaccayassa saha dhātvantena abbādeso hoti. Bhavitabbo bhabbo, bhabbā, bhabbaṃ.

‘‘Ṇyassa, antenā’’ti ca vattate.

556.Vada mada gamu yuja garahākārādīhi jjammaggayheyyāgāro vā.

Vada mada gamu yuja garahaiccevamādīhi dhātūhi, ākārantehi ca parassa ṇyappaccayassa dhātvantena saha yathākkamaṃ jja mma gga yha e yyaiccete ādesā honti vā, garassa ca gārādeso, garahassa garassevāyaṃ gāro. Vavatthitavibhāsatthoyaṃ saddo.

Vada viyattiyaṃ vācāyaṃ, avajjittha, vajjati, vajjissatīti vā vajjaṃ vadanīyaṃ, rassattaṃ. Vajjaṃ doso.

Mada ummāde, amajjittha, majjate, majjissati etenāti majjaṃ madanīyaṃ. Madaggahaṇena karaṇepi ṇyappaccayo. Gamu sappa gatimhi, gantabbaṃ gammaṃ.

Yuja yoge, ayujjittha, yujjate, yujjissatīti yoggaṃ, niyojjo vā.

Garaha nindāyaṃ, agarayhittha, garahīyati, garahīyissatīti atthe ṇyappaccayo, tassiminā dhātvantena saha yhādeso, garassa gārādeso ca, gārayho, gārayhā, gārayhaṃ, garahaṇīyaṃ.

Ādisaddena aññepi damajahantā gayhante. Gada viyattiyaṃ vācāyaṃ, gajjate, gadanīyaṃ vā gajjaṃ. Pada gatimhi, pajjanīyaṃ pajjaṃ gāthā. Khāda bhakkhaṇe, khajjateti khajjaṃ khādanīyaṃ. Damu damane, adammittha, dammate, damīyissatīti dammo damanīyo. Bhuja pālanabyavaharaṇesu, abhujjittha, bhujjati, bhujjissatīti bhoggaṃ, bhojjaṃ vā, kāraggahaṇena yassa jakāro. Gahetabbaṃ gayhamiccādi.

Ākārantato pana dā dāne, adīyittha, dīyati, dīyissatīti atthe ṇyappaccayo, tassiminā dhātvantena ākārena saha eyyādeso, deyyaṃ, dātabbaṃ. Anīye ‘‘saralopo’’tiādinā pubbasarassa lope sampatte tattheva tuggahaṇena nisedhetvā ‘‘sarā sare lopa’’nti ākāre lutte parasarassa dīgho, dānīyaṃ.

 pāne, apīyittha, pīyati, pīyissatīti peyyaṃ, pātabbaṃ, pānīyaṃ.  cāge, ahīyittha, hīyati, hīyissatīti heyyaṃ, hātabbaṃ, hānīyaṃ.  māne, amīyittha, mīyati, mīyissatīti meyyaṃ, mātabbaṃ, minitabbaṃ, metabbaṃ vā. Ñā avabodhane, aññāyittha, ñāyati, ñāyissatīti ñeyyaṃ, ñātabbaṃ, ñāteyyaṃ. ‘‘Ñāssa jā jaṃ nā’’ti dese ‘‘kiyādito nā’’ti vinādhikārayogavibhāgena paccayo, ikārāgamo ca, jānitabbaṃ, vijānanīyaṃ. Khyāpakathane, saṅkhyātabbaṃ, saṅkhyeyyaṃ iccādi.

557.Karamhā ricca.

Karadhātuto riccappaccayo hoti bhāvakammesu.

558.Ramhi ranto rādi no.

Rakārānubandhe paccaye pare sabbo dhātvanto rādi paccayarakāramariyādo no hoti, lopamāpajjateti attho. Rantoti ettha rakāro sandhijo, kattabbaṃ kiccaṃ. ‘‘Riccā’’ti yogavibhāgena bharāditopi riccappaccayo, yathā, bharīyatīti bhacco, saralopo. I gatimhi, pati etabbo paṭicco.

559.Pesātisaggapattakālesu kiccā.

Pesa atisagga pattakālaiccetesvatthesu kiccappaccayā honti. Pesanaṃ nāma ‘‘kattabbamidaṃ bhavatā’’ti āṇāpanaṃ, ajjhesanañca. Atisaggonāma ‘‘kimidaṃ mayā kattabba’’nti puṭṭhassa vā ‘‘pāṇo na hantabbo’’tiādinā paṭipattidassanamukhena vā kattabbassa anuññā. Pattakālo nāma sampattasamayo yo attano kiccakaraṇasamayamanupaparikkhitvā na karoti, tassa samayārocanaṃ, na tattha ajjhesanamatthīti. Te ca ‘‘bhāvakammesu kiccattakkhatthā’’ti vuttattā bhāvakammesveva bhavanti.

Pesane tāva – karīyatu bhavatā kammanti atthe iminā tabbānīyā, sesaṃ vuttanayameva, kattabbaṃ kammaṃ bhavatā, karaṇīyaṃ kiccaṃ bhavatā.

Atisagge bhujjatu bhavatāti atthe tabbādi, ‘‘aññesu cā’’ti vuddhi.

‘‘Tassā’’ti vattate.

560.Bhujādīnamanto no dvi ca.

Bhujaiccevamādīnaṃ jakārādiantānaṃ dhātūnamanto no hoti, parassa kiccakitakappaccayatakārassa ca dvebhāvo hoti. Bhottabbaṃ bhojanaṃ bhavatā, bhojanīyaṃ bhojjaṃ bhavatā.

Ikārāgamayuttatakāre pana – ‘‘namakarānamantānaṃ niyuttatamhī’’ti ettha ‘‘antānaṃ niyuttatamhī’’ti yogavibhāgena dhātvantalopādinisedho, ‘‘rudhādito niggahītapubba’’nti vinādhikārayogavibhāgena, ‘‘niggahītañcā’’ti vā niggahītāgamo, bhuñjitabbaṃ tayā, yuñjitabbaṃ.

Samayārocane pana – i ajjhayane adhipubbo, adhīyataṃ bhavatāti atthe tabbānīyādi, ikārāgamavuddhiayādesaajjhādesā ca, ṇyappaccaye tu vuddhi, yakārassa dvittañca, ajjhayitabbaṃ, ajjheyyaṃ bhavatā, ajjhayanīyaṃ bhavatā, avassaṃ kattabbanti vākye pana ‘‘kiccā’’ti adhikicca ‘‘avassakādhamiṇesu ṇī cā’’ti avassakādhamiṇatthe ca tabbādayo, kattabbaṃ me bhavatā gehaṃ, karaṇīyaṃ, kāriyaṃ. Evaṃ dātabbaṃ me bhavatā sataṃ, dānīyaṃ, deyyaṃ.

Dhara dhāraṇe, curādittā ṇeṇayā, vuddhi, ikārāgamo ca, dhāretabbaṃ, dhārayitabbaṃ iccādi.

‘‘Nudādīhi yuṇvūnamanānanākānanakā sakāritehi cā’’ti sakāritehipi yuṇvūnamādesavidhānatoyeva dhātuppaccayantatopi kiccakitakappaccayā bhavantīti daṭṭhabbo. Tena titikkhāpīyatīti titikkhāpetabbo. Evaṃ tikicchāpetabbo tikicchāpanīyo. Abhāvīyittha, bhāvīyati, bhāvīyissatīti bhāvetabbo maggo. Bhāvayitabbo, bhāvanīyo, bhāvanīyaṃ, bhāvanīyā, akārīyittha, kārīyati, kārīyissatīti kāretabbaṃ, kārayitabbaṃ, kārāpetabbaṃ, kārāpayitabbaṃ, kārāpanīyamiccādi ca siddhaṃ bhavati.

Kattabbaṃ karaṇīyañca, kāriyaṃ kiccamiccapi;

Kāretabbaṃ tathā kārā-petabbaṃ kiccasaṅgaho.

Kiccappaccayantanayo.