Tavetunādippaccayantanaya

‘‘Puññāni kātumicchi, icchati, icchissati vā’’ti viggahe –

636.Icchatthesu samāna kattu kesu ta ve tuṃ vā.

Icchā attho yesaṃ te icchatthā, tesu icchatthesu dhātūsu samānakattukesu santesu sabbadhātūhi tavetuṃiccete paccayā honti vā, ‘‘tavetuṃ vā’’ti yogavibhāgena tadatthakriyāyañca, te ca kitakattā kattari honti.

‘‘Karotissa, vā’’ti ca vattate.

637.Tavetunādīsu kā.

Tavetunaiccevamādīsu paccayesu paresu karotissa dhātussa deso hoti vā, ādisaddena tuṃtvāna tvā tabbesu ca.

‘‘Taddhitasamāsakitakā nāmaṃvātavetunādīsu cā’’ti ettha ‘‘atave tunādīsū’’ti nāmabyapadesassa nisedhanato tadantānaṃ nipātattaṃ siddhaṃ bhavati, tato nipātattā tavetunamantato ‘‘sabbāsamāvuso’’tiādinā vibhattilopo. So puññāni kātave icchati, kātumicchati.

desābhāve ‘‘tuṃtunatabbesu vā’’ti rakārassa tattaṃ. Kattuṃ kāmetīti kattukāmo, abhisaṅkharitumākaṅkhati. Tathā saddhammaṃ sotave, sotuṃ, suṇituṃ vā pattheti. Evaṃ anubhavituṃ, pacituṃ, gantuṃ, gamituṃ, khantuṃ, khanituṃ, hantuṃ, hanituṃ, mantuṃ, manituṃ, harituṃ, anussaritumicchati, ettha ikārayuttatamhi ‘‘namakarāna’’miccādinā paṭisiddhattā na dhātvantalopo.

Tathā tudabyathane, tudituṃ, pavisituṃ, uddisibhuṃ, hotuṃ, sayibhuṃ, netuṃ, juhotuṃ, pajahituṃ, pahātuṃ, dātuṃ. Roddhuṃ, rundhituṃ, tuṃtunādīsupi yogavibhāgena kattari vikaraṇappaccayā, saralopādi ca. Bhottuṃ, bhuñjituṃ, chettuṃ, chindituṃ. Sibbituṃ, boddhuṃ, bujjhituṃ. Jāyituṃ, janituṃ. Pattuṃ, pāpuṇituṃ. Jetuṃ, jinituṃ, ketuṃ, kiṇituṃ, vinicchetuṃ, vinicchinituṃ, ñātuṃ, jānituṃ, gahetuṃ, gaṇhituṃ. Coretuṃ, corayituṃ, pāletuṃ, pālayituṃ.

Kārite bhāvetuṃ, bhāvayituṃ, kāretuṃ, kārayituṃ, kārāpetuṃ, kārāpayitumicchati iccādi.

‘‘Tavetuṃ vā’’ti yogavibhāgena kriyatthakriyāyañca gammamānāyaṃ tuṃpaccayo. Yathā – subuddhuṃ vakkhāmi, bhottuṃ vajati, bhojanāya vajatīti attho. Evaṃ daṭṭhuṃ gacchati, gantumārabhati, gantuṃ payojayati, dassetumāha iccādi.

‘‘Tu’’miti vattate.

638.Arahasakkādīsu ca.

Arahasakkabhabbānucchavikānurūpaiccevamādīsvatthesu payujjamānesu sabbadhātūhi tuṃpaccayo hoti, casaddena kālasamayavelādīsupi. Ninda garahāyaṃ, ko taṃ ninditumarahati , rājā arahasi bhavituṃ, araho bhavaṃ vattuṃ. Sakkā jetuṃ dhanena vā, sakkā laddhuṃ, kātuṃ sakkhissati. Bhabbo niyāmaṃ okkamituṃ, abhabbo kātuṃ. Anucchaviko bhavaṃ dānaṃ paṭiggahetuṃ. Idaṃ kātuṃ anurūpaṃ. Dānaṃ dātuṃ yuttaṃ, dātuṃ vattuñca labhati, evaṃ vaṭṭati bhāsituṃ, chindituṃ na ca kappati iccādi. Tathā kālo bhuñjituṃ, samayo bhuñjituṃ, velā bhuñjituṃ.

‘‘Tu’’miti vattate.

639.Pattavacane alamatthesu ca.

Alamatthesu pattavacane sati sabbadhātūhi tuṃpaccayo hoti, alaṃsaddassa atthā alamatthā bhūsanapariyattinivāraṇā, tesu alamatthesu. Pattassa vacanaṃ pattavacanaṃ, alameva dānāni dātuṃ, alameva puññāni kātuṃ, sampattameva pariyattamevāti attho.

Katvā kammaṃ agacchi, gacchati, gacchissatīti vā atthe –

640.Pubbakālekakattukānaṃ tuna tvāna tvā vā.

Pubbakāloti pubbakriyā, eko kattā yesaṃ te ekakattukā, tesaṃ ekakattukānaṃ samānakattukānaṃ dhātūnamantare pubbakāle vattamānadhātumhā tuna tvāna tvāiccete paccayā honti vā.

saddassa vavatthitavibhāsattā tunappaccayo katthaciyeva bhavati. Te ca kitasaññattā, ‘‘ekakattukāna’’nti vuttattā ca kattariyeva bhavanti. Tune ‘‘tavetunādīsu kā’’ti deso, nipātattā silopo. So kātuna kammaṃ gacchati, akātuna puññaṃ kilamissanti sattā.

Tvānatvāsu ‘‘rakāro cā’’ti dhātvantalopo, kammaṃ katvāna bhadrakaṃ, dānādīni puññāni katvā saggaṃ gacchati, abhisaṅkharitvā, karitvā. Tathā sibbitvā, jāyitvā, janitvā, dhammaṃ sutvā, sutvāna dhammaṃ modati, suṇitvā, patvā, pāpuṇitvā. Kiṇitvā, jetvā, jinitvā, jitvā. Coretvā, corayitvā, pūjetvā, pūjayitvā. Tathā mettaṃ bhāvetvā, bhāvayitvā, vihāraṃ kāretvā, kārayitvā, kārāpetvā, kārāpayitvā saggaṃ gamissanti iccādi.

Pubbakāleti kimatthaṃ? Paṭhati, pacati. Ekakattukānanti kiṃ? Bhutte devadatte yaññadatto vajati.

‘‘Apatvāna nadiṃ pabbato, atikkamma pabbataṃ nadī’’tiādīsu pana sabbattha ‘‘bhavatī’’ti sambandhato ekakattukatā, pubbakālatā ca gamyate.

‘‘Vā’’ti vattate.

641.Sabbehi tunādīnaṃ yo.

Sabbehi sopasaggānupasaggehi dhātūhi paresaṃ tunādīnaṃ paccayānaṃ yasaddādeso hoti vā. Vanda abhivandane abhipubbo, tvāpaccayassa yo, ikārāgamo ca, abhivandiya bhāsissaṃ, abhivanditvā, vandiya, vanditvā. Tathā abhibhuyya, dvittarassattāni, abhibhavitvā, abhibhotvā.

Si sevāyaṃ, ‘‘kvaci dhātū’’tiādinā ikārassa āttaṃ, nissāya, nissitvā.

Bhaja sevāyaṃ, ‘‘tathā kattari cā’’ti pubbarūpattaṃ, vibhajja, vibhajiya, vibhajitvā.

Disa atisajjane, uddissa, uddisiya, uddisitvā. Pavissa, pavisiya, pavisitvā.

 pāpuṇane, upanīya, upanetvā. Atiseyya, atisayitvā. Ohāya, ohitvā, jahitvā, hitvā. Ādāya, ādiyitvā, ‘‘divādito yo’’ti yappaccayo, ‘‘kvaci dhātū’’tiādinā dhātvantassikāro ca, datvā, datvāna. Pidhāya, pidahitvā. Bhuñjiya, bhuñjitvā, bhotvā. Viceyya, vicinitvā. Viññāya, vijānitvā, ñatvā.

‘‘Yathāgamaṃ, tunādīsū’’ti ca vattate.

642.Dadhantato yo kvaci.

Dakāradhakārantehi dhātūhi yathāgamaṃ yakārāgamo hoti kvaci tunādīsu paccayesu. Yavato dakārassa jakāro, samāpajjitvā, uppajjitvā, bhijjitvā, chijjitvā gato. Budha avagamane, ‘‘tathā kattari cā’’ti sakhātvantassa yakārassa cavaggo, bujjhiya, bujjhitvā. Virajjhiya, virajjhitvā. Rundhiya, rundhitvā.

‘‘Tunādīna’’nti adhikāro, ‘‘vā’’ti ca.

643.Canantehi raccaṃ.

Cakāranakārantehi dhātūhi paresaṃ tunādīnaṃ paccayānaṃ raccādeso hoti vā, ‘‘racca’’nti yogavibhāgena aññasmāpi, vavatthitavibhāsatthoyaṃ saddo, dilopo. Vica vivecane vipubbo, vivicca, viviccitvā, ‘‘yo kvacī’’ti yogavibhāgena yakārāgamo.

Pava pāke, pacca, pacciya, paccitvā. Vimucca, vimuccitvā.

Hana hiṃsāgatīsu, āhacca, upahacca, āhantvā, upahantvā.

ti kiṃ? Avamañña, avamaññitvā, mantvā, nyassañakāro.

I gatimhi, yogavibhāgena raccādeso, paṭicca, avecca, upecca upetvā. Kara karaṇe, sakkacca, adhikicca, ikārāgamo, kariya.

Disa pekkhaṇe –

644.Disā svānasvāntalopo ca.

Disaiccetāya dhātuyā paresaṃ tunādīnaṃ paccayānaṃ svāna svāiccādesā honti vā, dhātvantassa lopo ca. Disvānassa etadahosi, cakkhunā rūpaṃ disvā.

ti kiṃ? Nekkhammaṃ daṭṭhuṃ, daṭṭhā. Passiya, passituna, passitvā.

Antaggahaṇaṃ antalopaggahaṇañcānuvattate.

645.Ma ha da bhehi mma yha jja bbha ddhā ca.

Ma ha da bhaiccevamantehi dhātūhi paresaṃ tunādīnaṃ paccayānaṃ yathākkamaṃ mma yha jja bbha ddhāiccete ādesā honti vā, dhātvantalopo ca. Makārantehi tāva āgamma, āgantvā. Kamu padavikkhepe, okkamma, okkamitvā, nikkhamma, nikkhamitvā, abhiramma, abhiramitvā.

Hakārantehi paggayha, paggaṇhitvā, paggahetvā. Muha vecitte, sammuyha, sammuyhitvā, yakārāgamo, āruyha, āruhitvā, ogayha, ogahetvā.

Dakārantehi uppajja, uppajjitvā, pamajja, pamajjitvā, upasampajja, upasampajjitvā. Chidi dvidhākaraṇe, acchijja, chijja, chijjitvā, chindiya, chinditvā, chetvā.

Bhakārantehi rabha rābhasse, ārabbha kathesi, āraddhā, ārabhitvā. Labha lābhe, upalabbha, upaladdhā, saddhaṃ paṭilabhitvā puññāni karonti iccādi.

Tavetunādippaccayantanayo.