Vattamānakālikamānantappaccayantanaya

646.Vattamāne mānantā.

Āraddho aparisamatto attho vattamāno, tasmiṃ vattamāne kāle gammamāne sabbadhātūhi mānaantaiccete paccayā honti. Te ca kitasaññattā ‘‘kattari kita’’ti kattari bhavanti.

Antamānappaccayānañcettha ‘‘parasamaññāpayoge’’ti parasamaññāvasena parassapadattanopadasaññattā tyādīsu viya antamānesu ca vikaraṇappaccayā bhavanti.

Teneva mānappaccayo ‘‘attanopadāni bhāve ca kammanī’’ti bhāvakammesupi hoti, tassa ca ‘‘attanopadāni parassapadatta’’nti kvaci antappaccayādeso ca.

Gamu, sappa gatimhi, gacchatīti atthe antappaccayo, ‘‘bhūvādito a’’iti appaccayo, ‘‘gamissanto ccho vā sabbāsū’’ti dhātvantassa cchādeso, saralopādi, nāmabyapadese syādyuppatti. Gacchanta si itīdha ‘‘vā’’ti vattamāne ‘‘simhi gacchantādīnaṃ ntasaddo aṃ’’ iti ntassa amādeso.

saddassa vavatthibhavibhāsattā erokāraparassa na bhavati, saralopādi, so puriso gacchaṃ, gacchanto gaṇhāti, sesaṃ guṇavantusamaṃ.

Itthiyaṃ ‘‘nadādito vā ī’’ti īpaccayo, ‘‘sesesu ntuvā’’ti ntubyapadese ‘‘vā’’ti adhikicca ‘‘ntussa tamīkāre’’ti takāre saralopasilopā, sā kaññā gacchatī, gacchantī iccādi itthisamaṃ.

Napuṃsake pure viya ntassa amādeso, taṃ cittaṃ gacchaṃ, gacchantaṃ, gacchantāni iccādi pulliṅgasamaṃ.

Tathā gacchatīti atthe mānappaccayo, cchādesādi ca, so gacchamāno gaṇhāti, te gacchamānā iccādi purisasaddasamaṃ. Sā gacchamānā, tā gacchamānāyo iccādi kaññāsaddasamaṃ. Taṃ gacchamānaṃ, tāni gacchamānāni iccādi cittasaddasamaṃ.

Gacchīyatīti atthe ‘‘attanopadāni bhāve ca kammanī’’ti kammani mānappaccayo, ‘‘bhāvakammesu yo’’ti yappaccayo, ‘‘ivaṇṇāgamo vā’’ti ikārāgamo, cchādeso, so tena gacchiyamāno, sā gacchiyamānā, taṃ gacchiyamānaṃ.

Cchādesābhāve ‘‘pubbarūpañcā’’ti yakārassa makāro, dhammo adhigammamāno hitāya bhavati, adhigammamānā, adhigammamānaṃ.

Tathā maha pūjāyaṃ, mahatīti mahaṃ, mahanto, mahatī, mahantī, mahaṃ, mahantaṃ, mahamāno, mahamānā, mahamānaṃ. Kammani ‘‘yamhi dādhāmāṭhāhāpā maha mathādīnamī’’iti dhātvantassa akārassa īkāro, mahīyamāno, mahīyamānā, mahīyamānaṃ.

Evaṃ caratīti caraṃ, caratī, carantī, carantaṃ, caramāno, cariyamāno, pacatīti pacaṃ, pacatī, pacantī, pacantaṃ, pacamāno, paccamāno, ‘‘tassa cavagga’’iccādinā cavaggattaṃ, dvittañca.

Bhū sattāyaṃ, bhavatīti atthe antappaccayo, appaccayavuddhiavādesādi, so bhavaṃ, bhavanto. Itthiyaṃ īpaccayo, ‘‘bhavato bhoto’’ti bhotādeso, bhotī, bhotī, bhotiyo. Napuṃsake bhavaṃ, bhavantaṃ, bhavantāni, abhibhavamāno. Bhāve bhūyamānaṃ. Kammani abhibhūyamāno.

Jara vayohānimhi, ‘‘jara marāna’’ntiādinā jīra jīyyādesā, jīratīti jīraṃ, jīrantī, jīrantaṃ, jīramāno, jīrīyamāno, jīyaṃ, jīyantī, jīyantaṃ, jīyamāno, jīyyamāno.

Mara pāṇacāge, ‘‘kvaci dhātū’’tiādinā ekassa yakārassa lopo, maratīti mīyaṃ, mīyantī, mīyantaṃ, mīyamāno, mīyyamāno, maraṃ, marantī, marantaṃ, maramāno, marīyamāno. Labhaṃ, labhantī, labhantaṃ, labhamāno, labbhamāno. Vahaṃ, vahantī, vahantaṃ, vahamāno, vuyhamāno. ‘‘Isuyamūnamanto ccho vā’’ti cchādeso, icchatīti icchaṃ, icchantī, icchantaṃ, icchamāno, icchīyamāno, issamāno.

‘‘Disassa passadissadakkhā vā’’ti passa dissa dakkhādesā, passatīti passaṃ, passantī, passantaṃ, passamāno, vipassīyamāno, dissamāno, dissanto, mānassa antādeso, dissaṃ, dissantī, dissantaṃ, dakkhaṃ, dakkhantī, dakkhantaṃ, dakkhamāno dakkhiyamāno iccādi.

Tuda byathane, tudatīti tudaṃ, tudantī, tudantaṃ, tudamāno, tujjamāno. Pavisatīti pavisaṃ, pavisantī, pavisantaṃ, pavisamāno, pavisīyamāno iccādi.

Hū,bhū sattāyaṃ, appaccayalopo, pahotīti pahonto, pahontī, pahontaṃ, pahūyamānaṃ tena. Setīti sento, sentī, sentaṃ, semāno, sayaṃ, sayantī, sayantaṃ, sayamāno, sayāno vā, mānassa ānādeso, atisīyamāno.

Asa sabbhāve, ‘‘sabbatthāsassādilopo cā’’ti akārassa lopo, atthīti saṃ, santo, satī, santī, santaṃ, samāno, samānā, samānaṃ.

Ṭhā gatinivattimhi, ‘‘vā’’ti vattamāne ‘‘ṭhā tiṭṭho’’ti tiṭṭhādeso, tiṭṭhaṃ, tiṭṭhantī, tiṭṭhantaṃ, tiṭṭhamāno. Tiṭṭhābhāve ‘‘kvaci dhātū’’tiādinā ṭhāto hakārāgamo, rassattañca, upaṭṭhahaṃ, upaṭṭhahantī, upaṭṭhahantaṃ, upaṭṭhahamāno. Ṭhīyamānaṃ tena, upaṭṭhīyamāno, upaṭṭhahīyamāno.

 pāne, ‘‘pā pibo’’ti pibādeso, pibatīti pibaṃ, pibantī, pibantaṃ, pibamāno, ‘‘kvaci dhātū’’tiādinā bakārassa vattaṃ, pivaṃ, pivantī, pivantaṃ, pivamāno, pīyamāno, pīyamānā, pīyamānaṃ iccādi.

Hu dānādanahabyappadānesu, appaccaye pure viya dvibhāvādi, juhotīti juhaṃ, juhantī, juhantaṃ, juhamāno, hūyamāno. Evaṃ jahaṃ, jahantī, jahantaṃ, jahamāno, jahīyamāno. Dadātīti dadaṃ, dadantī, dadantaṃ, dadamāno, dvittābhāve dānaṃ dento, dentī, dentaṃ, dīyamāno.

Rudhi āvaraṇe, ‘‘rudhādito niggahītapubbañcā’’ti appaccayaniggahītāgamā, rundhatīti rundhaṃ, rundhantī, rundhantaṃ, rundhamāno, rujjhamāno. Bhuñjatīti bhuñjaṃ, bhuñjantī, bhuñjantaṃ, bhuñjamāno, bhujjamāno iccādi.

Divu kīḷāyaṃ, ‘‘divādito yo’’ti yappaccayo, ‘‘tathā kattari cā’’ti pubbarūpattaṃ, battañca, dibbatīti dibbaṃ, dibbantī, dibbantaṃ, dibbamāno. Evaṃ bujjhatīti bujjhaṃ, bujjhanto, bujjhamāno, cavaggādeso. Janī pātubhāve, ‘‘janādīnamā’’ti yogavibhāgena āttaṃ, jāyatīti jāyaṃ, jāyamāno, jaññamāno.

Su savaṇe, ‘‘svādito’’tiādinā ṇu ṇā uṇā ca, suṇātīti suṇaṃ, suṇanto, suṇamāno, sūyamāno, suyyamāno. Pāpuṇātīti pāpuṇaṃ, pāpuṇamāno, pāpīyamāno.

‘‘Kiyādito nā’’ti nā, rassattaṃ, kiṇātīti kiṇaṃ, kīṇamāno, kīyamāno. Vinicchinātīti vinicchinaṃ, vinicchinamāno, vinicchīyamāno, cinaṃ, cīyamāno. Jānātīti jānaṃ, jānamāno, deso, ñāyamāno. Gaṇhātīti gaṇhaṃ, gaṇhamāno, gayhamāno.

Kara karaṇe, karotīti atthe ‘‘vattamāne mānantā’’ti antappaccayo, ‘‘tanādito oyirā’’ti o, ‘‘tassa vā’’ti adhikicca ‘‘uttamokāro’’ti uttaṃ, ‘‘karassākāro cā’’ti akārassukāro. ‘‘Yavakārā cā’’ti sare ukārassa vattaṃ, dvittaṃ, ‘‘bo vassā’’ti bakāradvayañca, ‘‘kvaci dhātū’’tiādinā ralopo, so kubbaṃ, kubbanto, kubbatī, kubbantī, kubbantaṃ. Uttābhāve – kammaṃ karonto, karontī, karontaṃ. Māne – uttadvayaṃ, kurumāno, kurumānā, kurumānaṃ, kubbāno vā. Kammani kayiramāno, karīyamāno vā iccādi.

Cura theyye, ‘‘curādito’’tiādinā ṇe ṇayā, coretīti corento, corentī, corentaṃ, corayaṃ, corayatī, corayantaṃ, corayamāno, corīyamāno. Pāletīti pālento, pālentī, pālentaṃ, pālayaṃ, pālayantī, pālayantaṃ, pālayamāno, pālīyamāno iccādi.

Kārite bhāvetīti bhāvento, bhāventī, bhāventaṃ, bhāvayaṃ, bhāvayantī, bhāvayantaṃ, bhāvayamāno, bhāvīyamāno. Kāretīti kāronto, kārentī, kārentaṃ, kārayaṃ, kārayantī, kārayantaṃ, kārayamāno, kārīyamāno, kārāpento, kārāpentī, kārāpentaṃ, kārāpayaṃ, kārāpayantī, kārāpayantaṃ, kārāpayamāno, kārāpīyamāno iccādi.

Vattamānakālikamānantappaccayantanayo.