Namo tassa bhagavato arahato sammāsambuddhassa

Saddanītippakaraṇaṃ

(Dhātumālā)

15. Saravaggapañcakantika suddhassaradhātu

Ito paraṃ tu sarato, kakārantādibhedato;

Dhātuyo dhātunipphanna-rūpāni vividhāni ca.

Sāṭṭhakathe piṭakamhi, jinapāṭhe yathābalaṃ;

Nayaṃ upaparikkhitvā, samāsena kathessa’haṃ.

I gatiyaṃ. Yesaṃ dhātūnaṃ gatiattho, buddhipi tesaṃ attho. Pavattipāpuṇānipi. Tatra gamanaṃ duvidhaṃ kāyagamanaṃ ñāṇagamanañca. Tesu kāyagamanaṃ nāma iriyāpathagamanaṃ, ñāṇagamanaṃ nāma ñāṇuppatti, tasmā payogānurūpena ‘‘gacchatī’’ti padassa ‘‘jānātī’’tipi attho bhavati, ‘‘pavattatī’’tipi attho bhavati, ‘‘pāpuṇātī’’tipi attho bhavati, iriyāpathagamanena gacchatītipi attho bhavati, ñāṇagamanena gacchatītipi attho bhavati. Tathā hi ‘‘sīghaṃ gacchatī’’tiādīsu iriyāpathagamanaṃ ‘‘gamana’’nti vuccati. Sundaraṃ nibbānaṃ gato. ‘‘Gatimā’’tiādīsu pana ñāṇagamanaṃ. Evaṃ sabbesampi gatyatthānaṃ dhātūnaṃ yathāpayogaṃ attho gahetabbo.

Tassimāni rūpāni bhavanti – iti, eti, udeti. Kārite ‘‘udāyatī’’ti rūpaṃ bhavati. Uṭṭhāpetīti hi attho, dukāro āgamo. Upeti, samupeti, veti, apeti, aveti, anveti, sameti, abhisameti, samayo, abhisamayo, īdi, udi, ekodi, paṇḍito, ito, udito, upeto, samupeto, anvito, apeto, sameto, etabbo, paccetabbo, paṭiyamāno, paṭicco, ento, adhippeto, adhippāyo, paccayo, aññānipi yojetabbāni. ‘‘Itā, ita’’ntiādinā yathārahaṃ itthinapuṃsakavasenapi. Paccetuṃ, upetuṃ, samupetuṃ, anvetuṃ, sametuṃ, abhisametuṃ, icca, paṭicca, samecca, abhisamecca, apecca, upecca, paṭimukhaṃ itvā, itvāna, upetvā, upetvāna, upetuna, aññānipi buddhavacanānurūpato yojetabbāni.

Itiiti kriyāsaddo, suttantesu na dissati;

Idamettha na vattabbaṃ, dassanāyeva me ruto.

‘‘Itāyaṃ kodharūpena’’, iti pāḷi hi dissati;

Aṅguttaranikāyamhi, munināhacca bhāsitā;

Vuttañhetaṃ bhagavatā aṅguttaranikāye kodhaṃ nindantena –

‘‘Itāyaṃ kodharūpena, maccuveso guhāsayo;

Taṃ damena samucchinde, paññāvīriyena diṭṭhiyā’’ti.

Tatra itāyanti iti ayanti chedo. Itiiti ca gacchati pavattatīti attho. Ayaṃ panettha suttapadattho – yo doso loke ‘‘kodho’’ti lokiyamahājanena vuccati, nāyaṃ atthato kodhoti vattabbo. Kinti pana vattabbo, eso hi sarīrasaṅkhātaguhāsayo maccurājā eva kodhavasena pamaddanto sattasantāne gacchatīti vattabbo. Taṃ evarūpaṃ ‘‘maccurājā’’ti vattabbaṃ bahuno janassa anatthakaraṃ kodhaṃ hitakāmo damena paññāya vīriyena diṭṭhiyā ca chindeyyāti.

Etīti imassa pana āgacchatīti attho. ‘‘Etī’’ti ettha hi āupasaggo sandhikiccena paṭicchannattā na pākaṭo valāhakāvattharito puṇṇacando viya. Tathā hi ettha ā iti etīti sandhiviggaho bhavati, ākārassa ca ikārena parena saddhiṃyeva ekārādeso. Tasmā ‘‘ayaṃ so sārathī eti. Etu vessantaro rājā’’tiādīsu ‘‘āgacchati, āgacchatū’’tiādinā attho kathetabbo. Byākaraṇasatthepi hi ā iti etīti sandhiviggaho dissati, tasmā ayampi nīti sādhukaṃ manasi kātabbā. Atha vā itīti rassavasena vuttaṃ padaṃ gamanaṃ bodheti, etīti vuddhivasena vuttaṃ pana yathāpayogaṃ āgamanādīni. Mattāvasenapi hi padāni savisesatthāni bhavanti. Taṃ yathā? Sāsane pabbajito, raṭṭhā pabbājitoti. Saññogāsaññogavasenapi, taṃ yathā? Gāmā niggacchati. Yasaṃ poso nigacchati, tasmā ayampi nīti sādhukaṃ manasi kātabbā. Etthetaṃ vuccati –

I gatiyanti kathitā, dhātu vuddhiṃ gatā yadā;

Tadā āgamanatthassa, vācikā pāyato vasā.

Iriyāpathatthato he-sā niccāgamavācikā;

‘‘Ayaṃ so sārathī eti’’, iccādettha nidassanaṃ.

Aniriyāpathatthena , vattane gamanepi ca;

Āgamane ca hotīti, dhīmā lakkheyya taṃ yathā.

‘‘Paṭicca phalametī’’ti, evamādīsu vattane;

Vuddhippattā ikāravhā, esā dhātu pavattati.

‘‘Atthamentamhi sūriye, vāḷā’’ iccādīsu pana;

Gate, ‘‘etīti itī’’ti-ādisvāgamane siyā.

Tathā hi ītīti anatthāya eti āgacchatīti īti, upaddavo, iti āgamanattho gahetabbo. Āha ca suttanipātaṭṭhakathāyaṃ ‘‘etīti īti, āgantukānaṃ akusalabhāgīnaṃ byasanahetūnaṃ etaṃ adhivacana’’nti.

Idāni yathārahaṃ nipātākhyātanāmikapariyāpannānaṃ itiito saddānamatthuddhāro vuccate – tattha itisaddo hetuparisamāpanādipadattha vipariyāya pakārāvadhāraṇa nidassanādianekatthappabhedo. Tathā hesa ‘‘ruppatīti kho bhikkhave tasmā rūpanti vuccatī’’tiādīsu hetuatthe dissati. ‘‘Tasmātiha me bhikkhave dhammadāyādā bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā, kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’’tiādīsu parisamāpane. ‘‘Iti vā iti evarūpā visūkadassanā paṭivirato’’tiādīsu ādiattho. ‘‘Māgaṇḍiyoti tassa brāhmaṇassa saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanamabhilāpo’’tiādīsu padatthavipariyāye. ‘‘Iti kho bhikkhave sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito. Saupasaggo bālo, anupasaggo paṇḍito’’tiādīsu pakāro. ‘‘Atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā ādanda atthītissa vacanīyaṃ. Kiṃ paccayā jarāmaraṇanti iti ce vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīya’’ntiādīsu avadhāraṇe. ‘‘Atthīti kho kaccāna ayameko anto, natthīti kho kaccāna ayaṃ dutiyo anto’’tiādīsu nidassane. Nipātavaseneva te payogā gahetabbā. ‘‘Itāyaṃ kodharūpenā’’ti ettha pana ākhyātavasena gamane itisaddo dissati. Ayamevattho idhādhippeto, nipātattho pana na icchitabbo, viññūnaṃ atthaggahaṇe kosallupādanatthaṃ kevalaṃ atthuddhāravasena āgatoti daṭṭhabbaṃ. Itaro pana –

Gatyatthe cimasaddatthe, itosaddo pavattati;

Anvito’’ti hi gatyatthe, paccattavacanaṃ bhave.

Imasaddassa atthamhi, nissakkavacanaṃ bhave;

‘‘Ito sā dakkhiṇā disā’’, itiādīsu pāḷisu.

Gatyattho icchito ettha, itarattho na icchito;

Atthuddhāravasā vutto, kosallatthāya viññunaṃ.

Idha pana samayasaddassa atthuddhāraṃ sanibbacanaṃ vattabbampi avatvā upari ayadhātuvisayeyeva vakkhāma i e ayadhātuvasena tidhātumayattā samayasaddassa. Tatra itīti ikārānantaratyantapadassa ca ‘‘eti, udetī’’tiādīnañca ekārānantaratyantapadānaṃ aññesañca evarūpānaṃ padamālā yathārahaṃ yebhuyyena attanopadāni vajjetvā yojetabbā. Īdisesu hi ṭhānesu dukkarā kriyāpadamālā. Yasmā pana imasmiṃ pakaraṇe sukarā ca dukkarā ca tyantapadamālā jānitabbā , tasmā bhūvādigaṇādīsu aṭṭhasu gaṇesu vihitehi channavutiyā vacanehi sabbasādhāraṇaṃ asabbasādhāraṇañca padamālānayaṃ brūma –

Akārānantaratyanta-padānaṃ pantiyo budho;

Bhavati rundhatādīnaṃ, yoje sabbattha sabbathā.

Iti etī’’ti cetesaṃ, padānaṃ pana pantiyo;

Suddhassarapubbakānaṃ, yoje viññū yathārahaṃ.

Ākārānantaratyanta-padānañcāpi pantiyo;

‘‘Yāti suṇāti asnā-ti’’ iccādīnaṃ yathārahaṃ.

Ivaṇṇānantaratyanta-padānamapi pāḷiyo;

Yoje ‘‘rundhiti rundhīti’’-iccādīnaṃ yathārahaṃ.

Ukārānantaratyanta-sutiiti padassa ca;

Peraṇatthe pavattassa, yoje mālaṃ yathārahaṃ.

Ekārānantaratyanta-padānampi yathārahaṃ;

‘‘Jeti rundheti kāreti, kārāpetī’’tiādīnaṃ.

Okārānantaratyanta-padānampi padakkame;

‘‘Karoti bhoti hotī’’ti-ādīnaṃ yuttitovade;

Iccevaṃ sattadhā vutto, padamālānayo mayā;

Ito mutto nayo nāma, natthi koci kriyāpade.

‘‘Ādatte kurute pete’’, iccādi nayadassanā;

Yathārahaṃ yuttitoti, vacanaṃ ettha bhāsitaṃ.

Idāni ikārānantaratyantapadassa kamo vuccate – iti, inti. Isi, itha. Imi, ima. Aparipuṇṇo vattamānānayo. Itu, intu. Ihi, itha. Imi, ima. Aparipuṇṇo pañcamīnayo. Ettha ca imesaṃ dvinnaṃ sāsanānurūpabhāvassa imāni sādhakapadāni ‘‘veti, apeti, anvetī’’ti. Tattha vi iti veti. Vigacchatīti attho, itisaddo hettha gamanaṃ bodheti. Tathā apa iti apeti. Apagacchatīti attho. Anu iti anveti. Anugacchatīti attho. Garū pana anu eti anvetīti vadanti. Taṃ –

‘‘Yathā āraññakaṃ nāgaṃ, dantiṃ anveti hatthinī;

Jessantaṃ giriduggesu, samesu visamesu ca;

Evaṃ taṃ anugacchāmi, putte ādāya pacchato’’ti.

Imāya pāḷiyā na sameti ‘‘jessantaṃ anvetī’’ti vacanato ‘‘anugacchāmī’’ti vacanato ca. Tathā hi etisaddo yattha ce iriyāpathavācako, tattha āgamanaṃyeva joteti, na gamanaṃ, tasmā āgamanatthassa ayuttito gamanatthassa ca yuttito vi itiādinā chedo ñeyyo. Etesañca itisaddavasena katachedānaṃ atthibhāvaṃ yuttibhāvañca ‘‘itāyaṃ kodharūpenā’’ti pāḷiyeva sādheti, tasmāyeva ‘‘anu iti, anu inti, anu isī’’tiādinā ‘‘anvetī’’tiādīnaṃ chede labbhamānanayena vuttappakāro vattamānāpañcamīnayo parassapadavasena dassito. Sattamīrūpādīni sabbathā appasiddhāni.

Imāni pana bhavissantiyā rūpāni, sittā te lahumessati. Issati, issanti. Issasi, issatha. Issāmi, issāma. Issate, issante. Issase, issavhe. Issaṃ, issāmhe. Asabbadhātukattepi suddhassarattā dhātussa ikārāgamo na labbhati. Paripuṇṇo bhavissantīnayo.

Atha kālātipattiyā rūpāni bhavanti, issā, issaṃsu. Isse, issatha. Issaṃ, issamhā. Issatha, issisu. Issase, issavhe. Issaṃ, issāmhase. Kālātipattibhāve ca asabbadhātukatte ca santepi suddhassarattā dhātussa akārikārāgamo na labbhati anekantikattā vā anupapannattā ca akārāgamo na hoti. Dvinnañhettha suddhassarānaṃ anantarikānaṃ ekatosannipāto anupapatti. Paripuṇṇo kālātipattinayo.

Imasmiṃ pana ṭhāne sāṭṭhakathe tepiṭake buddhavacane sotūnaṃ payogatthesu paramakosallajananatthaṃ ‘‘nanu te sutaṃ brāhmaṇa bhaññamāne, devā na issanti purisaparakkamassā’’ti pāḷito nayaṃ gahetvā vuttappakārehi bhavissantiyā rūpehi sabbaso samānāni asamānatthāni vattamānikarūpāni ca īsakaṃ aññamaññaṃ samānāni bhavissantīkālātipattīnaṃ rūpāni ca pakāsayissāma – vattamānāvasena tāva ‘‘issati, issanti. Issasi, issathā’’ti sabbaṃ yojetabbaṃ. Attho pana ‘‘issaṃ karotī’’tiādinā vattabbo. Tasmiṃyeva atthe bhavissantīvasena ‘‘ississati, ississanti. Ississasi, ississathā’’ti paripuṇṇaṃ yojetabbaṃ. Attho pana ‘‘issaṃ karissatī’’tiādinā vattabbo. Kālātipattivasena pana ‘‘ississā, ississaṃsu. Ississe, ississathā’’ti paripuṇṇaṃ yojetabbaṃ, attho pana ‘‘issaṃ akarissā’’tiādinā vattabbo. Dhātvantaravasena saṃsandanānayoyaṃ.

Idāni ekārānantaratyantapadassa kamo vuccate –

Eti, enti. Esi, etha. Emi, ema.

Etu, entu. Ehi, etha. Emi, ema.

Na ca appatvā dukkhantaṃ, vissāsaṃ eyya paṇḍito;

Nivesanāni māpetvā, vedehassa yasassino;

Yadā te pahiṇissāmi, tadā eyyāsi khattiya.

Eyya , eyyuṃ. Eyyāsi, eyyātha. Eyyāmi, eyyāma. Etha, eraṃ. Etho, eyyāvho. Eyyaṃ, eyyāmhe.

So puriso eyya, te eyyuṃ. Tvaṃ eyyāsi, tumhe eyyātha. Ahaṃ eyyāmi, mayaṃ eyyāma. So puriso etha, te eraṃ. Tvaṃ etho, tumhe eyyāvho. Ahaṃ eyyaṃ, mayaṃ eyyāmhe.

Parokkhāhiyyattanajjatanīrūpāni sabbaso appasiddhāni.

Essati, essanti. Essasi, essatha. Essāmi, essāma. Essate, essante. Essase, essavhe. Essaṃ, essāmhe.

Sammodamānā gacchanti, jālamādāya pakkhino;

Yadā te vivadissanti, tadā ehinti me vasaṃ.

‘‘Abhidosagato idāni ehī’’ti vacanadassanato aparānipi bhavissantīrūpāni gahetabbāni.

Ehiti, ehinti. Ehisi, ehitha. Ehimi, ehima. Ehite, ehinte. Ehise, ehivhe. Ehissaṃ, ehissāmhe.

Essā, essaṃsu. Esse, essatha. Essaṃ essāmhā. Essatha, essisu. Essase, essavhe. Essiṃ, essāmhase.

Athāparopi ekārānantaratyantapadakkamo bhavati;

Udeti, udenti; Udesi, udetha; Udemi, udema.

Udetu, udentu. Udehi, udetha. Udemi, udema, udāmase.

Udeyya, udeyyuṃ. Sesaṃ neyyaṃ. Udissati, udissanti. Sesaṃ neyyaṃ. Udissā, udissaṃsu. Sesaṃ neyyaṃ.

Imāni suddhassaradhāturūpāni.