Kakārantadhātu

Kusadde ke ca. Koti, kavati, kāyati, evaṃ kattupadāni bhavanti. Kuyyati, kiyyati, evaṃ kammapadāni. Kānanaṃ, kabbaṃ, jātakaṃ, evaṃ nāmikapadāni. Kutvā, kutvāna, kavitvā, kavitvāna, kāvitvā, kāvitvāna, kāyituṃ, evaṃ abyayapadāni.

Tatra kānananti ṭhitamajjhanhikasamaye kavati saddaṃ karotīti kānanaṃ, vanaṃ. Tathā hi –

‘‘Ṭhite majjhanhike kāle, sannisīvesu pakkhisu;

Saṇateva brahāraññaṃ, sā rati paṭibhāti ma’’nti

Vuttaṃ. Atha vā kokilamayūrādayo kavanti saddāyanti kūjanti etthāti kānanaṃ. Manoharatāya avassaṃ kuyyati paṇḍitehīti kabbaṃ. Kāviyaṃ. Kāveyyaṃ. Aññatra pana kavīnaṃ idanti kabbanti taddhitavasena attho gahetabbo. Keci tu kābyanti saddarūpaṃ icchanti, na taṃ pāvacane pamāṇaṃ sakkaṭabhāsābhāvato. Sakkaṭabhāsātopi hi ācariyā nayaṃ gaṇhanti. Jātaṃ bhūtaṃ atītaṃ bhagavato cariyaṃ, taṃ kīyati kathīyati etenāti jātakaṃ. Jātakapāḷi hi idha ‘‘jātaka’’nti vuttā. Aññatra pana jātaṃ eva jātakanti gahetabbaṃ. Tathā hi jātakasaddo desanāyampi vattati ‘‘itivuttakaṃ jātakaṃ abbhutadhamma’’ntiādīsu. Jātiyampi vattati ‘‘jātakaṃ samodhānesī’’tiādīsu.

Pakka nīcagatiyaṃ. Nīcagamanaṃ nāma hīnagamanaṃ hīnappavatti vā. Nīcasaddo hi hīnavācako ‘‘nīce kule paccājāto’’ti ettha viya. Pakkati kriyāpadamettha dissati, na nāmikapadaṃ. Yattha yattha nāmikapadaṃ na dissati, tattha tattha nāmikapadaṃ upaparikkhitvā gahetabbaṃ. Kriyāpadameva hi duddasaṃ, kriyāpade vijjamāne nāmikapadaṃ natthīti na vattabbaṃ, tasmā antamaso ‘‘pakkanaṃ, takanaṃ’’ iccevamādīni bhāvavācakāni nāmikapadāni sabbāsu dhātūsu yathārahaṃ labbhantīti daṭṭhabbaṃ.

Taka hasane. Hasanaṃ hāso. Takati.

Taki kicchajīvane. Kicchajīvanaṃ kasirajīvanaṃ. Taṅkati. Ātaṅkati. Ātaṅko. Ātaṅkoti kicchajīvitakaro rogo, tathā hi aṭṭhakathācariyā ‘‘appābādhaṃ appātaṅka’’nti imasmiṃ pāḷippadese iti atthaṃ saṃvaṇṇesuṃ ‘‘ābādhoti visabhāgavedanā vuccati, yā ekadese uppajjitvā sakalasarīraṃ ayapaṭṭena bandhitvā viya gaṇhāti. Ātaṅkoti kicchajīvitakaro rogo. Atha vā yāpetabbarogo ātaṅko, itaro ābādho. Khuddako vā rogo ātaṅko, balavā ābādho. Keci pana ‘ajjhattasamuṭṭhāno ābādho, bahiddhāsamuṭṭhāno ātaṅko’ti vadantī’’ti.

Ātaṅko āmayo rogo,

Byādhā’bādho gado rujā;

Akallañceva gelaññaṃ,

Nāmaṃ rogābhidhānakaṃ.

Suka gatiyaṃ. Sokati, suko, sukī. Tatra sukoti suvo. Sokati manāpena gamanena gacchatīti suko. Tassa bhariyā sukī.

Bukka bhassane. Idha bhassanaṃ nāma sunakhabhassanaṃ adhippetaṃ ‘‘sunakho bhassitvā’’ti ettha viya, na ‘‘āvāso gocaraṃ bhassa’’ntiādīsu viya. Vacanasaṅkhātaṃ bhassanaṃ, bukkati sā.

Dhaka paṭighāte gatiyañca. Paṭighāto paṭihananaṃ. Dhakati.

Caka tittipaṭighātesu. Titti tappanaṃ, paṭighātaṃ paṭihananaṃva. Cakati.

Aka kuṭilagatiyaṃ. Akati. Etā kuādikā akapariyantā dhātuyo parassa bhāsāti saddasatthavidū vadanti. Tesaṃ mate etā ‘‘ti anti, tu antu’’ iccādīnaṃyeva visayo. Pāḷiyaṃ pana niyamo natthi, tasmā na taṃ idha pamāṇaṃ.

I ajjhayane. Ajjhayanaṃ uccāraṇaṃ sikkhanaṃ vā, ayati, adhīyati, ajjhayati, adhīte, ajjhenaṃ, ajjhāyako. Dibbaṃ adhīyase māyaṃ. Adhīyanti mahārāja, dibbamāyidha paṇḍitā. Ajjhenamariyā pathaviṃ janindā. Tattha ajjhāyakoti ajjhayatīti ajjhāyako, mante parivattetīti attho.

U sadde. Avati, avanti. Avasi. Ettha ‘‘yo ātumānaṃ sayameva pāvā’’ti pāḷi papubbassa udhātussa payogoti daṭṭhabbo. Papubbassa vadadhātussa dakāralopappayogotipi vattuṃ yujjati.

Vaṅka koṭille. Vaṅkati. Vaṅkaṃ. Vaṅkasaddo hi vakkasaddena samānattho, vakkasaddo ca vaṅkasaddena. Tathā hi –

‘‘Yaṃ nissitā jagatiruhaṃ, svāyaṃ aggiṃ pamuñcati;

Disā bhajatha vakkaṅgā, jātaṃ saraṇato bhaya’’nti.

Pāḷi dissati. Ayaṃ pana vakkasaddo sakkaṭabhāsaṃ patvā kakārarakārasaññogakkhariko bhavati, dhātubhāvo panassa porāṇehi na vutto, tasmā kriyāpadaṃ na diṭṭhaṃ. Imassa pana vaṅkasaddassa ‘‘vaṅka koṭille’’ti dhātubhāvo vutto, ‘‘vaṅkatī’’ti kriyāpadañca, pāḷiyaṃ tu ‘‘vaṅkatī’’ti kriyāpadaṃ na diṭṭhaṃ, tathā bhāvavācako vaṅkasaddopi. Vāccaliṅgo pana anekesu ṭhānesu diṭṭho. Tatta vaṅkatīti kriyāpadaṃ pāḷiyaṃ avijjamānampi gahetabbameva nāthatīti kriyāpadamiva. Bhāvavācakassa pana vaṅkasaddassa atthitā natthitā ca pāḷiādīsu punappunaṃ upaparikkhitabbā. Kecettha vadeyyuṃ ‘‘yadi bhāvavācako vaṅkasaddo natthi, kathaṃ ‘aṭṭhavaṅkaṃ maṇiratanaṃ uḷāra’nti ettha samāso’’ti. Ettha pana aṭṭhasu ṭhānesu vaṅkaṃ aṭṭhavaṅkaṃ, na aṭṭhavaṅkāni yassāti. Dabbavācako hi vaṅkasaddo, na bhāvavācakoti daṭṭhabbaṃ.

Vaṅkaṃ vakkañca kuṭilaṃ, jimhañca rimhamanuju;

Vaṅkasaddādayo ete, vāccaliṅgā tiliṅgikā.

Atha vā vaṅkasaddoyaṃ, ‘‘vaṅkaghastā’’tiādisu;

Baḷise giribhede ca, vattate sa pumā tadā.

Ayañhi ‘‘te’me janā vaṅkaghastā sayanti. Yathāpi maccho baḷisaṃ, vaṅkaṃ maṃsena chāditaṃ. Vaṅkaghastova ambujo’’tiādīsu baḷise vattati.

Ettha siyā ‘‘nanu ca bho ‘yathāpi maccho baḷisaṃ, vaṅkaṃ maṃsena chādita’nti ettha vaṅkasaddo guṇavācako visesanasado, yena baḷiso visesito, tena vaṅkaṃ kuṭilaṃ baḷisanti attho viññāyatī’’ti? Tanna, vaṅkasadde avuttepi baḷisasabhāvassa vaṅkattā kuṭilattho pākaṭoti natthi visesanasaddena payojanaṃ. Idaṃ pana ‘‘baḷisaṃ vaṅka’’nti vacanaṃ ‘‘hatthi nāgo. Saroruhaṃ padumaṃ. Hatthī ca kuñjaro nāgo’’tiādivacanamiva pariyāyavacanaṃ, tasmā ‘‘vaṅka’’nti padassa ‘‘kuṭila’’nti attho na gahetabbo. Atha vā yathā ‘‘yathā āraññakaṃ nāgaṃ, dantiṃ anveti hatthinī’’ti ettha nāgasaddassa dantīsaddassa ca aññamaññapariyā yavacanattepi dantinti manoramadantayuttanti attho saṃvaṇṇito, tathā ‘‘baḷisaṃ vaṅka’’nti imesampi aññamaññaṃ pariyāyavacanattepi vaṅkanti kuṭilanti attho vattabbo. Evañhi sati attho sālarājā viya suphullito hoti, desanā ca vilāsappattā, na pana ‘‘vaṅkaṃ baḷisa’’nti saddānaṃ guṇaguṇīvasena samānādhikaraṇabhāvo icchitabbo ‘‘buddho bhagavā verañjāyaṃ viharatī’’tiādīsu ‘‘buddho bhagavā’’ti imesaṃ viya samānādhikaraṇabhāvassa anicchitabbattā. Na hi īdisesu ṭhānesu samānādhikaraṇabhāvo porāṇehi anumato.

‘‘Yattha etādiso satthā, loke appaṭipuggalo;

Tathāgato balappatto, sambuddho parinibbuto’’ti,

‘‘Buddhaṃ buddhaṃ nikhilavisayaṃ suddhiyā yāva suddhi’’nti ca ādīsu pana anumato. Ettha hi ‘‘etādiso’’ti ca ‘‘appaṭipuggalo’’ti ca ‘‘tathāgato’’ti ca ‘‘balappatto’’ti ca ‘‘sambuddho’’ti ca ‘‘parinibbuto’’ti ca imāni ‘‘satthā’’ti anena padena samānādhikaraṇāni. Tathā ‘‘buddhaṃ buddha’’nti dvinnaṃ padānaṃ pacchimaṃ purimena samānādhikaraṇaṃ bhavati.

Iti ‘‘yathāpi maccho baḷisaṃ, vaṅkaṃ maṃsena chādita’’nti ettha vaṅkasaddo baḷisassābhidhānantaraṃ, na guṇavācako. Evaṃ vaṅkasaddo baḷise vattati. ‘‘Kaṅkaṃ gacchāma pabbataṃ. Dūre vaṅkatapabbato’’tiādīsu pana girivisese vattati. Ettha ca ‘‘vaṅkapabbato’’ti vattabbe sukhuccāraṇatthaṃ niruttinayena majjhe animittaṃ takārāgamaṃ katvā ‘‘vaṅkatapabbato’’ti vuttaṃ. Atha vā vaṅkoyeva vaṅkatā, yathā devo eva devatā. Yathā ca disā eva disatāti, evaṃ paccayavasena vaṅkatā ca sā pabbato cāti ‘‘vaṅkatapabbato’’ti vuttaṃ, majjhe rassavasena cetaṃ daṭṭhabbaṃ. Atha vā vaṅkamassa saṇṭhānamatthīti vaṅkatoti mantuatthe tapaccayo, yathā pabbamassa atthīti pabbatoti. Evaṃ vaṅkato ca so pabbato cāti vaṅkatapabbato. ‘‘Vaṅkapabbato’’ icceva vā paṇṇatti, pādakkharapāripūriyā pana ‘‘dūre vaṅkatapabbato’’ti vuttanti daṭṭhabbaṃ.

Loka dassane. Lokati. Loko. Ālokoti aññānipi rūpāni gahetabbāni. Curādigaṇaṃ pana patvā imissā ‘‘loketi, lokayati, oloketi, olokayatī’’tiādinā rūpāni bhavanti. Lokoti tayo lokā saṅkhāraloko sattaloko okāsalokoti. Tattha ‘‘eko loko, sabbe sattā āhāraṭṭhitikā’’ti āgato saṅkhāro eva loko saṅkhāraloko. Sattā eva loko sattaloko. Cakkavāḷasaṅkhāto okāso eva loko okāsaloko, yo ‘‘bhājanaloko’’tipi vuccati. Tesu saṅkhāro lujjatīti lokoti. Vuttañhetaṃ bhagavatā ‘‘lujjati palujjatīti kho bhikkhu tasmā lokoti vuccatī’’ti. Lokiyati ettha puññapāpaṃ tabbipāko cāti satto loko. Lokiyati vicittākārato dissatīti cakkavāḷasaṅkhāto okāso loko. Yasmā pana lokasaddo samūhepi dissati, tasmā lokiyati samudāyavasena paññāpiyatīti loko, samūhoti ayampi attho gahetabbo. Atha vā lokoti tayo lokā kilesaloko bhavaloko indriyalokoti. Tesaṃ sarūpaṃ curādigaṇe kathessāma bahuvidhatañca. Bahiddhā pana kavīhi ‘‘loko tu bhuvane jane’’ti ettakameva vuttaṃ.

Siloka saṅghāte. Saṅghāto piṇḍanaṃ. Silokati, siloko, silokamanukassāmi. Akkharapadaniyamito vacanasaṅghāto siloko. So pajjanti vuccati, tathā hi ‘‘siloko yasassi pajje’’ti kavayo vadanti.

Deka dheka saddussāhesu. Saddo ravo, ussāho vāyāmo. Dekati. Dhekati.

Reka saki saṅkāyaṃ. Rekati. Saṅkati, tasmiṃ me saṅkate mano. Saṅkā.

Aki lakkhaṇe. Aṅkati, aṅko, sasaṅko.

Maki maṇḍane. Maṇḍanaṃ bhūsanaṃ, maṅkati.

Kata loliye. Lolabhāvo loliyaṃ yathā dakkhiyaṃ. Kakati, kāko, kākī. Ettha ‘‘kāko, dhaṅko, vāyaso, bali, bhoji, ariṭṭho’’ti imāni kākābhidhānāni.

Kuka vaka ādāne. Kukati, vakati, koko, vako. Ettha kokoti araññasunakho. Vakoti khuddakavanadīpiko, byagghotipi vadanti.

Vaka dittiyaṃ paṭighāte ca. Ditti sobhā, vakati.

Kakivaki sakka tika ṭika seka gatyatthā. Kaṅkati, vaṅkati, sakkati, nisakkati, parisakkati, osakkati, vadhāya parisakkanaṃ. Biḷāranisakkamattampi. Tekati, ṭekati, ṭīkā sekati. Ettha ṭīkāti ṭikiyati jāniyati saṃvaṇṇanāya attho etāyāti ṭīkā. Etā idhātuādikā sekapariyantā dhātuyo ‘‘attanobhāsā’’ti saddasatthavidū vadanti. Tesaṃ mate etā ‘‘te ante, taṃ antaṃ’’iccādīnaṃyeva visayo, pāvacane pana niyamo natthi.

Hikka abyattasadde. Abyattasaddo avibhāvitatthasaddo niratthakasaddo ca. Hikkati, hikkate. Imaṃ ‘‘ubhayatobhāsā’’ti vadanti. Idaṃ tu pāvacanena saṃsandati. Parassattanobhāsānañhi dhātūnaṃ ‘‘bhavati, bhavate, bādhate, bādhatī’’tiādinā yebhuyyena dvidhā dvidhā rūpāni sāsane dissanti.

Imāni kakārantadhāturūpāni.

Khakārantadhātu

Khā pakathane khyā ca. Pakathanaṃ ācikkhanaṃ desanaṃ vā. Khāti, saṅkhāti. Āpubbatte visadisabhāvena khātyakkharassa dvittaṃ, ākārassa ca saññogapubbattā rassattaṃ, akkhāti. Akkhāsi purisuttamo. Akkheyyaṃ te ahaṃ ayye. Dhammo saṅkhāyati. Akkhāyati. Atra pana kakāralopo. Svākhāto bhagavatā dhammo. Saṅkhāto. Akkhāto. Akkhātāro tathāgatā. Saṅkhātā sabbadhammānaṃ vidhuro. Saṅkhā, paṭisaṅkhā. Kriyaṃ ākyāti kathetīti ākhyātaṃ. Keci pana ‘‘svākhāto’’ti ca ‘‘svākkhyāto’’ti ca ‘‘svākhyāto’’ti ca padamicchanti. Tattha pacchimāni sakkaṭabhāsāto nayaṃ gahetvā vuttāni, itaraṃ yathāṭhitarūpanipphattivasena, ato yathādassitapadāniyeva pasatthatarāni. Tattha saṅkhāsaddassa atthuddhāro nīyate – saṅkhāsaddo ñāṇakoṭṭhāsapaññattigaṇanāsu dissati. ‘‘Saṅkhāyekaṃ paṭisevatī’’tiādīsu hi ñāṇe dissati. ‘‘Papañcasaññāsaṅkhā samudācarantī’’tiādīsu koṭṭhāse. ‘‘Tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā’’tiādīsu paññattiyaṃ. ‘‘Na sukaraṃ saṅkhātu’’ntiādīsu gaṇanāyaṃ. Etthetaṃ vuccati –

‘‘Ñāṇapaññattikoṭṭhāsa-gaṇanāsu padissati;

Saṅkhāsaddoti dīpeyya, dhammadīpassa sāsane’’ti.

Khi khaye. Khiyanadhammaṃ khīyati. Sāsanānurūpena sare ikārassa iyyādeso, khiyyati. ‘‘Khayo, khaṃ’’ iccapi rūpāni ñeyyāni. Tattha khayoti khiyanaṃ khayo. Atha vā khiyanti kilesā etthāti khayo, magganibbānāni. Khayasaṅkhātena maggena pāpuṇiyattā phalampi khayo. Khanti tucchaṃ suññaṃ vivittaṃ rittaṃ, khanti vā ākāso.

Khi nivāse. Khīyati, khiyyati vā. Sāsanānurūpena ikārassa īya iyyādeso daṭṭhabbo. Ayaṃ divādigaṇepi pakkhipitabbo. Khaṃ khayaṃ. Abhiramaṇīyaṃ rājakkhayaṃ. Tattha khīyatīti nivasati. Khanti cakkhādiindriyaṃ cakkhuviññāṇādīnaṃ nivāsaṭṭhena. Khayanti nivesanaṃ. Rājakkhayanti rañño nivesanaṃ. Atrāyaṃ pāḷi –

‘‘Sace ca ajja dhāresi, kumāraṃ cārudassanaṃ;

Kusena jātakhattiyaṃ, savaṇṇamaṇimekhalaṃ;

Pūjitā ñātisaṅghehi, na gacchasi yamakkhaya’’nti.

Tattha yamakkhayanti yamanivesanaṃ.

Khu sadde. Khoti khavati.

Khe khādanasattāsu. Khāyati. Undūrā khāyanti. Vikkhāyitakaṃ. Gokhāyitakaṃ. Assirī viya khāyati. Disāpi me na pakkhāyanti. Etthādimhi kāyatīti khādati. Atha vā upaṭṭhāti paññāyati.

Sukha dukkha takriyāyaṃ. Takriyāti sukhadukkhānaṃ vedanānaṃ kriyā, sukhanaṃ dukkhananti vuttaṃ hoti. Akammakā ime dhātavo. Sukhati, dukkhati. Sukhaṃ, dukkhaṃ. Sukhito, dukkhito. Sukhaṃ sātaṃ pīṇanaṃ, dukkhaṃ vighātaṃ aghaṃ kileso. Tattha sukhanti sukhayatīti sukhaṃ. Yassuppajjati, taṃ sukhitaṃ karotīti attho. Dukkhanti dukkhayatīti dukkhaṃ. Yassuppajjati, taṃ dukkhitaṃ karotīti attho. Imāni nibbacanāni kāritavasena vuttānīti daṭṭhabbaṃ aṭṭhakathāyaṃ sukhadukkhasaddatthaṃ vadantehi garūhi sukhayati dukkhayatisaddānaṃ kammatthamādāya vivaraṇassa katattā. Tathā hi ‘‘sukheti sukhayati, sukhāpeti sukhāpayati, dukkheti dukkhayati, dukkhāpeti dukkhāpayatī’’ti imāni tesaṃ kāritapadarūpāni, attānaṃ sukheti pīṇetīti ca, sukhayati sukhaṃ, dukkhayatīti dukkhanti ca,

‘‘Sace ca kimhici kāle,

Maraṇaṃ me pure siyā;

Putte ca me paputte ca,

Sukhāpeyya mahosadho’’ti ca

Pāḷiādidassanato. Saddasatthe pana dhātupāṭhasaṅkhepe ca ime dhātavo curādigaṇeyeva vuttā. ‘‘Sukhayati dukkhayatī’’ti ca akāritāni suddhakattupadāni icchitāni. Mayaṃ tu tesaṃ tabbacanaṃ suddhakattari ca tāni padarūpāni na icchāma pāḷiādīhi viruddhattā, tasmāyeva te imasmiṃ bhūvādigaṇe vuttā. Ayañhi suddhakattuvisaye asmākaṃ ruci ‘‘sukhatīti sukhito, dukkhatīti dukkhito’’ti.

Nanu ca bho ‘‘sukhati dukkhatī’’ti kriyāpadāni buddhavacane na dissantīti? Saccaṃ, evaṃ santepi aṭṭhakathānayavasena gahetabbattā dissantiyeva nāma. Na hi sabbathā sabbesaṃ dhātūnaṃ rūpāni sāsane loke vā labbhanti, ekaccāni pana labbhanti, ekaccāni na labbhanti. Evaṃ santepi nayavasena labbhantiyeva. ‘‘Kappayavho patissatā’’ti hi diṭṭhe ‘‘caravho bhuñjavho’’tiādīnipi nayavasena diṭṭhāniyeva nāma.

Tatra panāyaṃ nayo. Visuddhimaggādīsu hi ‘‘ekadviyojanamattampi addhānaṃ gatassa vāyo kuppati, gattāni dukkhantī’’ti evaṃ bhūvādigaṇikaṃ akammakaṃ suddhakattuvācakaṃ ‘‘dukkhantī’’ti kriyāpadaṃ dissati. Tasmiṃ diṭṭhiyeva ‘‘sukhati, sukhanti. Sukhasi, sukhatha. Sukhāmi, sukhāmā’’tiādīni ca ‘‘dukkhati, dukkhanti. Dukkhasi, dukkhathā’’tiādīnica diṭṭhāni nāma honti diṭṭhena adiṭṭhassa tādisassa anavajjassa nayassa gahetabbattā, tasmā ‘‘sukhatīti sukhito, dukkhatīti dukkhito’’ti bhūvādinayo eva gahetabbo, na pana curādinayo. Aparampettha nibbacanaṃ, sukhaṃ sañjātaṃ etassāti sukhito, sañjātasukhoti attho. Esa nayo dukkhitoti etthāpi. Atha vā sukhena ito pavattoti sukhito. Esa nayo ‘‘dukkhito’’ti etthāpi. Dullabhāyaṃ nīti sādhukaṃ manasi kātabbā.

Mokkha muccane. Akammakoyaṃ dhātu. Mokkhati. Mokkho. Pātimokkho. Kārite ‘‘mokkheti, mokkhayati, mokkhāpeti, mokkhāpayatī’’ti rūpāni. Keci panimaṃ ‘‘mokkha mocane’’ti paṭhitvā curādigaṇe pakkhipanti. Tesaṃ mate ‘‘mokkheti, mokkhayatī’’ti suddhakattupadāni bhavanti. Etāni pāḷiyā aṭṭhakathāya ca virujjhanti. Tathā hi ‘‘mokkhanti mārabandhanā. Na me samaṇe mokkhasi. Mahāyaññaṃ yajissāma, evaṃ mokkhāma pāpakā’’ti pāḷiyā virujjhanti. ‘‘Yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkho’’ti aṭṭhakathāya ca virujjhanti, tasmā pāḷiyaṃ ‘‘mokkhesi mokkhemā’’ti ca avatvā ‘‘mokkhasi, mokkhāmā’’ti suddhakattuvācakaṃ vuttaṃ, tañca kho apādānavisayaṃ katvā. Aṭṭhakathāyaṃ pana ‘‘mokkheti, mocetī’’ti hetukattuvācakaṃ vuttaṃ, tampi apādānavisayaṃyeva katvā. Evaṃ imassa dhātuno suddhakattuvisaye akammakabhāvo vidito, hetukattuvisaye ekakammakabhāvo vidito muca paca chidādayo viya. Mokkhadhātu dvigaṇikoti ce? Na, anekesu sāṭṭhakathesu pāḷippadesesu ‘‘mokkheti, mokkhayatī’’ti suddhakatturūpānaṃ adassanatoti daṭṭhabbaṃ.

Kakkha hasane. Kakkhati.

Okha rākha lākha dākha dhākha sosanālamatthesu. Okhati. Rākhati. Lākhati. Dākhati. Dhākhati.

Sākhabyāpane. Sākhati. Sākhā.

Ukha nakha makha rakha lakha rakhi lakhi ikhi rikhi gatyatthā. Ukhati. Nakhati. Makhati. Rakhati. Lakhati. Raṅkhati. Laṅkhati. Iṅkhati. Riṅkhati.

Rakkha pālane. Rakkhati. Rakkhā, rakkhaṇaṃ, sīlaṃ rakkhito devadatto, sīlaṃ rakkhitaṃ devadattena, sīlaṃ rakkhako devadatto.

Akkha byattisaṅkhātesu. Akkhati, akkhi, akkhaṃ.

Nikkha cumbane. Nikkhati, nikkhaṃ.

Nakkha gatiyaṃ. Nakkhati. Nakkhattaṃ. Ettha nakkhattanti etto ito cāti visamagatiyā agantvā attano vīthiyāva gamanena nakkhanaṃ gamanaṃ tāyati rakkhatīti nakkhattaṃ. Porāṇā pana ‘‘nakkharanti na nassantīti nakkhattānī’’ti kathayiṃsu. ‘‘Nakkhattaṃ, joti, nirikkhaṃ, bhaṃ’’ iccete pariyāyā.

Vekkha vekkhane. Vekkhati.

Makkha saṅkhate. Makkhati.

Takkha tapane. Tapanaṃ saṃvaraṇaṃ. Takkhati.

Sukkha anādare. Sukkhati.

Kakhi vakhi makhi kaṅkhāyaṃ. Satthari kaṅkhati. Vaṅkhati, maṅkhati. ‘‘Kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho’’ iccete kaṅkhāpariyāyā. Etesu pana –

Vattanti lokavohāre, ‘‘kaṅkhā vimati saṃsayo;

Vicikicchā’’ti etāni, nāmāniyeva pāyato.

Kakhi iccāyaṃ. Dhanaṃ kaṅkhati, abhikaṅkhati, nābhikaṅkhāmi maraṇaṃ. Abhikaṅkhitaṃ dhanaṃ.

Dakhi dhakhi ghoravāsite kaṅkhāyañca. Daṅkhati. Dhaṅkhati.

Ukkha secane. Ukkhati.

Kakha hasane. Kakhati.

Jakkha bhakkhaṇe ca. Hasanānukaḍḍhanatthaṃ cakāro. Jakkhati.

Likha lekhane. Likhati, sallekhati. Atisallekhatevāyaṃ samaṇo. Lekhā, lekhanaṃ, lekhako, likhitaṃ, sallekhapaṭipatti, etā dakhiādikā likhapariyantā ‘‘parassabhāsā’’ti saddasatthavidū vadanti.

Dhukkha dhikkha sandīpanakilesanajīvanesu. Dhukkhati. Dhikkhati. Saddasatthavidū pana ‘‘dhukkhate dhikkhate’’ti attanobhāsaṃ vadanti. Tathā ito parāni rūpānipi.

Rukkha vakkha varaṇe. Varaṇaṃ saṃvaraṇaṃ. Rukkhati. Vakkhati. Rukkho, vakkho. Ettha ca vakkhoti rukkhoyeva. Tathā hi ‘‘sādūni ramaṇīyāni, santi vakkhā araññajā’’ti jātakapāṭho dissati. Imāni pana rukkhassa nāmāni –

‘‘Rukkho mahīruho vakkho, pādapo jagatīruho;

Ago nago kujo sākhī, sālo ca viṭapī taru;

Dumo phalī tu phalavā, gaccho tu khuddapādapo’’ti.

Kecettha vadeyyuṃ ‘‘nanu ca sālasaddena sālarukkhoyeva vutto, nāñño ‘sālā phandanamāluvā’ti payogadassanato, atha kimatthaṃ sālasaddena yo koci rukkho vutto’’ti? Na sālarukkhoyeva sālasaddena vutto, atha kho sālarukkhepi vanappatijeṭṭharukkhepi yasmiṃ kasmiñci rukkhepi ‘‘sālo’’ti vohārassa dassanato aññepi rukkhā vuttā. Tathā hi sālarukkhopi ‘‘sālo’’ti vuccati. Yathāha ‘‘seyyathāpi bhikkhave gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ, tañcassa elaṇḍehi sañchannaṃ. Antarena yamakasālāna’’nti. Vanappatijeṭṭharukkhopi. Yathāha –

‘‘Taveva deva vijite, tavevuyyānabhūmiyā;

Ujuvaṃsā mahāsālā, nīlobhāsā manoramā’’ti.

Yo koci rukkhopi. Yathāha ‘‘atha kho taṃ bhikkhave māluvabījaṃ aññatarasmiṃ sālamūle nipateyyā’’ti. Atridaṃ vuccati –

‘‘Sālarukkhe jeṭṭharukkhe,

Yasmiṃ kasmiñci pādape;

Sālo iti ravo sālā,

Sandhāgāre thiyaṃ siyā’’ti.

Sikkha vijjopādāne. Sikkhati. Sikkhā, sikkhanaṃ, sikkhitaṃ sippaṃ, sikkhako, sikkhito, sekkho, asekkho. Kakāralope ‘‘sekho asekho’’ti rūpāni bhavanti. Tattha sikkhitoti sañjātasikkho, asikkhīti vā sikkhito, tathā hi kattuppayogo dissati ‘‘ahaṃ kho pana susikkhito anavayo sake ācariyake kumbhakārakamme’’ti.

Bhikkha yācane. Bhikkhati. Bhikkhu, bhikkhā, bhikkhanaṃ, bhikkhako, bhikkhitaṃ bhojanaṃ. Ettha pana ‘‘bhikkhu yati samaṇo muni pabbajito anagāro tapassī tapodhano’’ iccetāni pariyāyavacanāni. Etesu sāsane ‘‘bhikkhū’’ti upasampanno vuccati. Kadāci pana ‘‘bhikkhusataṃ bhojesi, bhikkhusahassaṃ bhojesī’’tiādīsu sāmaṇerepiupādāya ‘‘bhikkhū’’ti vohāro pavattati, tāpasāpi ca samaṇasaddādīhi vuccanti, ‘‘ahū atītamaddhāne, samaṇo khantidīpano’’tiādi ettha nidassanaṃ.

Dakkha vuddhiyaṃ sīghatte ca. Dakkhati, dakkhiṇā, dakkho. Dakkhanti vaddhanti sattā etāya yathādhippetāhi sampattīhi iddhā vuddhā ukkaṃsagatā hontīti dakkhiṇā, dātabbavatthu. Dakkhati kusalakamme aññasmiñca kiccākicce adandhatāya sīghaṃ gacchatīti dakkho, cheko, yo ‘‘kusalo’’tipi vuccati.

Dikkha muṇḍiopanayananiyamabbatādesesu. Dikkhadhātu muṇḍiye, upanayane, niyame, vate, ādese ca pavattati. Dikkhati. Dikkhito muṇḍo. Ettha siyā – nanu ca bho sarabhaṅgajātake ‘‘gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchati mālutenā’’ti etasmiṃ padese aṭṭhakathācariyehi ‘‘ciradikkhitānanti cirapabbajitāna’’nti vuttaṃ. Na hi tattha ‘‘ciramuṇḍāna’’nti vuttaṃ. Evaṃ sante kasmā idha ‘‘dikkhadhātu muṇḍiye vuttā’’ti? Saccaṃ, tattha pana dikkhitasaddassa pabbajite vattanato ‘‘cirapabbajitāna’’nti vuttaṃ, na dhātuatthassa vibhāvanatthaṃ. Ida pana dhātuatthavibhāvanatthaṃ muṇḍiye vuttā. Tāpasā hi muṇḍiyatthavācakena dikkhitasaddena vattuṃ yuttā. Tathā hi aṭṭhakathācariyehi cakkavattisuttatthavaṇṇanāyaṃ ‘‘kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā’’ti imissā pāḷiyā atthavivaraṇe ‘‘tāpasapabbajjaṃ pabbajantāpi hi paṭhamaṃ kesamassuṃ ohārenti, tato paṭṭhāya parūḷhakese bandhitvā vivaranti, tena vuttaṃ kesamassuṃ ohāretvā’’ti evaṃ attho saṃvaṇṇito.

Ikkha dassanaṅkesu. Ikkhati, upekkhati, apekkhati. Upekkhā, apekkhā, paccavekkhaṇā. Kakāralope ‘‘upekhā, apekhā, upasampadāpekho’’ti rūpāni bhavanti.

Dukkha hiṃsāgatīsu. Dakkhati. Dakkhako.

Cikkha cakkha viyattiyaṃ vācāyaṃ. Cikkhati, ācikkhati, abbhācikkhati. Ācikkhako. Cakkhati, cakkhu. Ettha cakkhūti cakkhatīti cakkhu, samavisamaṃ abhibyattaṃ vadantaṃ viya hotīti attho. Atha vā ‘‘sūpaṃ cakkhati, madhuṃ cakkhatī’’tiādīsu viya yasmā assādatthopi cakkhusaddo bhavati, tasmā ‘‘cakkhati viññāṇādhiṭṭhitaṃ rūpaṃ assādentaṃ viya hotī’’ti assādatthopi gahetabbo. ‘‘Cakkhuṃ kho māgaṇḍiyaṃ rūpārāmaṃ rūparataṃ rūpasammudita’’nti hi vuttaṃ. Satipi sotādīnaṃ saddārāmatādibhāve nirūḷhattā nayane eva cakkhusaddo pavattati paṅkajādisaddā viya padumādīsu.

Cakkha’kkhi nayanaṃ, locanaṃ diṭṭhi dassanaṃ;

Pekkhanaṃ acchi pamhaṃ tu, ‘‘pakhuma’’nti pavuccati.

Etā rukkhādikā cakkhapariyantā ‘‘attanobhāsā’’ti saddasatthavidū vadanti.

Khakārantadhāturūpāni.

Gakārantadhātu

Gu karīsussagge. Karīsussaggo vaccakaraṇaṃ. Gavati. Ge sadde. Gāyati. Gītaṃ.

Vagga gatiyaṃ. Vaggati. Vaggo, vaggitaṃ. Ettha samudāyavasena vagganaṃ pavattanaṃ vaggo. Vaggitanti gamanaṃ. Tathā hi nāgapetavatthuaṭṭhakathāyaṃ ‘‘yo so majjhe assatarīrathena catubbhi yuttena suvaggitena. Amhākaṃ putto ahu majjhimo so, amaccharī dānapatī virocatī’’ti imissā pāḷiyā atthaṃ vadantehi ‘‘suvaggitenāti sundaragamanenā’’ti. Kiñci bhiyyo kriyāpadampi ca diṭṭhaṃ ‘‘dhunanti vagganti pavattanti cambare’’ti.

Ragi lagi agi vagi magi igi rigi ligi tagi sagi gamane ca. Cakāro gatipekkhako. Raṅgati. Raṅgo. Laṅgati. Laṅgo, laṅgī. Aṅgati, aṅgeti. Aṅgo, samaṅgī, samaṅgitā, aṅgaṃ, aṅgaṇaṃ. Vaṅgati. Vaṅgo. Maṅgati. Maṅgo, upaṅgo, maṅgalaṃ. Iṅgati. Iṅgitaṃ. Riṅgati. Riṅganaṃ. Liṅgati. Liṅganaṃ. Ulliṅgati, ulliṅganaṃ. Taṅgati. Taṅganaṃ. Saṅgati. Saṅganaṃ. Tattha aṅganti yesaṃ kesañci vatthūnaṃ avayavo, sarīrampi kāraṇampi ca vuccati. Aṅgaṇanti katthaci kilesā vuccanti ‘‘rāgo aṅgaṇa’’ntiādīsu. Rāgādayo hi aṅganti etehi taṃsamaṅgipuggalā nihīnabhāvaṃ gacchantīti ‘‘aṅgaṇānī’’ti vuccanti. Katthaci malaṃ vā paṅko vā ‘‘tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī’’tiādīsu. Añjati makkhetīti hi aṅgaṇaṃ, malādi. Katthaci tathārūpo vivaṭappadeso ‘‘cetiyaṅgaṇaṃ, bodhiyaṅgaṇa’’ntiādīsu. Añjati tattha ṭhitaṃ atisundaratāya abhibyañjetīti hi aṅgaṇaṃ, vivaṭo bhūmippadeso. Iccevaṃ –

Rāgādīsu kilesesu, paṅke kāyamalamhi ca;

Vivaṭe bhūmibhāge ca, ‘‘aṅgaṇa’’nti ravo gato.

Yugijugi vajjane. Yuṅgati. Juṅgati.

Ragi saṅkāyaṃ. Raṅgati.

Laga saṅgeca. Ca kāro anantaravuttāpekkhako. Lagati. Ca jato na hoti laganaṃ. Baḷise laggo.

Thagaṃ saṃvaraṇe. Thagati.

Agga kuṭilagatiyaṃ. Aggatīti aggi, kuṭilaṃ gacchatīti attho.

Aggi dhūmasikho joti, jātavedo sikhī gini;

Aggini bhāṇumā tejo, pāvako tivako’nalo.

Hutāsano dhūmaketu, vessānaro ca accimā;

Ghatāsano vāyusakho, dahano kaṇhavattani.

Etā guādikā aggapariyantā ‘‘parassabhāsā’’ti saddasatthavidū vadanti.

Gā gatiyaṃ. Gāti.

Gu sadde. Gavati.

Gu uggame. Uggamo uggamanaṃ pākaṭatā. Gavati. Saddasatthavidū panimāsaṃ ‘‘gāte gavate’’ti attanobhāsattaṃ vadanti.

Gakārantadhāturūpāni.

Ghakārantadhātu

Ghā gandhopādāne. Ghāti. Ghānaṃ. Gandhaṃ ghatvā. Atrāyaṃ pāḷi ‘‘gandhaṃ ghatvā sati muṭṭhā’’ti. Etissā pana divādigaṇaṃ pattāya ‘‘ghāyati ghāyitvā’’ti rūpāni bhavanti.

Ghuabhigamane. Abhigamanaṃ adhigamanaṃ. Ghoti.

Jaggha hasane. Jagghati, sañjagghati. Sañjagghittho mayā saha. Jagghitumpi na sobhati. Jagghitvā.

Taggha pālane. Tagghati.

Sighi āghāne. Āghānaṃ ghānena gandhānubhavanaṃ. Siṅghati, upasiṅghati. Upasiṅghitvā. Ārā siṅghāmi vārijaṃ. Etā ‘‘parassabhāsā’’ti saddasatthavidū vadanti.

Ghu sadde. Ghoti, ghavati.

Raghi laghi gatyakkhepe. Gatyakkhepo gatiyā akkhepo. Raṅghati, laṅghati, ullaṅghati. Laṅghitā, ullaṅghikāpīti, laṅghitvā.

Maghi ketave ca. Cakāro pubbatthāpekkho. Maṅghati.

Rāgha lāgha sāmatthiye. Rāghati. Lāghati.

Dāgha āyāse ca. Āyāso kilamanaṃ. Cakāro sāmatthiyāpekkhako. Dāghati. Nidāgho.

Silāgha katthane. Katthanaṃ pasaṃsanaṃ. Silāghati. Silāghā. Buddhassa silāghate. Silāghitvā. ‘‘Attanobhāsā’’ti saddasatthavidū vadanti.

Gha kārantadhāturūpāni.

Iti bhūvādāgaṇe kavaggantadhāturūpāni

Samattāni.