Ṭakārantadhātu

Idāni ṭavaggantadhāturūpāni vuccante –

Soṭu gabbe. Gabbaṃ dabbanaṃ. Soṭati.

Yoṭu sambandhe. Yoṭati.

Meṭu mileṭu ummāde. Meṭati. Mileṭati.

Kaṭa vassāvaraṇesu. Kaṭati.

Saṭa paribhāsane. Saṭati.

Laṭa bālye ca. Pubbāpekkhāya cakāro. Laṭati. Lāṭo.

Saṭa rujāvisaraṇagatyāvasānesu. Rujā pīḷā. Visaraṇaṃ vippharaṇaṃ. Gatyāvasānaṃ gatiyā avasānaṃ osānaṃ abhāvakaraṇaṃ, nisīdananti vuttaṃ hoti. Saṭati. Sāṭo vuccati sāṭako.

Vaṭa vedhane. Vaṭati. Vaṭo. Vāṭo.

Khiṭa uttāsane. Kheṭati, ākheṭako, kheṭo, ukkheṭito, samukkheṭito.

Siṭa anādare. Seṭati.

Jaṭaghaṭa saṅghāte. Jaṭati. Jaṭā, jaṭilo, jaṭī. Antojaṭā bahijaṭā, jaṭāya jaṭitā pajā. Kārite ‘‘so imaṃ vijaṭaye jaṭaṃ. Arahattamaggakkhaṇe vijaṭeti nāmā’’ti payogo.

Bhaṭa bhattiyaṃ. Bhaṭati. Bhaṭo. Vetanaṃ bhaṭako yathā.

Taṭa ussaye. Ussayo āroho ubbedho. Taṭati. Taṭo, giritaṭo, nadītaṭo, taṭī, taṭaṃ.

Khaṭa kaṃse. Khaṭati. Khaṭo.

Naṭa natiyaṃ. Naṭati. Naṭo, nāṭakaṃ.

Piṭa saddasaṅghāṭesu. Peṭati. Peṭako, piṭakaṃ. Piṭakasaddo ‘‘mā piṭakasampadānenā’’tiādīsu pariyattiyaṃ dissati. ‘‘Atha puriso āgaccheyya kudālapiṭakaṃ ādāyā’’tiādīsu yasmiṃ kismiñci bhājane.

Haṭa dittiyaṃ. Haṭati. Hāṭakaṃ, haṭakaṃ. Yaṃ jātarūpaṃ haṭakanti vuccati.

Saṭa avayave. Saṭati.

Luṭa viloṭhane. Loṭati.

Ciṭa pesane. Ceṭati. Ceṭako.

Viṭa sadde. Veṭati. Veṭako.

Aṭa paṭa iṭa kiṭa kaṭa gatiyaṃ. Aṭati. Paṭati. Eṭati. Keṭati. Kaṭati. Paṭo icceva nāmikapadaṃ diṭṭhaṃ. Paṭati jiṇṇabhāvaṃ gacchatīti paṭo. Paṭoti vatthaṃ. Vatthassa hi anekāni nāmāni –

Paṭo coḷo sāṭako ca, vāso vasanamaṃsukaṃ;

Dussamacchādanaṃ vatthaṃ, celaṃ vasani ambaraṃ.

Muṭa pamaddane. Moṭati.

Cuṭa appībhāve. Coṭati.

Vaṭi vibhājane. Vaṭati. Vaṇṭo.

Ruṭi luṭi theyye. Ruṇṭati. Luṇṭati. Ruṇṭako. Luṇṭako.

Phuṭa visaraṇe phoṭati. Phoṭo.

Ceṭa ceṭāyaṃ. Ceṭati. Ceṭako.

Ghuṭa parivattane. Ghoṭati.

Ruṭa luṭa paṭighāte. Roṭati. Loṭati.

Ghaṭa cetāyaṃ. Ghaṭati. Ghaṭo. Ghaṭo vuccati kumbho. Imāni tadabhidhānāni –

Ghaṭo kumbho ghaṭī kumbhī, tuṇḍikiro tu ukkhalī;

Mahantabhājanaṃ cāṭi, atikhuddaṃ kuṭṭaṃ bhave;

Caṭa bhaṭa paribhāsane deṭa ca. Caṭati. Bhaṭati. Deṭati.

Kuṭa koṭille. Kuṭati. Paṭikuṭati.

Puṭa saṃkilesane. Puṭati.

Cuṭa chuṭa kuṭa chedane. Cuṭati. Chuṭati. Kuṭati.

Phuṭa vikasane. Phuṭati.

Muṭa aggisaddapakkhepamaddanesu. Muṭati.

Tuṭa kalahakammani. Tuṭati.

Ghuṭa paṭighāte. Ghuṭati. Ghoṭako.

Ṭakārantadhāturūpāni.

Ṭhakārantadhātu

Ṭhāgatinivattiyaṃ. Gatinivatti uppajjamānassa gamanassupacchedo. Ṭhāti, ṭhanti. Tiṭṭhati. Patiṭṭhāti. Adhiṭṭhāti. Adhiṭṭheti. Saṇṭhāti. Saṇṭhahati. Adhiṭṭhahati. Upaṭṭhahati. Ṭhātu. Tiṭṭhatu. Tiṭṭheyya. Aṭṭha, aṭṭhu. Aṭṭhā, aṭṭhū, aṭṭhāsi, aṭṭhaṃsu. Yāvassa kāyo ṭhassati. Tiṭṭhissati. Upassuti tiṭṭhissatha. Aṭṭhissā, aṭṭhissaṃsu. Atiṭṭhissā, atiṭṭhissaṃsu. Ṭhātuṃ, upaṭṭhātuṃ. Upaṭṭhahituṃ. Adhiṭṭhātuṃ. Adhiṭṭhahituṃ. Ṭhatvā, adhiṭṭhitvā. Upaṭṭhahitvā, adhiṭṭhahitvā. Ṭhānaṃ, ṭhiti, saṇṭhiti, avaṭṭhiti. Saṇṭhānaṃ, paṭṭhānaṃ. Upaṭṭhāko, ṭhito. Pabbataṭṭho bhūmaṭṭho. Upaṭṭhahaṃ iccādīni.

Tattha ṭhānasaddo issariyaṭhitikhaṇakāraṇesu dissati. ‘‘Kiṃ panāyasmā devānamindo kammaṃ katvā imaṃ ṭhānaṃ patto’’tiādīsu hi issariye dissati. ‘‘Ṭhānakusalo hoti akkhaṇavedhī’’tiādīsu ṭhitiyaṃ. ‘‘Ṭhānasopetaṃ tathāgataṃ paṭibhātī’’tiādīsu khaṇe. ‘‘Ṭhānañca ṭhānaso ñatvā aṭṭhānañca aṭṭhānaso’’tiādīsu kāraṇe. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttibhāvena, tasmā ṭhānanti vuccati.

Issariye ṭhitiyañca, khaṇasmimpi ca kāraṇe;

Catūsvatthesu etesu, ṭhānasaddo pavattatīti.

Ṭhe saddasaṅkātesu. Ṭhīyati.

Ṭhe veṭhane. Ṭhāyati.

Paṭhaviyattiyaṃ vācāyaṃ. Dhammaṃ paṭhati. Pāṭho, nakkhattapāṭhako, so horapāṭhakaṃ pucchi. Sabbapāṭhī bhavissati. Paṭhituṃ, paṭhitave, paṭhitvā, paṭhitvāna, paṭhituna, paṭhiya, paṭhiyāna.

Evaṃvidhaṃ tuṃpaccayantādivibhāgaṃ sabbattha yathārahaṃ vattukāmāpi gantha vitthārabhayena na vadāma. Avuttopi īdiso vibhāgo nayānusārena yathāsambhavaṃ sabbattha yojetabbo. Yattha pana pāḷinidassanādiviseso icchitabbo hoti, tatthevetaṃ dassessāma.

Vaṭha thūliye. Vaṭhati. Vaṭharo. Vaṭharoti thūlaghanasarīrasmiṃ vattabbavacanaṃ. Tathā hi vinayaṭṭhakathāyaṃ ‘‘vaṭharoti thūlo, thūlo ca ghanasarīro cāyaṃ bhikkhūti vuttaṃ hotī’’ti vuttaṃ.

Maṭha nivāse. Maṭhati. Maṭho.

Kaṭha kicchajīvane. Kaṭhati. Kaṭho.

Raṭha paribhāsane. Raṭhati.

Sāṭha balakkāre. Balakkāro nāma attano balena yathājjhāsayaṃ dabbalassa abhibhavanaṃ. Sāṭhati. Sāṭho.

Uṭha ruṭha luṭha upaghāte. Oṭhati. Roṭhati. Loṭhati.

Piṭha hiṃsāsaṃkilesesu. Peṭhati. Piṭharo.

Saṭha ketave ca. Pubbatthesu cakāro. Saṭhati. Saṭho saṭhoti kerāṭiko vuccati.

Suṭha gatipaṭighāte. Gamanapaṭihananaṃ gatipaṭighāto. Soṭhati.

Kuṭhi luṭhi ālassiye ca. Cakāro pubbatthe ca. Kuṇṭhati. Kuṇṭho. Luṇṭhati. Luṇṭho.

Suṭhisosane. Suṇṭhati.

Ruṭhi luṭhi aṭhi gatiyaṃ. Ruṇṭhati. Luṇṭhati. Aṇṭhati.

Veṭha veṭhane. Veṭhati, nibbeṭhati. Veṭhanaṃ, nibbeṭhanaṃ.

Vaṭhi ekacariyāyaṃ. Vaṇṭhati.

Maṭha kuṭhi soke. Maṭhati. Kuṇṭhati.

Eṭha heṭha vibādhāyaṃ. Eṭhati. Heṭhati. Viheṭhati. Viheṭhanaṃ.

Luṭha paṭighāte. Loṭhati.

Paṭha vikhyāne. Paṭhati.

Luṭha saṃkilese. Loṭhati.

Ṭhakārantadhāturūpāni.

Ḍakārantadhātu

Ḍi vihāyasagatiyaṃ gamanamatte ca. Ḍeti, ḍayati. Ḍemāno. Ucce sakuṇa ḍemāna. Ye maṃ pure paccuḍḍenti.

Ḍi khipanuḍḍanesu. Ḍeti. Uḍḍeti.

Ito bahiddhā pāsaṇḍā, diṭṭhīsu pasīdanti te;

Na tesaṃ dhammaṃ rocemi, na te dhammassa kovidā.

Ettha ca pāsaṇḍāti pāsaṃ ḍentīti pāsaṇḍā, sattānaṃ cittesu diṭṭhipāsaṃ khipantīti attho. Atha vā taṇhāpāsaṃ diṭṭhipāsañca ḍenti uḍḍentīti pāsaṇḍā.

Muḍikaṇḍane. Muṇḍati. Kumāraṃ muṇḍiṃsu. Muṇḍo.

Cuḍḍa hāvakaraṇe. Cuḍḍati.

Aḍḍa abhiyoge. Aḍḍati.

Gaḍi vadanekadese. Gaṇḍati. Gaṇḍo.

Huḍi piḍi saṅghāte. Huṇḍati. Piṇḍati. Piṇḍo.

Hiḍi gatiyaṃ. Hiṇḍati, āhiṇḍati.

Kuḍi dāhe. Kuṇḍati. Kuṇḍo.

Vaḍi maḍi veṭhane. Vaṇḍati. Maṇḍati. Maṇḍalaṃ.

Bhaḍi paribhāsane. Bhaṇḍati. Bhaṇḍanaṃ. Bhaṇḍo.

Maḍi majjane. Maṇḍati. Maṇḍanaṃ.

Tuḍi toḷane. Tuṇḍati. Tuṇḍo. Tuṇḍenādāya gaccheyya.

Bhuḍi bharaṇe. Bhuṇḍati.

Caḍi kope. Caṇḍati. Caṇḍo. Caṇḍālo, caṇḍikkaṃ.

Saḍi rujāyaṃ. Saṇḍati. Saṇḍo.

Taḍi tāḷane. Taṇḍati. Vitaṇḍā.

Paḍi gatiyaṃ. Paṇḍati. Paṇḍā, paṇḍito. Ettha paṇḍāti paññā. Sā hi sukhumesupi atthesu paṇḍati gacchati dukkhādīnaṃ pīḷanādikampi ākāraṃ jānātīti ‘‘paṇḍā’’ti vuccati. Paṇḍitoti paṇḍāya ito gato pavattoti paṇḍito. Atha vā sañjātā paṇḍā etassāti paṇḍito. Paṇḍati ñāṇagatiyā gacchatītipi paṇḍito. Tathā hi aṭṭhakathāyaṃ vuttaṃ ‘‘paṇḍantīti paṇḍitā. Sandiṭṭhikasamparāyikatthesu ñāṇagatiyā gacchantīti attho’’ti.

Gaḍi made. Gaṇḍati.

Khaḍi manthe. Khaṇḍati. Khaṇḍito, khaṇḍo.

Laḍi jivhāmathane. Laṇḍati. Laṇḍo.

Ḍakārantadhāturūpāni.

Ḍakārantadhātu

Vaḍḍha vaḍḍhane. Vaḍḍhati. Sirivaḍḍhako, dhanavaḍḍhako, vaḍḍhito, buḍḍho. Ettha ca vakārassa bakāro, akārassa cukāro.

Kaḍḍha ākaḍḍhane. Kaḍḍhati, ākaḍḍhati, nikaḍḍhati. Akāmā parikaḍḍhanti, ulūkaññeva vāyasā.

Imāni ḍhakārantadhāturūpāni.

Ṇakārantadhātu

Aṇa raṇa vaṇa bhaṇa maṇa kaṇa sadde. Aṇati. Aṇako brāhmaṇo. Raṇati. Raṇaṃ. Vaṇati. Vāṇako. Bhaṇati. Bhāṇako. Maṇati. Maṇiko. Kaṇati. Kāṇo. Tattha brāhmaṇoti brahmaṃ aṇatīti brāhmaṇo, mante sajjhāyatīti attho. Akkharacintakā pana ‘‘brahmuno apaccaṃ brāhmaṇo’’ti vadanti. Ariyā pana bāhitapāpattā brāhmaṇoti.

Brāhmaṇo sottiyo vippo, bhovādī brahmabandhu ca;

Brahmasūnu dvijo brahmā, kamalāsanasūnu ca;

Raṇasaddo ‘‘saraṇā dhammā araṇā dhammā’’tiādīsu kilesesu vattati. Kilesā hi raṇanti kandanti etehīti raṇāti vuccanti.

‘‘Dhanuggaho asadiso, rājaputto mahabbalo;

Sabbāmitte raṇaṃ katvā, saṃyamaṃ ajjhupāgamī’’ti

Ettha yuddhe vattati. Raṇaṃ katvāti hi yuddhaṃ katvāti attho. ‘‘Tiṇañca kaṭṭhañca raṇaṃ karontā, dhāviṃsu te aṭṭhadisā samantato’’ti ettha cuṇṇavicuṇṇakaraṇe vattati. Raṇaṃ karontāti hi cuṇṇavicuṇṇaṃ karontāti attho. Evaṃ atthavivaraṇampi saddasaṅkhātamatthaṃ antoyeva katvā adhippāyatthavasena kataṃ, na dhātunānatthavasenāti daṭṭhabbaṃ. Atha vā dhātūnamatthātisayayogopi bhavati, tena evaṃ atthavivaraṇaṃ katantipi daṭṭhabbaṃ.

Bhaṇa bhaṇane. Parittaṃ bhaṇati, vacanaṃ bhaṇati. Dīghabhāṇako, piyabhāṇī, bhāṇavāro. Ettha bhāṇavāroti –

‘‘Aṭṭhakkharā ekapadaṃ, ekā gāthā catuppadaṃ;

Gāthā cekāmato gantho, gantho bāttiṃsatakkharo;

Bāttiṃsakkharaganthānaṃ, paññāsaṃ dvisataṃ pana;

Bhāṇavāro mato eko, svaṭṭhakkharasahassako’’ti.

Evaṃ aṭṭhakkharasahassaparimāṇo pāṭho vuccati.

Oṇaṃ apanayane. Oṇati.

Soṇa vaṇṇagatīsu. Soṇati, soṇo.

Soṇasiloṇa saṅghāte. Soṇati. Siloṇati.

Ghiṇi ghuṇi ghaṇi gahaṇe. Ghiṇṇati. Ghuṇṇati. Ghaṇṇati.

Ghuṇa ghuṇṇa gamane. Ghoṇati. Ghuṇṇati.

Paṇa byavahāre, thutiyañca. Paṇati vāṇijo, vohāraṃ karoti iccattho. Saddho buddhaṃ paṇati, thomayati iccattho, āpaṇaṃ, sāpaṇo gāmo.

Gaṇa raṇa gatiyaṃ. Gaṇati. Raṇati.

Caṇa saṇa dāne. Caṇati. Saṇati.

Phaṇa gatiyaṃ. Phaṇati. Phaṇaṃ.

Veṇu ñāṇacintānisāmanesu. Veṇati.

Pīṇa pīṇane. Pīṇanaṃ paripuṇṇatā. Pīṇati. Pīṇo divā na bhuñjati, pīṇorakkhaṃsabāhu.

Miṇa hiṃsāyaṃ. Miṇati.

Duṇa gatiyañca. Hiṃsāpekkhako cakāro. Duṇati.

Saṇa abyattasadde. Saṇati. Saṇateva brahmāraññaṃ. Saṇatevāti nadati viya.

Tuṇa koṭille. Toṇati.

Puṇa nipuṇe. Puṇati, nipuṇati. Nipuṇadhammo. Ettha ca nipuṇasaṇhasukhumasaddā vevacanasaddā kusalachekadakkhasaddā viyāti daṭṭhabbaṃ.

Muṇa paṭiññāṇe. Muṇati.

Kuṇa saddopakaraṇe. Koṇati.

Cuṇachedane. Coṇati.

Maṇa cāge. Veraṃ maṇatīti veramaṇi.

Phuṇa vikiraṇe vidhunane ca. Phuṇati. Aṅgārakāsuṃ apare phuṇanti.

Imāni ṇakārantadhāturūpāni.

Iti bhūvādigaṇe ṭavaggantadhāturūpāni

Samattāni.