Takārantadhātu

Atha tavaggantadhāturūpāni vuccante –

Te pālane. Pālanaṃ rakkhaṇaṃ. Tāyati. Tāṇaṃ, gottaṃ, nakkhattaṃ. Aghassa tātā. Kicchenādhigatā bhogā, te tāto vidhami dhamaṃ. Tattha gottanti gaṃ tāyatīti gottaṃ. ‘‘Gotamo kassapo’’ti hi ādinā pavattamānaṃ gaṃ vacanaṃ buddhiñca tāyati ekaṃsikavisayatāya rakkhatīti gottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, tathā abhidhānaṃ abhidheyyabhūtena, tasmā so gottasaṅkhāto attho tāni tāyati rakkhatīti vuccati. Ko pana soti? Aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasammuditaṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpaṃ.

Nakkhattanti visamagatiyā agantvā attano vīthiyāva gamanena nakkhanaṃ gamanaṃ tāyati rakkhatīti nakkhattaṃ, taṃ pana assayujādivasena sattavīsatividhaṃ hoti. Tathā hi assayujo bharaṇī kattikā rohaṇī migasiro addā punabbasu phusso assaliso māgho pubbaphagguṇī uttaraphagguṇī hattho cittaṃ svāti visākhā anurādhā jeṭṭhā mūlaṃ pubbāsaḷhaṃ uttarāsaḷhaṃ sāvaṇaṃ dhanasiṭṭhā satabhisattaṃ pubbabhaddapadaṃ uttarabhaddapadaṃ revatī cāti sattavīsati nakkhattāni. Tāni pana attano gamanaṭṭhānaṃ īsakampi na vijahanti kiñci sīghaṃ kiñci dandhaṃ, kadāci sīghaṃ, kadāci dandhaṃ, etto ito cāti evaṃ visamagatiyā agantvā yantacakke paṭipāṭiyā yojitāni viya samappamāṇagatiyā attano vīthiyāva gacchantāni maṇḍalākārena sineruṃ parivattanti. Evaṃ imāni nakkhanaṃ gamanaṃ tāyanti rakkhantīti nakkhattānīti vuccanti. Porāṇā pana kharadhātuvasena ‘‘nakkharanti na nassantīti nakkhattānī’’ti āvocuṃ, ‘‘nakkhattaṃ joti rikkhaṃ taṃ’’ iccetāni nakkhattatārakānaṃ nāmāni. ‘‘Uḷu tārā tārakā’’ti imāni pana sabbāsampi tārakānaṃ sādhāraṇanāmāni. Osadhīti pana tārakāvisesassa nāmaṃ.

Citi saññāṇe. Saññāṇaṃ cihanaṃ lakkhaṇakaraṇaṃ. Cetati. Cihanaṃ karotīti attho. Īkārantavasena vuttattā asmā dhātuto saki saṅkāyanti dhātuto viya niggahītāgamo na hoti. Esa nayo aññesupi īdisesu ṭhānesu.

Pata gatiyaṃ. Patati. Papatati papātaṃ, papateyyahaṃ. Pāpattaṃ nirayaṃ bhusaṃ. Ahaṃsaddena yojetabbaṃ, pāpattaṃ papatitosmīti attho. Pāpattha nirayaṃ bhusaṃ, sokumāroti yojetabbaṃ, pāpattha papatitoti attho. Parokkhāpadañhietaṃ dvayaṃ. ‘‘Pāvadaṃ pāvadā’’tiādīsu viya upasaggapadassa dīghabhāvo, tato aṃsaddassa ttaṃādeso, asaddassa ca tthādeso bhavati. Acinteyyo hi pāḷinayo.

Atasātaccagamane. Sātaccagamanaṃ nirantaragamanaṃ. Atati. Yasmā pana atadhātu sātaccagamanatthavācikā, tasmā bhavābhavaṃ dhāvanto jātijarābyādhimaraṇādibhedaṃ anekavihitaṃ saṃsāradukkhaṃ atati satataṃ gacchati pāpuṇāti adhigacchatīti attātipi nibbacanamicchitabbaṃ. Atthantaravasena pana ‘‘āhito ahaṃmāno etthāti attā, attabhāvo’’ti ca ‘‘sukhadukkhaṃ adati anubhavatīti attā’’ti ca ‘‘attamanoti pītisomanassena gahitamano’’ti ca attho daṭṭhabbo, yattha yattha yathā yathā attho labbhati, tattha tattha tathā tathā atthassa gahetabbatoti.

Cuta āsecane kharaṇe ca. Cotati.

Ati bandhane. Antati. Antaṃ. Antiyatibandhiyati antaguṇenāti antaṃ. Idha anta saddassa atthuddhāro vuccate ‘‘antaṃ antaguṇaṃ udariya’’nti ettha dvattiṃsākārantogadhaṃ kuṇapantaṃ antaṃ nāma. ‘‘Kāyabandhanassa anto jīrati. Haritantaṃ vā’’ti ettha antimamariyādanto anto nāma. ‘‘Antamidaṃ bhikkhave jīvikāna’’nti ettha lāmakanto. ‘‘Sakkāyo eko anto’’ti ettha koṭṭhāsanto. ‘‘Esevanto dukkhassa sappaccayasaṅkhayā’’ti ettha koṭanto. Iccevaṃ –

Kuṇapantaṃ antimañca, mariyādo ca lāmakaṃ;

Koṭṭhāso koṭi’me attho, antasaddena bhāsitā.

Kita nivāse rogāpanayane ca. Ketati. Sāketaṃ na garaṃ, niketo, niketaṃ pāvisi. Āmodamāno gacchati sanniketaṃ. Tikicchati, cikicchati, cikicchā, cikicchako. Tattha sāketanti sāyaṃ gahitavasanaṭṭhānattā sāketaṃ, yaṃsaddalopo.

Yata patiyatane. Patiyatanaṃ vāyāmakaraṇaṃ. Yatati. Yati, yatavā, payatanaṃ, āyatanaṃ, lokāyataṃ. Ettha āyatananti āyatanato āyatanaṃ, cakkhurūpādīni. Etāni hi taṃdvārārammaṇacittacetasikā dhammā sena sena anubhavanādikiccena āyatanti uṭṭhahanti ghaṭanti vāyamanti etesūti ‘‘āyatanānī’’ti vuccanti. Ettha pana nītanudhātūnaṃ vasenapi āyatanasaddattho vattabbo siyā, so uttari āvibhavissati.

Āyatanasaddo nivāsaṭṭhāne ākare samosaraṇaṭṭhāne sañjātidese kāraṇe ca. Tathā hi ‘‘loke issarāyatanaṃ vāsudevāyatana’’ntiādīsu nivāsaṭṭhāne āyatanasaddo vattati. ‘‘Suvaṇṇāyatanaṃ rajatāyatana’’ntiādīsu ākare. Sāsane pana ‘‘manorame āyatane, sevanti naṃ vihaṅgamā’’tiādīsu samosaraṇaṭṭhāne. ‘‘Dakkhiṇāpatho gunnaṃ āyatana’’ntiādīsu sañjātidese. ‘‘Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane’’tiādīsu kāraṇe vattatīti veditabbo. So ca nānāpavattinimittavasena gahetabbo.

Nivāse ākāre ceva, jātidese ca kāraṇe;

Samosaraṇaṭṭhāne ca, āyatanaravo gato.

Lokāyataṃ nāma ‘‘sabbaṃ ucchiṭṭhaṃ, sabbaṃ nucchiṭṭhaṃ. Seto kāko, kāḷo bako iminā ca iminā ca kāraṇenā’’ti evamādiniratthakakāraṇapaṭisaṃyuttaṃ titthiyasatthaṃ, yaṃ loke ‘‘vitaṇḍasattha’’nti vuccati, yañca sandhāya bodhisatto asamadhuro vidhurapaṇḍito ‘‘na seve lokāyatikaṃ, netaṃ paññāya vaḍḍhana’’nti āha. Āyatiṃ hitaṃ tena loko na yatati na īhatīti lokāyataṃ, kintaṃ? Vitaṇḍasatthaṃ. Tañhi ganthaṃ nissāya sattā puññakriyāya cittampi na uppādenti. Aññatthāpi hi evaṃ vuttaṃ ‘‘lokāyatasippanti ‘kāko seto, aṭṭhīnaṃ setattā, balākā rattā, lohitassa rattattā’ti evamādinayappavattaṃ paralokanibbānānaṃ paṭisedhakaṃ vitaṇḍasatthasippa’’nti.

Yuta juta bhāsane. Bhāsanaṃ udīraṇaṃ. Yotati. Jotati.

Jutadittiyaṃ. Jotati, vijjotati. Juti, joti. Kārite ‘‘joteti, jotayitvāna saddhamma’’nti payogā. Ettha ca jutīti āloko siri vā. Jotīti patāpo. Atha vā jotīti candādīni. Vuttampi ceta sirimāvimāna vatthuaṭṭhakathāyaṃ ‘‘jotīti candimasūriyanakkhattatārakānaṃ sādhāraṇanāma’’nti. Atha vā ‘‘joti jotiparāyaṇo’’ti vacanato yo koci jotati khattiyakulādīsu jātattā ca rūpasobhāyuttattā ca, so ‘‘jotī’’ti vuccati.

Sitavaṇṇo. Sitadhātu setavaṇṇe vattati. Kiñcāpettha vaṇṇasāmaññaṃ vuttaṃ, tathāpi idha nīlapītādīsu setavaṇṇoyeva gahetabbo payogadassanavasena. Setati. Setaṃ vatthaṃ. Vāccaliṅgattā pana setasaddo tiliṅgo gahetabbo.

Setaṃ sitaṃ suci sukkaṃ, paṇḍaraṃ dhavalampi ca;

Akaṇhaṃ goramodātaṃ, setanāmāni honti hi.

Vatu vattane. Vattati, pavattati, saṃvattati, anuvattati, parivattati. Pavattaṃ.

Kilota addabhāve. Addabhāvo tintabhāvo. Kilotati, pakilotati, temetīti attho. Kārite pakiloteti, pakilotayati. Uṇhodakasmiṃ pakilotayitvā, temetvāti attho.

Vata yācane. Vatati.

Kita ñāṇe. Ketati. Ketanaṃ, ketako, saṅketo.

Kati suttajanane. Suttaṃ kantati.

Kati chedane. Maṃsaṃ kantati, vikantati, ayokanto. Sallakanto mahāvīro. Mā no ajja vikantiṃsu, rañño sūdā mahānase.

Catī hiṃsāgandhesu. Īkārantattā imasmā niggahītāgamo na hoti. Catati.

Takārantadhāturūpāni.

Thakārantadhātu

Thāgatinivattiyaṃ. Thāti. Avatthā, vavatthānaṃ, vavatthitaṃ, vanatho. ‘‘Chetvā vanaṃ vanathañcā’’ti ettha hi mahantā rukkhā vanaṃ nāma, khuddakā pana tasmiṃ vane ṭhitattā vanatho nāma vuccanti.

Thu thutiyaṃ. Thavati, abhitthavati. Thavanā, abhitthavanā, thuti, abhitthuti.

Yadi hi rūpinī siyā, paññā me vasumatī na sameyya;

Anomadassissa bhagavato, phalametaṃ ñāṇathavanāya.

Tehi thutippasattho so, yenidaṃ thavitaṃ ñāṇaṃ, buddhaseṭṭho ca thomito. Tatra thavanāti pasaṃsanā. Pasaṃsāya hi anekāni nāmāni.

Thavanā ca pasaṃsā ca, silāghā vaṇṇanā thuti;

Panuti thomanā vaṇṇo, katthanā guṇakittanaṃ;

The saddasaṅghātesu. Thīyati, patitthīyati. Thī. Atrimā pāḷiyo – abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti. Thiyo naṃ paribhāsiṃsūti. Tatra ‘‘thīyati patitthīyatī’’timāni ekārassīyādesavasena sambhūtāni. Thīyati saṅghātaṃ gacchati gabbho etissāti thī. Ācariyā pana itthīsaddasseva evaṃ nibbacanaṃ vadanti, na thīsaddassa.

Gabbho thīyati etissā, iti thī iti no ruci;

Gabbho thīyati etissā, iti itthīti ācariyā.

Tesaṃ sudukkarovāde, ‘‘itthī’’ti padasambhavo;

Ayaṃ vinicchayo patto, nicchayaṃ bho suṇātha me.

Thīsaddena samānattho, itthīsaddo yato tato;

Thīsadde labbhamānatthaṃ, itthīsaddamhi ropiya.

Appānaṃ bahutā ñāye, gahite sati yujjati;

Tathā hi ‘‘dve duve, taṇhā, tasiṇā’’ti nidassanaṃ.

Atha vā pana ‘‘itthī’’ti-idaṃ vaṇṇāgamādito;

Niruttilakkhaṇenāpi, sijjhatīti pakāsaye.

Icchatīti nare itthī, icchāpetīti vā pana;

Idaṃ nibbacanañcāpi ñeyyaṃ nibbacanatthinā.

Atrimāni itthīnamabhidhānāni –

Itthī thī vanitā nārī, abalā bhīru sundarī;

Kantā sīmaninī mātu-gāmo piyā ca kāminī.

Ramaṇī pamadā dayitā, lalanā mahilā’ṅganā;

Tāsaṃyeva ca nāmāni, avatthāto imānipi.

Gorī ca dārikā kaññā, kumārī ca kumārikā;

Yuvatī taruṇī māṇa-vikā therī mahallikā.

Tathā hi aṭṭhavassikā gorītipi dārikātipi vuccati. Dasavassikā kaññāti vuccati. Anibbiddhā vā yobbanitthī kaññāti vuccati. Dvādasavassikā kumārītipi vuccati kumārikātipi. Atho jaraṃ appattā yuvatītipi taruṇītipi māṇavikātipi vuccati. Jaraṃ pattā pana therītipi mahallikātipi vuccati. Purisesupi ayaṃ nayo yathārahaṃ veditabbo.

Kiñcāpettha evaṃ niyamo vutto, tathāpi katthaci aniyamavasenapi vohāro pavattati. Tathā hi ‘‘rājā kumāramādāya, rājaputtī ca dārika’’nti ca ‘‘acchā kaṇhājinaṃ kañña’’nti ca imāsaṃ dvinnaṃ pāḷīnaṃ vasena yā itthī dārikāsaddena vattabbā, sā kaññāsaddenapi vattabbā jātā. Yāpi ca kaññāsaddena vattabbā, sāpi dārikāsaddena vattabbā jātā. Tathā ‘‘rājā kumāramādāya, rājaputtī ca dārika’’nti ca ‘‘kumāriye upaseniye, niccaṃ nigaḷamaṇḍite’’ti ca imāsaṃ pana pāḷīnaṃ vasena yā itthī dārikāsadena vattabbā, sā kumārikāsaddenapi vattabbā jātā. Yā ca pana kumārīsaddena vattabbā, sāpi dārikāsaddena vattabbā jātā. Apicettha ‘‘rājakaññā rucā nāmā’’ti ca ‘‘tato maddimpi nhāpesuṃ, sivikaññā samāgatā’’ti ca imāsaṃ dvinnaṃ pāḷīnaṃ dassanato yā anibbiddhā vā hotu nibbiddhā vā, yāva jaraṃ na pāpuṇāti, tāva sā kaññāyeva nāmātipi veditabbaṃ.

Kecettha vadeyyuṃ – yaṃ tumhehi ‘‘aṭṭhavassikā gorītipi dārikātipi vuccatī’’ti vuttaṃ, etasmiṃ pana vacane ‘‘yadāhaṃ dārako homi, jātiyā aṭṭhavassiko’’ti vacanato aṭṭhavasso dārako hotu, ‘‘tatthaddasakumāraṃ so, ramamānaṃ sake pure’’ti pāḷiyaṃ pana puttadārehi saṃvaddho vessantaramahārājā kathaṃ ‘‘kumāro’’ti vattuṃ yujjissati dvādasavassātikkantattā? Yujjateva bhagavato icchāvasena. Bhagavā hi dhammissarattā vohārakusalatāya ca yaṃ yaṃ veneyyajanānurūpaṃ desanaṃ desetuṃ icchati, taṃ taṃ deseti eva, tasmā bhagavatā tassa mātāpitūnaṃ atthitaṃ sandhāya kumāraparihārena vaddhitattañca evaṃ desanā katā. Tathā hi āyasmā kumārakassapo kumāraparihārena vaddhitattā mahallakopi samāno kumārakassapotveva vohariyati. ‘‘Na vāyaṃ kumārako mattamaññāsī’’ti ettha pana sirasmiṃ palitesu jātesupi āyasmantaṃ ānandaṃ āyasmā mahākassapo tasmiṃ there adhimattavissāso hutvā komāravādena ovadanto kumārakoti avocāti gahetabbaṃ. Udānaṭṭhakathāyaṃ pana ‘‘sattā jātadivasato paṭṭhāya yāva pañcadasavassaṃ, tāva kumārakā, bālāti ca vuccanti, tato paraṃ vīsativassāni yuvāno’’ti vuttaṃ.

Mantha mattha viloḷane. Manthati. Manthañca madhupiṇḍikañca ādāya. Abhimatthati dummedhaṃ vajiraṃvamhamayaṃ maṇiṃ. Sineruṃ matthaṃ katvā.

Kuthi puthi luthi hiṃsāsaṃkilesesu. Kunthati. Kuntho, kunthakipillikaṃ. Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ. Punthati. Lunthati.

Nātha yācanopatāpissariyāsīsāsu. Nāthadhātu yācane upatāpe issariye āsīsane cāti catūsvatthesu vattati. Tenāhu porāṇā ‘‘nāthatīti nātho, veneyyānaṃ hitasukhaṃ āsīsati pattheti, parasantānagataṃ vā kilesabyasanaṃ upatāpeti, ‘‘sādhu bhikkhave bhikkhu kālena kālaṃ attasampattiṃ paccavekkheyyā’tiādinā taṃ taṃ hitapaṭipattiṃ yācatīti attho, paramena cittissariyena samannāgato sabbasatte vā guṇehi īsati abhibhavatīti paramissaro bhagavā ‘nātho’ti vuccatīti nāthatīti nātho’’ti. Saddasatthavidū pana tesu catūsu atthesu nātha nādha iti dhātudvayaṃ paṭhanti. Attanobhāsattā pana tassa ‘‘nāthate nādhate’’ti rūpāni bhavanti.

Ettha siyā ‘‘yadi yācanatthena nāthatīti nātho, evaṃ sante yo koci yācako daliddo, so eva nātho siyā. Yo pana ayācako samiddho, so na nāthati na yācatīti anātho siyā’’ti? Na, nāthasaddo hi yācanatthādīsu pavattamāno lokasaṅketavasena uttamapurisesu nirūḷho, bhagavā ca uttamesu sātisayaṃ uttamo, tena taṃ taṃ hitapaṭipattiṃ yācatīti nāthasaddassattho vutto. Anāthasaddo pana ittarajanesu nirūḷho, so ca kho ‘‘na nāthoti anātho. Natthi nātho etassāti vā anātho’’ti dabbapaṭisedhavasena, na pana ‘‘na nāthati na yācatīti anātho’’ti dhātuatthapaṭisedhavasena. Yo hi aññassa saraṇaṃ gati patiṭṭhā hoti, so nātho, yo ca aññassa saraṇaṃ gati patiṭṭhā na hoti, nāpi attano añño saraṇaṃ gati patiṭṭhā hoti, so anāthoti vuccati saṅketavasena. Tathā hi ‘‘saṅketavacanaṃ saccaṃ, lokasammutikāraṇa’’nti vuttaṃ. Imassa panatthassa āvibhāvatthaṃ imasmiṃ ṭhāne ‘‘lokanātho tuvaṃ eko, saraṇaṃ sabbapāṇina’’nti ca ‘‘anāthānaṃ bhavaṃ nātho’’ti ca –

‘‘Evāhaṃ cintayitvāna, nekakoṭisataṃ dhanaṃ;

Nāthānāthānaṃ datvāna, himavantamupāgami’’nti ca

Pāḷiyo nidassanāni bhavanti. Yasmā pana sāsane ca loke ca yācako ‘‘nātho’’ti na vuccati, ayācako ca ‘‘anātho’’ti. Lokassa pana saraṇaṃ ‘‘nātho’’ti vuccati. Yassa saraṇaṃ na vijjati, so ‘‘anātho’’ti vuccati, tathā samiddho ‘‘nātho’’ti vuccati, asamiddho ‘‘anātho’’ti. Tasmā paññavatā sabbesu ṭhānesu dhātuatthamattena lokasamaññaṃ anatidhāvitvā yathānurūpaṃ attho gahetabbo. Ayañca nīti sādhukaṃ manasi kātabbā.

Vithuyācane. Vethati.

Satha seṭhille. Sathati. Sathalo hi paribbājo, bhiyyo ākirate rajaṃ. Siṭhilotipi pāḷi dissati. Tadā ṭhikāro muddhajo gahetabbo.

Kathi koṭille. Kanthati.

Kattha silāghāyaṃ. Katthati, vikatthati. Katthanā, vikatthanā. Tattha katthatīti pasaṃsati. Vikatthatīti virūpaṃ katthati abhūtavatthudīpanato. Ettha ca ‘‘bahumpi so vikattheyya, aññaṃ janapadaṃ gato’’ti ca ‘‘idhekacco katthī hoti vikatthī, so katthati ‘ahamasmi sīlasampannoti vā vattasampannoti vā vikatthatī’ti’’ ca ādayo payogā.

Byatha dukkhabhayacalanesu. Byathati. Bhantā byathitamānasā. Tato kumārābyathitā, sutvā luddassa bhāsitaṃ. Itthetaṃ dvayaṃ calañceva byathañca.

Sutha kutha katha hiṃsāyaṃ. Sothati. Kothati. Kathati.

Patha gatiyaṃ. Pathati. Patho. Pathoti maggo. So duvidho mahājanena padasā paṭipajjitabbo pakatimaggo ca paṇḍitehinibbānatthikehi paṭipajjitabbo paṭipadāsaṅkhāto ariyamaggo cāti. Tattha pakatimaggo uppannakiccākiccehi janehi pathiyati gacchiyatīti patho, paṭipadā pana amatamahāpuraṃ gantukāmehi kulaputtehi saddhāpātheyyaṃ gahetvā pathiyati paṭipajjiyatīti patho. Atha vā pātheti kārakaṃ puggalaṃ gameti nibbānaṃ sampāpetīti vā patho , paṭipadāyeva. Maggābhidhānaṃ curādigaṇe maggadhātukathanaṭṭhāne kathessāma.

Katha nippāke. Kathati.

Matha vilothane. Mathati.

Potha pariyāyanabhāve. Pothati. Pothako. Pothetīti ayaṃ curādigaṇepi vattati. Tena ‘‘samantā anupariyeyyuṃ, nippothentā catuddisā’’ti payogo dissati.

Gottha vaṃse. Gotthati. Gotthulo, gotthu.

Puthu vitthāre. Pothati. Puthavī.

Thakārantadhāturūpāni.

Dakārantadhātu

Dā dāne. Āpubbo gahaṇe. Saddho dānaṃ dadāti deti, sīlaṃ ādadāti ādeti. Imāni suddhakattupadāni taddīpakattā. Saddho assaddhaṃ dānaṃ dāpeti, sīlaṃ ādapeti, samādapeti. Ye dhammamevādapayanti santo. Imāni kāritapadāni hetukattupadānīti ca vuccanti taddīpakattā. Saddhena dānaṃ dīyati, sīlaṃ ādīyati, samādīyati, imāni kammapadāni taddīpakattā. Ayañca dā dāneti dhātu sāsanānurūpasutivasena divādigaṇaṃ patvā supanakriyaṃ vadanto ‘‘dāyati niddāyati niddā’’ti sanāmapadāni suddhakattupadāni janayati. Dānamavakhaṇḍanañca vadanto ‘‘diyati dānaṃ dātta’’nti sanāmapadāni suddhakattupadāni janayati. Suddhiṃvadanto ‘‘dāyati vedāyati vodāna’’nti sanāmapadāni suddhakattupadāni janayati, imasmiṃ pana bhūvādigaṇe dānaṃ vadanto āpubbavasena gahaṇañca vadanto ‘‘dadāti deti ādadāti ādeti dānaṃ ādāna’’nti sanāmapadāni suddhakattupadāni janayati. Tathā kucchitagamanaṃ vadanto ‘‘dāti suddāti suddo suddī’’ti sanāmapadāni suddhakattupadāni janayatīti ayaṃ viseso daṭṭhabbo. Yathā cettha, evamaññatrāpi yathāsambhavaṃ viseso upaparikkhitabbo nayaññūhi.

Idānissa nāmapadāni tumantādīni brūma. ‘‘Dānaṃ, deyyaṃ, dātabbaṃ, brahmadeyyaṃ, dinnaṃ, dāyako, dāyikā, dakkhiṇā’’ iccādīni, ‘‘dātuṃ, padātuṃ, dātave, padātave, datvā, datvāna, dadātuna, daditvā, daditvāna, dadiya, dajjā, dadiyāna, ādātuṃ, ādāya, ādiya’’ iccādīni ca yojetabbāni.

Tattha dānanti dātabbaṃ, dadanti etenāti atthe na deyyadhammo dānacetanā ca vuccati. Kasmā pana tattha dinnasaddoyeva kathiyati, na dattasaddoti? Akathane kāraṇamatthi. ‘‘Dānaṃ dinna’’ntiādīsu hi dinnasaddaṭṭhāne dattasaddo na dissati, tasmā na kathiyati.

Guṇabhūto dattasaddo, na diṭṭho jinabhāsite;

‘‘Manasā dānaṃ mayā dinnaṃ’’, iti dinnapadaṃ viya.

‘‘Devadatto yaññadatto, datto’’ iti ca ādiko;

Paṇṇattivacane diṭṭho, samāsabyāsato pana.

Tasmā ‘‘devadatto’’tiādīsu ‘‘devena dinno’’ti samāsaṃ katvā paṇṇattivacanattā dinnasaddassa dattādeso kātabbo sāsanānurūpena. Upari hi ‘‘dinnassa datto kvaci paṇṇattiya’’nti lakkhaṇaṃ passissatha. Ayameva hi sāsane nīti avilaṅghanīyā. Idaṃ panettha vavatthānaṃ –

Sakkaṭe dattasaddova, dinnasaddo na dissati;

Byāsamhi dinnasaddova, dattasaddo na pāḷiyaṃ.

‘‘Manasā dānaṃ mayā dinnaṃ, dānaṃ dinno’’tiādisu;

‘‘Dhammadinnā mahāmāyā’’, iccādīsu ca pāḷisu.

Iti byāsasamāsānaṃ, vasā dvedhā pavattati;

Dinnasaddoti dīpeyya, na so sakkaṭabhāsite.

Guṇabhūto dattasaddo, asamāsamhi kevalo;

Na dissati munimate, dinnasaddova kevalo.

Teneva dinnasaddassa, dattādeso kato mayā;

‘‘Dattaṃ sirappadāna’’nti, kavayo pana abravuṃ.

Ediso pāḷiyaṃ natthi, nayo tasmā na so varo;

‘‘Datto’’ti bhūridattassa, saññā paṇṇattiyaṃ gatā.

‘‘Brahmadatto buddhadatto, datto’’ iti hi sāsane;

Paṇṇattiyaṃ dattasaddo, asamāsasamāsiko.

‘‘Paradattabhojana’’nti, evamādīsu pāḷisu;

Samāse guṇabhūtoyaṃ, dattasaddo patiṭṭhito.

‘‘Manasā dānaṃ mayā dinnaṃ, dānaṃ dinno’’tiādisu;

Guṇabhūto dinnasaddo, asamāsamhi dissati.

‘‘Dinnādāyī dhammadinnā’’, iccevamādīsu pana;

Samāse guṇapaṇṇatti-bhāvenesa padissati.

Koci pana saddasatthavidū garu evaṃ saddaracanamakāsi –

‘‘Yassaṅkurehi jimutambujaloditehi,

Vāteritehi patitehi suṇehi tehi.

Jenantacīvaramasobhatha brahmadattaṃ,

Vandāmi taṃ caladalaṃ varabodhirukkha’’nti.

Ettha ca brahmadattanti idaṃ sakkaṭabhāsāto nayaṃ gahetvā vuttaṃ, na pāḷito. Pāḷinayañhipatvā ‘‘brahmadattiya’’nti vā ‘‘brahmadinna’’nti vā ‘‘devadattiya’’nti vā ‘‘devadinna’’nti vā rūpena bhavitabbaṃ. Tathā hi ‘‘bodhisatto ca maddī ca sammodamānā sakkadattiye assame vasiṃsū’’ti pāḷinayānurūpo aṭṭhakathāpāṭho dissati. Tasmā etthevaṃ vadāma –

‘‘Dattasaddassa ṭhānamhi, ‘‘dattiya’’nti ravo gato;

Devadattiyapatto ca, assamo sakkadattiyo’’ti.

Ayaṃ nīti sādhukaṃ manasi kātabbā. Atra pana paripuṇṇāparipuṇṇavasena yathārahaṃ padakkamo bhavati.

Dadāti, dadanti. Dadāsi, dadātha. Dadāmi, dadāma. Dadātu, dadantu. Dadāhi, dadātha. Dadāmi, dadāma, dadāmase. Dadeyya, dade, dajjā. Dajjā sappuriso dānaṃ. Dadeyyuṃ, dajjuṃ. Pitā mātā ca te dajjuṃ. Dadeyyāsi, dajjāsi, dajjesi iccapi. Dajjāsi abhayaṃ mama. Mātaraṃ kena dosena, dajjāsi dakarakkhino. Sīlavantesu dajjesi, dānaṃ maddi yathārahaṃ. Dadeyyātha, dajjātha. Dadeyyāmi, dajjāmi, dadeyyāma, dajjāma. Dadetha, daderaṃ. Dadetho, dadeyyāvho, dajjāvho. Dadeyyaṃ, dajjaṃ. Neva dajjaṃ mahosadhaṃ. Dadeyyāmhe, dajjāmhe. Ayamasmākaṃ khanti. Garūnaṃ pana khanti aññathā bhavati. Tathā hi –

Garū ‘‘dajjati dajjanti’’, itiādinayena tu;

Aṭṭhannampi vibhattīnaṃ, vasenāhu padakkamaṃ.

Pāḷiṃ upaparikkhitvā, tañce yujjati gaṇhatha;

Na hi sabbappakārena, pāḷiyo paṭibhanti no.

Tattha asmākaṃ khantiyā ‘‘dajjā dajja’’ntiādīni yyakārasahiteyeva sattamiyā padarūpe sijjhanti. ‘‘Dajjā sappuriso dāna’’nti ettha hi ‘‘dajjā idaṃ ‘‘dadeyyā’’ti padarūpaṃ patiṭṭhapetvā yyakāre pare saralopaṃ katvā tato tiṇṇaṃ byañjanānaṃ saṃyogañca tīsusaññogabyañjanesu dvinnaṃ sarūpānamekassa lopañca dyakārasaññogassa ca jakāradvayaṃ katvā tato dīghavasenuccāritabbattā animittaṃ dīghabhāvaṃ katvā nipphajjati. Evaṃ sāsanassānurūpo vaṇṇasandhi bhavati. Duvidho hi sandhi padasandhi vaṇṇasandhīti. Tesu yattha padacchedo labbhati, so padasandhi. Yathā? Tatrāyaṃ. Yattha pana na labbhati, so vaṇṇasandhi. Yathā? Atrajo. Yathā ca sugato, yathā ca paddhāni. Evaṃ duvidhesu sandhīsu ‘‘dajjā’’ti ayaṃ vaṇṇasandhi eva.

Aparopi rūpanayo bhavati tvāpaccayantavasena –

‘‘Ayaṃ so indako yakkho, dajjā dānaṃ parittakaṃ;

Atirocati amhehi, cando tāragaṇe yathā’’ti

Dassanato. Ettha hi dajjāti datvāti attho. Idaṃ pana datvāsaddena samānatthaṃ ‘‘dadiyya’’ iti padarūpaṃ patiṭṭhapetvā yyakāre pare saralopaṃ katvā saññogesu sarūpalopañca tato dyakārasaññogassa jjakāradvayaṃ dīghattañca katvā nipphajjati.

Athāparopi rūpanayo bhavati kammani yapaccayavasena. Tathā hi ‘‘petānaṃ dakkhiṇaṃ dajjā’’ti ca ‘‘dakkhiṇā dajjā’’ti ca dve pāṭhā dissanti. Tattha pacchimassa dajjāti dātabbāti attho kammani yapaccayavasena. Idha pana dhātuto yapaccayaṃ katvā dhātussa dvittañca pubbassa rassattañca tato yakāre pare saralopaṃ saññogabhāvañca jjakāradvayañca itthiliṅgattā āpaccayādiñca katvā ‘‘dajjā’’ti nipphajjati. Evaṃ ‘‘dajjā dadeyyā’’ti ca ‘‘dajjā dadiyya datvā’’ti ca ‘‘dajjā dātabbā’’ti ca etāni paccekaṃ pariyāyavacanāni bhavanti. ‘‘Dajjuṃ. Dajjāsi, dajjātha. Dajjāmi, dajjāma. Dajjāvho, dajja’’nti etānipi ‘‘dadeyyuṃ dadeyyāsī’’tiādinā padarūpāni patiṭṭhapetvā yyakāre pare saralopaṃ saññogesu sarūpalopaṃ dyakārasamaññogassa jjakāradvayañca katvā nipphajjanti. Etesu dajjāsīti yaṃ rūpaṃ tassāvayavassa ākārassa ekāraṃ katvā aparampi ‘‘dajjesī’’ti rūpaṃ bhavatīti daṭṭhabbaṃ. Esa nayo aññatrāpi yathāsambhavaṃ yojetabbo.

Acinteyyānubhāvassa hi sammāsambuddhassa pāḷinayo acinteyyoyeva hoti, gambhīro dukkhogāḷho, na yena kenaci lakkhaṇena sādhetabbo, yathātanti viraciteheva lakkhaṇehi sādhetabbo. Tathā hi ‘‘khattiyā titthiyā cetiyānī’’tiādīsu yakāre pare saralopo bhavati, tena ‘‘athetthekasataṃ khatyā. Evampi titthyā puthuso vadanti. Ārāmarukkhacetyānī’’ti payogā dissanti. Tathā ‘‘sākacchati taccha’’nti etthāpi ‘‘saha kathayatī’’tivā ‘‘saṃkathayatī’’ti vā ‘‘tathya’’nti ca padarūpaṃ patiṭṭhapetvā sahasaddassa hakāralopaṃ, saṃsadde ca niggahītalopaṃ katvā sakāragatassa sarassa dīghaṃ katvā yakāre pare saralopaṃ katvā tato thyakārasaññogassa cchayugaṃ katvā visabhāgasaññoge eko ekassa sabhāgattamāpajjati. Tena ‘‘sākacchati taccha’’nti rūpāni sijjhanti. Tathā hi ‘‘aññamaññaṃ sākacchiṃsu. Kālena dhammasākacchā. Bhūtaṃ tacchaṃ. Yathātathiyaṃ viditvāpi dhammaṃ, sammā so loke paribbajeyyā’’ti savikapāni payogāni dissanti. ‘‘Najjā’’tiādīsupi ‘‘nadiyā’’tiādīni padarūpāni patiṭṭhapetvā vaṇṇasandhivasena yakāre pare lopavidhi labbhatiyeva. Vividho hi sāsanānukūlo rūpanipphādanupāyo, upari ca etesaṃ sādhanatthaṃ ‘‘saralopo yamanarādīsū’’tiādīni lakkhaṇāni bhavissanti. Tattha –

‘‘Dajjā dajju’’ntiādīni, sattamīnaṃ vasena me;

Vuttāni yogirājassa, sāsanatthaṃ mahesino.

Atridaṃ vattabbaṃ, kiñcāpi aṭṭhakathācariyehi ‘‘mātaraṃ tena dosena, dajjāhaṃ dakarakkhino’’ti ettha dajjanti padassa ‘‘dammī’’ti vattamānāvasena vivaraṇaṃ kataṃ, tathāpi sattamīpayogoyeva. Ācariyā hi ‘‘sattamīpayogo aya’’nti jānantāpi ‘‘kadāci aññe parikappatthampi gaṇheyyu’’nti āsaṅkāya evaṃ vivaraṇamakaṃsu. Tathā kiñcāpi tehi ‘‘anāparādhakammantaṃ, na dajjaṃ dakarakkhino’’ti ettha na dajjanti padassa ‘‘nāhaṃ dakarakkhassa dassāmī’’ti bhavissantīvasena vivaraṇaṃ kataṃ, tathāpi sattamīpayogoyeva, anāgataṃ pana paṭicca vattabbatthattā evaṃ vivaraṇaṃ kataṃ. ‘‘Neva dajjaṃ mahosadha’’nti ettha pana ‘‘na tveva dadeyya’’nti sattamīpayogavaseneva vivaraṇaṃ katanti. Evaṃ dajjaṃpadassa vinicchayo veditabbo.

Idāni parokkhādivasena padakkamo kathiyati. ‘‘Dada, dadū. Dadū’’ti ca idaṃ ‘‘nārado iti nāmena, kassapo iti maṃ vidū’’tiādīsu vidūsaddena samaṃ. Dade, dadittha, dadaṃ, dadimha. Dadittha, dadire. Dadittho, dadivho.

Ettha ca daditthoti idaṃ ‘‘sañjagghittho mayā saha. Mā kisittho mayā vinā. Mā naṃ kalale akkamittho’’tiādīsu ‘‘sañjagghittho’’tiādīhi samaṃ. Iminā nayena sabbattha labbhamānavasena sadisatā upaparikkhitabbā. Dadaṃ, dadimhe. Parokkhāsahibharūpāni.

Adadā, adadū. Adade, adadattha. Adadaṃ, adadamha. Adadattha, adadatthuṃ. Adadase, adadavhaṃ. Adadiṃ adadamhase. Iti anakārapubbampi rūpaṃ gahetabbaṃ ‘‘yesaṃ no na dadamhase’’ti dassanato. Hiyyattanīsahitarūpāni.

Adadi, adaduṃ, adadiṃsu. Adado, adadittha. Adadiṃ, adadimhā. Adadā, adadū. Adadase, adadivhaṃ. Adadaṃ, adadimhe. Ajjatanīsahitarūpāni.

‘‘Dadissati, dadissanti’’ iccādi sabbaṃ neyyaṃ. Bhavissantīsahitarūpāni.

‘‘Adadisā, dadissā, adadissaṃsu, dadissaṃsu’’ iccādi ca sabbaṃ neyyaṃ. Kālātipattisahitarūpāni.

Aparānipi vattamānādisahitarūpāni bhavanti. Deti, denti. Desi, detha. Demi, dammi, dema, damma. Detu, dentu. Dehi, detha. Demi, dammi, dema, damma. Attanopadāni appasiddhāni. Sattamīnayo ca parokkhānayo ca appasiddho. Hiyuttanīnayo pana ajjatanīnayo ca koci koci pasiddho pāḷiyaṃ āgatattā, sakkā ca ‘‘adā, adū, ado, ada’’ntiādinā yojetuṃ. Tathā hi nayo dissati. Adā dānaṃ purindado. Varañceme ado sakka. Brāhmaṇānaṃ adaṃ gajaṃ. Adāsime. Adaṃsu te mamokāsaṃ. Adāsiṃ brāhmaṇe tadāti. ‘‘Dassati, dassanti’’ iccādi sabbaṃ neyyaṃ. ‘‘Adassā, dassā, adassaṃsu, dassaṃsu, dassiṃsu’’ iccādi ca sabbaṃ neyyaṃ.

Tathā ādadāti, ādadanti. Ādadāsi, ādadātha. Ādadāmi, ādadāma. Kaccāyanamate ‘‘ādatte’’ti attanopadaṃ vuttaṃ. Evaṃ ‘‘ādadātu, ādadeyya’’ iccādi sabbaṃ neyyaṃ. Ādetu ādeyya iccādi yathārahaṃ yojetabbaṃ. Evameva ca ‘‘dāpeti, ādāpetī’’tiādīnipi yathārahaṃ yojetabbāni.

Dākucchite gamane. Dāti. Suddāti. Suddo, suddī. Tattha suddoti suddātīti suddo, parapothanādiluddācārakammunā dārukammādikhuddācārakammunā ca lahuṃ lahuṃ kucchitaṃ gacchatīti attho. Tathā hi su iti sīghatthe nipāto,  iti garahattho dhātu kucchitagativācakattā. Suddassa bhariyā suddī.

Du gatiyaṃ. Davati. Dumo. Ettha ca davati gacchati mūlakkhandhasākhāviṭapapattapallavapupphaphalehi vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇātīti dumo.

Desodhane. Sodhanaṃ pariyodāpanaṃ. Dāyati. Dāyanaṃ. Yathā gāyati, gāyanaṃ. Dāyituṃ, dāyitvā, dhātāvayavassekārassa āyādeso. ‘‘Dātuṃ, datvā’’ iccapi rūpāni.

Tatra dātunti sodhetuṃ. Datvāti sodhetvāti attho gahetabbo. Tathā hi ‘‘bālo abyatto nappaṭibalo anuyuñjiyamāno anuyogaṃ dātu’’nti ettha dātunti padassa sodhetunti attho. Keci ‘‘dānattha’’nti atthaṃ vadanti, taṃ na yuttaṃ. Na hi yo parehi anuyuñjiyati, so anuyogaṃ deti nāmāti. Tasmā ‘‘ācariyassa anuyogaṃ datvā bārāṇasiṃ paccāgacchī’’tiādīsupi anuyogaṃ datvāti anuyogaṃ sodhetvāti atthoyeva gahetabbo. Tathā hi pubbācariyehi ‘‘anuyogadāpanattha’’nti etasmiṃ padese esoyevattho vibhāvito. Kathaṃ? Anuyogadāpanatthanti anuyogaṃ sodhāpetuṃ. Vimaddakkhamañhi sīhanādaṃ nadanto atthato anuyogaṃ sodheti nāma, anuyuñjanto ca naṃ sodhāpeti nāmāti. Idampi ca tehi vuttaṃ. Dātunti sodhetuṃ. Keci ‘‘dānattha’’nti atthaṃ vadanti, taṃ na yuttaṃ. Na hi yo sīhanādaṃ nadati, so eva tattha anuyogaṃ detīti. Samantapaṭṭhānamahāpakaraṇa saṃvaṇṇanāyampi pubbācariyehi ‘‘dānaṃ datvāti taṃ cetanaṃ pariyodāpetvā’’ti sodhanattho vutto. Dullabhā ayaṃ nīti sādhukaṃ citte ṭhapetabbā.

De pālane. Dīyati. Dānaṃ, uddānaṃ dāyituṃ, dāyitvā. Tattha dānanti duggatito dāyati rakkhatīti dānaṃ, dānacetanā. Uddānanti vuttassa atthassa vakkhamānassa vā vippakiṇṇabhāvena nassituṃ adatvā uddhaṃ dānaṃ rakkhaṇaṃ uddānaṃ, saṅgahavacananti attho. Atha vā uddānanti pacchuddānādikaṃ uddānaṃ.

Khāda bhakkhane. Khādati. Khādikā, khādanaṃ, aññamaññakhādikā. Pubbaphalakhādikā, khajjaṃ, khādanīyaṃ, khandhā.

Tattha khajjanti pūvo. Khādanīyanti pūvaphalāphalādi. ‘‘Khādanīyaṃ vā bhojanīyaṃ vā’’ti visuṃ bhojanīyassa vacanato khādanaṃ nāma khajjassa vā khādanīyassa vā bhakkhanaṃ. Apica hiṃsāpi ‘‘khādana’’nti vuccati. Jātijarābyādhidukkhādīhi khajjantīti khandhā, rūpavedanāsaññāsaṅkhāraviññāṇāni. ‘‘Cīvarāni nassantipi ḍayhantipi undūrehipi khajjantī’’ti ettha viya khajjanti saddo kammattho.

Badatheriye. Thirabhāvo theriyaṃ, yathā dakkhiyaṃ. Badati. Badarī, badaraṃ. Atridaṃ vuccati –

Kakkandhu badarī kolī, kolaṃ kulavamiccapi;

Tenilaṃ badarañcāti, nāmaṃ rukkhassa koliyāti.

Khada dhitihiṃsāsu ca. Theriyāpekkhāya cakāro. Khadati. Khadiro.

Gada viyattiyaṃ vācāyaṃ. Gadati. Āgadanaṃ, tatho āgado etassāti tathāgato. Suṭṭhu gadatīti sugado.

Rada vilekhane. Radati. Radano, rado, dāṭhārado. Atra radanoti danto.

Nada abyattasadde. Sīho nadati, paṇadati. Nādo, nadī. Pabbatesu vanādīsu nadatīti nadī. Nada i iti dhātudvayavasena pana ‘‘nadantī gacchatīti nadī’’tipi nibbacanaṃ vadanti.

Kecettha vadeyyuṃ yā panesā ‘‘nada abyattasadde’ti dhātu tumhehi vuttā, sā kiṃniccamabyattasaddeyeva vattati, udāhu katthaci viyattiyampi vācāyaṃ vattatī’’ti? Niccamabyattasaddeyeva vattatīti. Yajjevaṃ ‘‘sīho nadatī’’tiādīsu tiracchānagatādisaddabhāvena avibhāvitatthatāya nadasaddo abyattasaddo hotu, ‘‘sīho viya ayaṃ puriso nadatī’’tiādīsu pana manussabhāsāpi abyattasaddo siyāti? Tanna viyattāpi samānā manussabhāsā sīho viyāti evaṃ samupekkhāvasena sīhapadatthassāpekkhanato nadasaddena niddisiyati , na purisāpekkhanavasena. Yathā hi valāhakūpamāvasena kathitaṃ, ‘‘kathañca puggalo gajjitā ca vassitā ca hotī’’ti pāḷiyaṃ gajjanaṃ vassanañca puggale alabbhamānampi valāhakassa gajjanavassanasadisatāya bhāsanakaraṇakriyāyūpalabbhanato vattabbameva hoti, evameva nibbhayabhāvena sīhanādasadisiyā vācāya niccharaṇato sīho viya nadatīti avibhāvitatthavantena nadasaddena manussabhāsāpi niddisitabbā hoti.

Ettha ca ambaphalūpamādayopi āharitvā dassetabbā. Na hi pakkāmakatādīni puggalesu vijjanti, atha kho ambaphalādīsu eva vijjanti, evaṃ santepi bhagavatā aññenākārena sadisattaṃ vibhāvetuṃ ambaphalūpamādayo vuttā, evameva nadasaddo abyattasaddabhāvena tiracchānagatasaddādīsu eva vattabbopi atthantaravibhāvanatthaṃ ‘‘sīho viya nadatī’’tiādīsu manussabhāsāyampi rūḷhiyā vutto, na sabhāvato. Tathā hi sabhāvato nadasaddenapi vassitasaddādīhipi manussabhāsā niddisitabbā na hotīti. Yadi evaṃ –

‘‘Suvijānaṃ siṅgālānaṃ, sakuṇānañca vassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato’’ti

Ettha kasmā vassitasaddena manussabhāsā niddisiyatīti? Saccaṃ manussabhāsāpi vassitasaddena niddiṭṭhā dissati, evaṃ santepi sā ‘‘suvijānaṃ siṅgālānaṃ, sakuṇānañca vassita’’nti vassitasaddavasena payogassa vacanato tadanurūpaṃ niddisituṃ arahatīti mantvā vassitasaddasadisī niddiṭṭhā. Na hi ‘‘manusso vassatī’’tiādinā visuṃ payogā dissanti, ‘‘sakuṇo vassati, kūjatī’’tiādinā pana payogā dissanti, tasmā ‘‘saṅgāmaṃ otaritvāna, sīhanādaṃ nadi kuso’’tiādīsu viya yathārahaṃ attho gahetabbo. Evaṃ nadadhātu sabhāvato abyattasaddeyeva hoti, na viyattiyaṃ vācāyanti daṭṭhabbaṃ.

Adda gatiyaṃ yācane ca. Addati.

Nadda gadda sadde. Naddati. Gaddati.

Tadda hiṃsāyaṃ. Taddati.

Kadda kucchite sadde. Kaddati. Kaddamo.

Khadda daṃsane. Daṃsanamiha dantasukatakattikā kriyā abhidhīyate. Sabhāvattā dhātuyā sādhanappayogasamavāyī. Khaddati.

Adi bandhane. Andati. Andu. Andusaddopanettha itthiliṅgo gahetabbo pāḷiyaṃ itthiliṅgappayogadassanato ‘‘seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukāmo, so orimatīre daḷhāya anduyā pacchābāhaṃ gāḷhabandhanabandho’’ti. Tatra andūti yaṃ kiñci bandhanaṃ vā. ‘‘Yathā andughare puriso’’ti hi vuttaṃ. Bandhanaviseso vā, ‘‘andubandhanādīni chinditvā palāyiṃsū’’ti hi vuttaṃ. Apica andanaṭṭhena bandhanaṭṭhena andu viyātipi andu, pañca kāmaguṇā. Vuttañhetaṃ bhagavatā ‘‘ime kho vāseṭṭha pañca kāmaguṇā ariyassa vinaye andūtipi bandhanantipi vuccantī’’ti. Niggahītāgamavasenāyaṃ dhātu vuttā. Katthaci pana vigataniggahītāgamopi hoti, taṃ yathā? ‘‘Avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva ahirika’’nti pāḷi. Ettha anuandati anubandhatīti anvadi. Anvadi eva anvadevāti kitaviggaho sandhiviggaho ca veditabbo. Tathā hi aṭṭhakathāyaṃ ‘‘anvadevāti anubandhamānamevā’’ti vuttaṃ, taṃ avijjamahirikaṃ anubandhamānameva hotīti attho.

Idi paramissariye indati. Indanaṃ, indo.

Ettha indoti adhipatibhūto yo koci. So hi indati paresu issariyaṃ pāpuṇātīti indoti vuccati. Apica indoti sakko. Sakkassa hi anekāni nāmāni –

Sakko purindado indo, vatrabhū pākasāsano;

Sahassanetto maghavā, devarājā sujampati.

Sahassakkho dasasata-locano vajirāvudho;

Hūtapati mahindo ca, kosiyo devakuñjaro.

Surādhipo suranātho, vāsavo tidivādhibhū;

Jambāri ceva vajira-hattho asurasāsano;

Gandharājā devindo, surindo asurābhibhūti.

Evaṃ anekāni nāmāni. Ekopi hi attho anekasaddappavattinimittatāya anekanāmo. Tenāha bhagavā –

Sakko mahāli devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā ‘‘maghavā’’ti vuccati. Sakko mahāli devānamindo pubbe manussabhūto samāno pure dānaṃ adāsi, tasmā ‘‘purindado’’ti vuccati. Sakko mahāli devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā ‘‘sakko’’ti vuccati. Sakko mahāli devānamindo pubbe manussabhūto samāno āvāsaṃ adāsi, tasmā ‘‘vāsavo’’ti vuccati. Sakko mahāli devānamindo sahassaṃ atthānaṃ muhuttena cinteti, tasmā ‘‘sahassakkho’’ti vuccati. Sakkassa mahāli devānamindassa sujā nāma asurakaññā pajāpati, tasmā ‘‘sujampatī’’ti vuccati. Sakko mahāli devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā ‘‘devānamindo’’ti vuccatīti.

Evamekassāpi atthassa anekāni saddappavattinimittāni dissanti.

Tathā hi yena pavattinimittena tāvatiṃsādhipatimhi indasaddo pavatto, na tena tattha sakkādisaddā pavattā, atha kho aññena. Tathā yena sammādiṭṭhiyaṃ paññāsaddo pavatto, na tena tattha vijjādisaddā. Yena sampayuttadhammānaṃ pubbaṅgamabhāvena uppannadhammasmiṃ cittasaddo pavatto, na tena tattha viññāṇādisaddā. Na hi vinā kenaci pavattinimittena saddo pavattatīti. Ekopi attho sammutyattho ca paramattho ca anekasaddappavttinimittatāya anekanāmoti daṭṭhabbaṃ.

Ettha siyā ‘‘nāmānīti vadatha, kiṃ nāmaṃ nāmā’’ti. Vuccate – īdise ṭhāne atthesu saddappavattinimittaṃ ‘‘nāma’’nti gahitaṃ, yaṃ ‘‘liṅga’’ntipi vuccati. Tathā hi ‘‘nāma’’nti ca ‘‘liṅga’’nti ca saddopi vuccati, ‘‘aññaṃ sobhanaṃ nāmaṃ pariyesissāmi. Liṅgañca nippajjate’’tiādīsu viya. Asabhāvadhammabhūtaṃ nāmapaññattisaṅkhātaṃ atthesu saddappavattinimittampi vuccati ‘‘nāmagottaṃ na jīrati. Sataliṅgo’’tiādīsu viya. Iti nāmasaddenapi liṅgasaddenapi saddappavattinimittassa kathanaṃ daṭṭhabbaṃ. Saddappavattinimittañca nāma lokasaṅketasiddho taṃtaṃvacanatthaniyato sāmaññākāravisesoti gahetabbaṃ. So evaṃbhūtoyeva sāmaññākāraviseso nāma paññattīti pubbācariyā vadanti . So hi tasmiṃ tasmiṃ atthe saddaṃ nāmeti tassa tassa atthassa nāmasaññaṃ karotīti nāmaṃ, pakārehi ñāpanato paññatti ca. Saviññattivikārassa pana saddassa sammutiparamatthasaccānaṃ pakārehi ñāpanato paññattibhāve vattabbameva natthi. Saddasseva hi ekantena paññattibhāvo icchitabbo ‘‘niruttipaṭisambhidā parittārammaṇā’’ti ca ‘‘niruttipaṭisambhidā paccuppannārammaṇā’’ti ca ‘‘niruttipaṭisambhidā bahiddhārammaṇā’’ti ca pāḷidassanato. Idha pana saddappavattinimittādhikārattā nāmavasena attho pakāsito. Evaṃ anekavidhassa sāmaññākāravisesoti pubbācariyehi gahitassa nāmapaññattisaṅkhātassa saddappavattinimittassa vasena ekopi ñeyyattho anekaliṅgoti gahetabbo. Tenāha āyasmā suhemanto pabhinnapaṭisambhido –

‘‘Sataliṅgassa atthassa, satalakkhaṇadhārino;

Ekaṅgadassī dummedho, satadassīva paṇḍito’’ti.

Evaṃ sabbābhidhānesupi iminā nayena yathārahaṃ attho vibhāvetabbo nayaññūhi.

Vidi avayave. Vindati. Yadi abhidhānamatthi, ‘‘vindo’’ti dissati. Yathā kaṇḍati. Kaṇḍo.

Khidi avayaveti candaviduno vadanti. Tesaṃ mate ‘‘khindatī’’ti rūpaṃ.

Nidi kucchāyaṃ. Kucchāsaddo garahattho. Nindati. Nindā.

Porāṇametaṃ atula, netaṃ ajjatanāmiva;

Nindanti tuṇhimāsīnaṃ, nindanti bahubhāṇinaṃ;

Mitabhāṇimpi nindanti, natthi loke anindito.

Avaṇṇo aguṇo nindā, garahā ayasopi ca;

Asiloko akitti ca, asilāghā ca atthuti.

Nanda samiddhiyaṃ. Akammikā dhātu. Nandati puttehi puttimā. Nandāya nuna maraṇena. Nandasi sirivāhana. Nandanaṃ vanaṃ. Abhisaddayoge panāyaṃ sakammakopi. Abhinandanti āgataṃ nābhinandanti maraṇaṃ.

Sirīva rūpiniṃ disvā, nanditaṃ āsi taṃ kulaṃ;

Tena nandāti me nāmaṃ, sundaraṃ pavaraṃ ahu.

Rammaṃ veḷuvanaṃ yena, na diṭṭhaṃ sugatālayaṃ;

Na tena nandanaṃ diṭṭhaṃ, iti maññe mahesayaṃ.

Yena veḷuvanaṃ diṭṭhaṃ, naranandananandanaṃ;

Sudiṭṭhaṃ nandanaṃ tena, amarindasunandanaṃ.

Cadi hilādane dittiyañca. Hilādanaṃ sukhanaṃ. Ditti sobhā. Candati. Candano, cando.

Ettha ca candanassapi anekāni nāmāni – candanaṃ, gandhasāro, malayajo, suvaṇṇacandanaṃ, haricandanaṃ, rattacandanaṃ, gosītacandanaṃ. Candayati hilādayati sītaguṇasamaṅgitāya sattānaṃ paliḷāhaṃ vūpasamentaṃ sukhaṃ uppādetīti candanaṃ. Candoti somo, sopi candayati hilādayati sītaguṇasampattiyā attano pabhāya sattānaṃ pariḷāhaṃ vūpasamento sukhaṃ uppādetīti candoti vuccati. Atha vā candati dibbati siriyā virocatīti cando. Āgamaṭṭhakathāsu pana ‘‘chandaṃ janetīti cando’’ti vuttaṃ. Tassāpi anekāni nāmāni –

Cando nakkhattarājā ca, indu somo nisākaro;

Candimā mā nisānātho, osadhī so nisāpati.

Uḷurājā sasaṅko ca, himaraṃsi sasīpi ca;

Dvijarājā sasadharo, tārāpati himaṃsu ca.

Kumudabandhavo ceva, migaṅko ca kalānidhi;

Sudhaṃ sudhi dhūpi yūpa-rasmi ceva khamākaro;

Nakkhatteso ca rajanī-karo subbhaṃsu eva ca.

Tadi cetāyaṃ. Tandati. Tandī.

Kadi kaladi avhāne rodane ca. Kandati, pakkandati. Pakkanduṃ, kandanto, kalandako.

Kalidi paridevane. Kalindati.

Khoda paṭighāte. Khodati.

Khanda gatisosanesu. Khandati. Khando. Khando nāma eko devo, yo ‘‘kumāro sattidharo’’ti ca vuccati.

Khudi āpavane. Khundati.

Sidi sītiye. Sītiyaṃ sītibhāvo. Sindati. Sosindo, sotatto.

Vanda abhivādanathutīsu. Vandati, abhivandati. Abhivandanā, vandanaṃ, vandako.

Ettha pana vandatīti padassa namassati thometi vāti attho. Tathā hi suttantaṭīkākāro ‘‘vandeti vandāmi thomemi vā’’ti āha.

Bhadi kallāṇe sokhiye ca. Kallāṇaṃ kalyāṇaṃ, sokhiyaṃ sukhino bhāvo, sukhamiccevattho. Bhandati. Bhandako, bhaddo, bhadro.

Madithutimodamadasupanagatīsu. Mandati. Mando.

Ettha pana mandoti aññāṇīpi bāladārakopi vuccati. Tattha aññāṇī mandati aññāṇabhāvena appasaṃsitabbampi puggalaṃ thometīti mando. Mandati amoditabbaṭṭhānepi modatīti mando. Mandati dānasīlādipuññakriyāsu pamajjatīti mando. Mandati attano ca paresañca hitāhitaṃ acintento khādanīyabhojanīyādīhi attano kāyaṃ sañjātamedaṃ kurumāno supatīti mando. Mandati ayuttaṃ paresaṃ kriyaṃ diṭṭhānugatiāpajjanena gacchati gaṇhātīti mando. Atha vā mandati punappunaṃ paṭisandhiggahaṇavasena gabbhaṃ gacchatīti mando. Vuttañhi bhagavatā ‘‘punappunaṃ gabbhamupeti mando’’ti. Bāladārako pana mandati yuttāyuttamajānanto uttānaseyyaṃparivattanaseyyaṃ vā supatīti mando. Tathā hi –

‘‘Nonītasukhumālaṃ maṃ, jātapallavakomalaṃ;

Mandaṃ uttānasayanaṃ, pisācabhayatajjitā.

Pādamūle mahesissa, sāyesuṃ dīnamānasā;

Idaṃ dadāma te nātha, saraṇaṃ hohi nāyakā’’ti

Vuttaṃ, iti uttānasayanato paṭṭhāya yāva mandadasakaṃ, tāva ‘‘mando’’ti ‘‘dārako’’ti daṭṭhabbo. Appatthavācakopi pana mandasaddo hoti, so pāṭipadikattā idha nādhippeto, atha vā mandati appabhāvena gacchati pavattatīti nipphannapāṭipadikavasenapi gahetabbo.

Muda hāse. Hasanaṃ hāso tuṭṭhi. Modati, pamodati. Sammodati. Sammodako. Sammodamānā gacchanti muditā. Mudā.

Hadakarīsossagge. Karīsossaggo nāma karīsassa ossajjanaṃ vissajjanaṃ. Hadati. Uhadati. Hadano.

Ettha ca ‘‘yesaṃ no santhate dārakā uhadantipi ummihantipī’’ti ayaṃ pāḷi nidassanaṃ, tatra uhadantipīti vaccampi karonti. Ummihantipīti passāvampi karonti. Pacchimapadassattho miha secaneti dhātuvasena daṭṭhabbo. Ayaṃ pana curādigaṇepi vattati dvigaṇikattā. Imasmiñhi ṭhāne ‘‘mutteti ohadeti cā’’ti cariyāpiṭakapāḷippadeso nidassanaṃ. Tattha muttetīti passāvaṃ karoti. Ohadetīti karīsaṃ vissajjeti.

Uda mode kīḷāyañca. Udati. Udānaṃ. Udaggo.

Tattha udānanti kenaṭṭhena udānaṃ? Udānanaṭṭhena. Kimidaṃ udānanaṃ nāma? Pībhivegasamuṭṭhāpito udāhāro. Yathā hi yaṃ telādi minitabbavatthu mānaṃgahetuṃ na sakkoti, vissanditvā gacchati, taṃ ‘‘avaseko’’ti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ ‘‘ogho’’ti vuccati, evameva yaṃ pītivegasamuṭṭhāpitaṃ vitakkavipphāraṃ hadayaṃ sandhāretuṃ na sakkoti, so adhiko hutvā anto asaṇṭhahitvā vacīdvārena nikkhamanto paṭiggāhakanirapekkho udāhāraviseso ‘‘udāna’’nti vuccati. Udaggoti sañjātasomanasso.

Kuda khuda guda kīḷāyameva. Kodati. Khodati. Godati.

Sūda paggharaṇe. Sūdati. Suttaṃ. Sūdo. Rañño sūdā mahānase.

Ettha ca suttanti sūdati dhenu viya khīraṃ atthe paggharāpetīti suttaṃ, tepiṭakaṃ buddhavacanaṃ. Sakammikadhātuttā pana ‘‘paggharāpetī’’ti kāritavasena attho kathetuṃ labbhati. Tathā hi ‘‘karotī’’ti padassa ‘‘nipphādetī’’ti attho kathetuṃ labbhati. Sūdoti bhattakāro. Yo ‘‘āḷāriko, odaniko, sūpakāro, rasako’’ti ca vuccati. Sūdati ‘‘evañcevañca kate khādanīyaṃ vā bhojanīyaṃ vā sugandhaṃ manāpaṃ surasañca bhavissatī’’ti randhanakriyāya sukusalatāya rasaṃ paggharāpeti abhinibbattetīti sūdo.

Rahada abyattasadde. Rahadati. Rahado.

Hilādi sukhe ca. Cakāro pubbatthāpekkhako. Hilādati. Hilādanaṃ, hilādo, mettāsahāyakatasattamahāhilādo.

Sadda kucchite sadde. Saddati.

Mida snehe. Sneho nāma vasāsaṅkhāto sneho pītisnehoti duvidho. Idha pana vasāsaṅkhāto sneho adhippeto, medati medo.

Ettha ca medatīti medasahito bhavati ayaṃ purisoti attho. Medo nāma thūlassa sakalasarīraṃ pharitvā kisassa jaṅghamaṃsādīni nissāya ṭhito patthinnasineho, so vaṇṇena haliddivaṇṇo hoti. Kārite ‘‘medeti medayatī’’ti rūpāni. Tathā hi ‘‘te imaṃ kāyaṃ balaṃ gāhenti nāma brūhenti nāma medenti nāmā’’ti pāḷi dissati. Tattha medentīti sañjātamedaṃ karontīti attho. Imissā pana dhātuyā divādigaṇaṃ pattāya pītisinehatthe ‘‘mejjatī’’ti suddhakatturūpaṃ bhavati. Curādigaṇaṃ pana pattāya ‘‘medeti medayatī’’ti suddhakatturūpāni bhavantīti daṭṭhabbaṃ.

Sida mocane. Sidati. Sedo.

Sanda pasavane. Pasavanaṃ sandanaṃ avicchedappavatti. Sandati udakaṃ. Mahanto puññābhisando.

Ettha ca puññābhisandoti puññappavāho, puññanadītipi vattuṃ yujjati.

Madda maddane. Maddabhi, pamaddati. Mārasenappamaddano. Kaṇṭakaṃ maddati.

Kadi velambe. Vilambabhāvo velambo. Kandati.

Kada avhāne rodane ca. Kadati.

Khadi ujjhane. Chandati.

Sada sādane. Sadati. Assādo.

Sīda visaraṇagatyāvasānesu. Visaraṇaṃ vippharaṇaṃ. Gatyāvasānaṃ gamanassa avasānaṃ osānaṃ abhāvakaraṇaṃ, nisīdananti attho. Sīdati, lābūni sīdanti. Saṃsīdati, osīdati, pasīdati, vippasīdati. Pasādo. Pasanno. Vippasanno. Pasādako. Pasādito. Pāsādo. Osīdāpako. Kusīto. Āsīno. Nisinno. Nisinnako. Sannisīvesu pakkhisu. Nisīdanaṃ, nisinnaṃ. Nisajjā. Gonisādo, upanisā. Sīdeti. Sīdayati. Sīdāpeti. Sīdāpayati. Pasādeti. Nisīdituṃ. Nisīdāpetuṃ, nisādetuṃ, nisīdāpeti, nisīdāpetvā. Ucchaṅge maṃ nisādetvā, pitā atthānusāsati. Nisīditvātipi pāṭho. Nisīditvā. Nisīditvāna. Nisīdituna . Nisīdiya. Nisīdiyāna. Saṃsīditvā. Avasīditvā. Osīditvā.

Tattha kusītoti vīriyenādhigantabbassa atthassa alābhato kucchitenākārena sīdatīti kusīto. Atha vā sayampi kucchitenākārena sīdati aññepi sīdāpeti taṃ nissāya aññesaṃ sīdanassa sambhavatoti kusīto. Tathā hi vuttaṃ –

‘‘Parittaṃ kaṭṭhamārūyha, yathā sīde mahaṇṇave;

Evaṃ kusītamāgamma, sādhajīvīpi sīdatī’’ti;

Kusītoti cettha dassa tattaṃ ‘‘sugato’’ti ettha viya ‘‘satasmīti hotī’’ti ettha viya ca. Tathā hi sīdatīti sataṃ, aniccassetaṃ adhivacanaṃ. Iminā ucchedadiṭṭhi vuttā. Sataiti cettha avibhattiko niddeso. Sannisīvesūti parissamavinodanatthaṃ sabbaso nisīdantesu, vissamamānesūti attho, dakārassa vakāraṃ katvā niddeso. Nisīdananti nisīdanakriyā. Mañcapīṭhādikaṃ vā āsanaṃ. Tañhi nisīdanti etthāti nisīdananti vuccati. Nisinnanti nisīdanakriyā eva. Ettha pana ‘‘gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Mātugāmena saddhiṃ raho maññe tayā nisinnanti kukkuccaṃ upadahatītiādīsu cassa payogo veditabbo. Ettha hi gamanaṃ gabhaṃ, ṭhānaṃ ṭhitaṃ, nisīdanaṃ nisannaṃ, supanaṃ suttaṃ, jāgaraṇaṃ jāgaritaṃ, bhāsanaṃ bhāsitanti vuccati. Nisajjāti nisīdanā. Gonisādoti gonisajjanā. Upanisāti upanisīdati phalaṃ etthāti upanisā, kāraṇaṃ. Nisādetunti nisīdāpetuṃ. Nisādetvāti nisīdāpetvā.

Bhāve napuṃsako ñeyyo, nisinnanti ravo pana;

Vāccaliṅgo tiliṅgo so, gatādīsupyayaṃ nayo.

Cada yācane. Yācanaṃ ajjhesanaṃ. Cadati.

Mida meda medhāhiṃsāsu. Midati. Medati.

Nida neda kucchāsannikarisesu. Kucchā garahā. Sannikarisaṃ vohāraviseso. Nidati. Nedati.

Bundi nisāne. Nisānaṃ tejanaṃ tikkhatā. Bundati. Bondi.

Ettha ca bondīti sarīraṃ. Tañhi bundāni tikkhāni pisuṇapharusavācādīni vā paññāvīriyādīni vā ettha santīti bondīti vuccati, saññogaparattepi ukārassokārādeso, pāpakalyāṇajanavasenesa attho daṭṭhabbo. Bondisaddassa sarīravācakatā pana –

‘‘Nāhaṃ puna na ca puna, na cāpi apunappunaṃ;

Hatthibondiṃ pavekkhāmi, tathā hi bhayatajjito’’tiādīsu

Daṭṭhabbā. Imānissa nāmāni –

Kāyo dehaṃ sarīrañca, vapu bimbañca viggahaṃ;

Bondi gattaṃ tanu ceva, attabhāvo tathūpadhi;

Samussayoti cetāni, dehanāmāni honti hi.

Vada viyattiyaṃ vācāyaṃ. Vadati, vajjati. Vadeti, ovadati, ovadeti, paṭivadati. Abhivadati, anuvadati, upavadati, apavadati. Nivadati. Aññānipi yojetabbāni. Tattha ‘‘vajjantu bhonto amma’’nti pāḷidassanato vajjatīti padaṃ vuttaṃ. Keci pana garū ‘‘vajjetī’’ti rūpaṃ icchanti, taṃ upaparikkhitvā yuttañce gahetabbaṃ, ‘‘upāsako bhikkhuṃ vadeti. Tena yogena janakāyaṃ, ovadeti mahāmunī’’ti ca dassanato vadeti ovadetīti ca vuttaṃ. Sabbānetāni suddhakattupadāni.

Ovādeti , vādayati, vādāpeti, vādāpayati. Vajjento, vajjayanto, imāni hetukattupadāni.

Kamme ‘‘vadiyati, ovadiyati, vajjiyati. Vadiyamāno, vajjamāno, ovadiyamāno, ovajjamāno na karoti sāsanaṃ’’ iccādīni bhavanti. ‘‘Vādo, ovādo, paṭivādo, pavādo, abhivādanaṃ, anuvādo, upavādo, apavādo, vivādo, nivādanaṃ, vajjaṃ, vadanaṃ’’ iccevamādīni nāmikapadāni yojetabbāni.

‘‘Vadituṃ, vaditvā, vivaditvā’’ iccevamādīni ca tumantādīni padāni.

Tattha vādoti kathā. Vaditabbaṃ vattabbanti vajjaṃ, kiṃ taṃ? Vacanaṃ. Etena saccavajjena, samaṅginī sāmikena homīti ettha hi vacanaṃ ‘‘vajja’’nti vuccati. Vadanti etenāti vadanaṃ, mukhaṃ. Mukhassa hi imāni nāmāni –

Vadanaṃ lapanaṃ tuṇḍaṃ, mukha massañca ānanaṃ;

Sūkarādimukhaṃ tuṇḍa-miti ñeyyaṃ visesato.

Tatra vadatīti pitā puttaṃ vadati. Apica vadatīti bherī vadati, nādaṃ muñcatīti attho. Esa nayo vajjatīti etthāpi.

Tatrāyaṃ padamālā, vadati, vadanti. Vadasi, vadatha. Vadāmi, vadāma. Vadate, vadante. Vadase, vadavhe. Vade, vadamhe.

Vadatu, vadantu. Vadāhi, vada, vadatha. Vadāmi, vadāma. Vadataṃ, vadantaṃ. Vadassu, vadavho. Vade, vadāmase.

Vajjati, vajjanti. Vajjasi, vajjatha. Vajjāmi, vajjāma. Vajjate, vajjante. Vajjase, vajjavhe. Vajje, vajjamhe.

Vajjatu , vajjantu. Vajjāhi, vajja, vajjatha. Vajjāmi, vajjāma. Vajjataṃ, vajjantaṃ. Vajjassu, vajjavho. Vajje, vajjāmhase. Imā dve padamālā vadadhātussa vajjādesavasena vuttāti daṭṭhabbaṃ. Atrāyaṃ sukhumatthavinicchayo, ‘‘mānussakā ca dibbā ca, tūriyā vajjanti tāvade’’ti pāḷi. Ettha vajjantīti idaṃ suddhakattupadaṃ taddīpakattā. Kiṃ viya?

‘‘Udīrayantu saṅkhapaṇavā, vadantu ekapokkharā;

Nadantu bheī sannaddhā, vaggū vadantu dundubhī’’ti

Ettha ‘‘udīrayantu vadantu’’ādīni viya. Tathā hi aṭṭhakathāyaṃ ‘‘vajjantīti vajjiṃsūti atītavacane vattamānavacanaṃ veditabba’’nti suddhakattuvasena vivaraṇaṃ kataṃ, tasmā īdisesu ṭhānesu vadadhātussa vajjādeso daṭṭhabbo.

‘‘Saṅkhā ca paṇavā ceva, athopi diṇḍimā bahū;

Antalikkhamhi vajjanti, disvānaccherakaṃ nabhe’’ti

Ettha pana vajjantīti hetukattupadaṃ taddīpakattā. Tañca kho vaṇṇasandhivisayattā vādayantīti kāritapadarūpena siddhaṃ. Tathā hi ‘‘vādayantī’’ti padarūpaṃ patiṭṭhapetvā yakāre pare saralopo kato, dyakārasaññogassa jjakāradvayaṃ pubbakkharassa rassattañca bhavati. Tenāha aṭṭhakathāyaṃ ‘‘vajjantīti vādayantī’’ti hetukattuvasena vivaraṇaṃ. Tathā hi ‘‘devatā nabhe accherakaṃ bhagavato yamakapāṭihāriyaṃ disvā antalikkhe etāni saṅkhapaṇavādīni tūriyāni vādayantī’’ti hetukattuvasena attho gahetabbo bhavati, tasmā īdisesu ṭhānesu vadassa vajjādeso na bhavati.

Kecettha vadeyyuṃ ‘‘antalikkhamhi vajjanti, disvānaccherakaṃ nabhe’’ti etthāpi ‘‘vajjantī’’ti padaṃ suddhakattupadameva, na hetukattupadaṃ ‘‘vajjantīti vādayantī’’ti vivaraṇe katepi, tathā hi ‘‘ye kecime diṭṭhiparibbasānā, ‘‘idameva sacca’nti vivādayantī’’ti ca ‘‘evampi viggayha vivādayantī’’ti ca evamādīsu vadantipadena samānatthaṃ ‘‘vādayantī’’ti padañca sāsane diṭṭha’’nti? Tanna, ‘‘disvā’’ti dassanakriyāvacanato. Na hi saṅkhapaṇavādīnaṃ pāṭihāriyādidassanaṃ upapajjati dassanacittassa abhāvatoti. Saccaṃ, tathāpi –

‘‘Rādante dārake disvā, ubbiddhā vipulā dumā;

Sayamevonamitvāna, upagacchanti dārake’’ti

Ettha viya upacaritattā upapajjateva dassanavacanaṃ. Tasmā ‘‘vajjantīti vādayantī’’ti vivaraṇaṃ suddhakattuvasena katanti? Tanna, heṭṭhā –

‘‘Saṅgītiyo ca vattanti, ambare anilañjase;

Cammanaddhāni vādenti, disvānaccherakaṃ nabhe’’ti

Iminnā gāthāya ‘‘vādentīti vādayanti devatā’’ti sapāṭhasesassa atthavivaraṇassa hetukattuvasena katattā. Athāpi vadeyyuṃ ‘‘saṅkhā ca paṇavā ceva, athopi diṇḍimā bahū’ti paccattavacanavasena vuttattā vajjantīti padaṃ kammavācakapada’’nti ce? Tampi na, kammavasena vivaraṇassa akatattā, kattuvasena pana katattāti niṭṭhamettha gantabbaṃ.

Ayamettha vinicchayo veditabbo. Dvigaṇiko vadadhātu bhūvādigaṇiko ca curādigaṇiko ca. So hi bhūvādigaṇe vattanto ‘‘vadati vajjatī’’ti suddhakatturūpāni janetvā ‘‘vādeti, vādayati, vādāpeti, vādāpayatī’’ti cattāri hetukatturūpāni janeti, curādigaṇe pana ‘‘vādeti, vādayatī’’ti suddhakatturūpāni janetvā ‘‘vādāpeti, vādāpayatī’’ti ca dve hetukatturūpāni janeti, tasmā sāsane ‘‘vādenti vādayantī’’ti suddhakattupadāni dissanti. ‘‘Vadeyya, vadeyyuṃ’’ iccādi sabbaṃ neyyaṃ. ‘‘Vajjeyya, vajjeyyuṃ’’ iccādi ca sabbaṃ neyyaṃ vajjādesavasena.

Atha vā vadeyya, vadeyyuṃ, vajjuṃ. Pitā mātā ca te dajjunti padamiva. Ettha ca ‘‘vajjuṃ vā te na vā vajjuṃ, natthi nāsāya rūhanā’’ti pāḷi nidassanaṃ. Vadeyyuṃ vāna vadeyyuṃvāti attho. Vadeyyāsi, vajjāsi, vajjesi iccapi. Vutto vajjāsi vandanaṃ. Vajjesi kho tvaṃ vāmūraṃ. Vadeyyātha, vajjātha. Ammaṃ arogaṃ vajjātha. Vadeyyāmi, vajjāmi, vadeyyāma, vajjāma. Vadetha, vaderaṃ. Vadetho, vadeyyāvho, vajjāvho. Vadeyyaṃ, vajjaṃ, vadeyyāmhe, vajjāmhe. Pubbe viya idhāpi yakāre pare saralopo daṭṭhabbo. Aññānipi upaparikkhitvā gahetabbāni.

Idāni parokkhādirūpāni kathayāma. Vada, pāvada, yathā babhuva. Dakāralope ‘‘pāva’’ itipi rūpaṃ bhavati, ‘‘paṭipaṃ vadehi bhaddante’’ti ettha ‘‘paṭipa’’nti padaṃ viya. Tathā hi ‘‘yo ātumānaṃ sayameva pāva’’ iti pāḷi dissati. Ettha pasaddo upasaggo dīghaṃ katvā vutto ‘‘pāvadati pāvacana’’ntiādīsu viya, pāvāti ca idaṃ atītavacanaṃ, aṭṭhakathāyaṃ pana atītavacanaṃ idanti jānantopi garu vattamānavacanavasena ‘‘pāvāti vadatī’’ti vivaraṇamakāsi īdisesu ṭhānesu kālavipallāsavasena atthassa vattabbattā.

Āyasmāpi ca sāriputto niddese ‘‘yo ātumānaṃ sayameva pāvā’’ti padaṃ nikkhipitvā ātumā vuccati attā, sayameva pāvāti sayameva attānaṃ pāvadati, ‘‘ahamasmi sīlasampanno’’ti vā ‘‘vatasampanno’’ti vāti vattamānavacanena atthaṃ niddisi. Atha vā pāvāti idaṃ na kevalaṃ vadadhātuvaseneva nipphannaṃ, atha kho udhātuvasenapi. Tathā hi idaṃ papubbassa usadde iti dhātussa payoge ukārassa okārādesaṃ katvā tato parokkhābhūte akāre pare okārassa āvādesaṃ tato ca sandhikiccaṃ katvā sijjhati, tasmā udhātussa vadadhātuyā samānatthattā tannipphannarūpassa ca vadadhātuyā nipphannarūpena samānarūpattā ‘‘sayameva attānaṃ pāvadatī’’ti vadadhātuvasena niddisīti daṭṭhabbaṃ.

Idāni vicchinnā padamālā ghaṭīyati. Vada, vaduṃ. Vade, vadittha, vadaṃ, vadimha. Vadittha, vadire. Vadittho, vadivho. Vadiṃ, vadimhe. Pāvada, pāva iccapi. Pāvadu. Pāvade, pāvadittha. Pāvadaṃ, pāvadimha. Pāvadittha, pāvadire. Pāvadittho, pāvadivho. Pāvadiṃ, pāvadimhe. Tathā ‘‘vajja, vajju’’ iccādīni parokkhārūpāni.

‘‘Avadā, avadū. Avajjā, avajjū’’ iccādīni hiyyattanīrūpāni.

‘‘Avadi, vadi, avaduṃ, vaduṃ, avadiṃsu, vadiṃsu. Avajji, vajji’’ iccādīni ajjatanīrūpāni.

‘‘Vadissati, vadissanti. Vajjissati, vajjissanti’’ iccādīni bhavissantīrūpāni.

‘‘Avadissā, vadissā, avajjissā, vajjissā’’ iccādīni kālātipattirūpāni. Sesāni sabbānipi yathāsambhavaṃ vitthāretabbāni. Yā panettha vadadhātu viyattiyaṃ vācāyaṃ vuttā, sā katthaci ‘‘vadantaṃ ekapokkharā. Bherivādako’’tiādīsu abyattasaddepi vattati upacaritavasenāti daṭṭhabbaṃ.

Vidañāṇe. Ñāṇaṃ jānanaṃ. Vidati. Vedo. Vidū. Kārite ‘‘vedeti. Vedayati. Sayaṃ abhiññā sacchikatvā pavedeti. Vedayanti ca te tuṭṭhiṃ, devā mānusakā ubho’’ti payogā. Tattha pavedetīti bodheti ñāpeti pakāseti. Vedoti vidati sukhumampi kāraṇaṃ ājānātīti vedo, paññāyetaṃ nāmaṃ. ‘‘Vedehamunī’’ti ettha hi ñāṇaṃ vedoti vuccati. Vedoti vā vedaganthassapi nāmaṃ vidanti jānanti etena uccāritamattena tadādhāraṃ puggalaṃ ‘‘brāhmaṇo aya’’nti, vidanti vā etena brāhmaṇā attanā kattabbakiccanti vedo. So pana iruvedayajuvedasāmavedavasena tividho. Āthabbaṇavedaṃ pana paṇītajjhāsayā na sikkhanti parūpaghātasahitattā. Tasmā pāḷiyaṃ ‘‘tiṇṇaṃ vedānaṃ pāragū’’ti vuttaṃ. Eteyeva ‘‘chando, manto, sutī’’ti ca vuccanti.

Paññāyaṃ tuṭṭhiyaṃ vede, vedasaddo pavattati;

Pāvakepi ca so diṭṭho, jātasaddapurecaro;

Pacchānuge jātasadde, sati tuṭṭhajanepi ca;

‘‘Vedagū sabbadhamme’’ti etthāpi viditesu ca.

Vidūti paṇḍitamanusso. So hi yathāsabhāvato kammañca phalañca kusalādibhede ca dhamme vidatīti ‘‘vidū’’ti vuccati.

Ruda assuvimocane, sakammikavasenimissā attho gahetabbo. Rodati, rudati iccapi. Ruṇṇaṃ. Ruditaṃ. Rodanaṃ. Rodanto. Rodamāno. Rodantī. Rodamānā. Rudamukhā. Rudaṃ. Rudanto.

Tattha rodatīti kiṃ rodati? Mataṃ puttaṃ vā bhātaraṃ vā rodati. Tatrāyaṃ pāḷi ‘‘nāhaṃ bhante etaṃ rodāmi, yaṃ maṃ bhante bhagavā evamāha’’. Ayaṃ panettha attho – ‘‘yaṃ maṃ bhante bhagavā evamāha, ahaṃ etaṃ bhagavato byākaraṇaṃ na parodāmi na paridevāmi na anutthunāmī’ti evaṃ sakammikavasenattho veditabbo, na assumuñcanamattena.

‘Mataṃ vā amma rodanti, yo vā jīvaṃ na dissati;

Jīvantaṃ amma passanti, kasmā maṃ amma rodasī’ti

Ayañcettha payogo’’ti idamaṭṭhakathāvacanaṃ. Idaṃ pana ṭīkāvacanaṃ – ‘‘yathā sakammakā dhātusaddā atthavisesavasena akammakā honti ‘vibuddho puriso vibuddho kamalasaṇḍo’ti, evaṃ atthavisesavasena akammakāpi sakammakā hontīti dassetuṃ ‘na paridevāmi na anutthunāmī’ti āha. Anutthunasaddo sakammakavasena payujjati ‘purāṇāni anutthuna’ntiādīsu. Ayañcettha payogoti iminā gāthāya anutthunanaṃ rudanaṃ adhippetanti dassetī’’ti.

Dalidda duggatiyaṃ. Dukkhassa gati patiṭṭhāti duggatīti ayaṃ attho ‘‘apāyaṃ duggatiṃvinipātaṃ nirayaṃ upapajjatī’’tiādīsu yujjati, idha pana idaṃ atthaṃ aggahetvā añño attho gahetabbo. Kathaṃ duggatīti? Dukkhena kicchena gati gamanaṃ annapānādilābho duggatīti. Daliddati. Daliddo, daliddī, dāliddiyaṃ. Tattha daliddatīti sabbaṃ icchiticchitaṃ paraṃ yācitvā eva dukkhena adhigacchati, na ayācitvāti attho. Duliddoti duggatamanusso. Daliddīti duggatā nārī. Daliddassa bhāvo dāliddiyaṃ. Ettha ca sabbameva ‘‘daliddatī’’ti lokikappayogadassanato ‘‘daliddatī’’ti kriyāpadaṃ vibhāvitaṃ. Sāsane pana taṃ kriyāpadaṃ na āgataṃ, ‘‘daliddo daliddī’’ti nāmapadāniyeva āgatāni. Anāgatampi taṃ ‘‘nāthatī’’ti padamiva sāsanānulomattā gahetabbameva. Garū pana kaccāyanamatavasena dala duggatimhīti duggativācakadaladhātuto iddapaccayaṃ katvā ‘‘daliddo’’ti nāmapadaṃ dassesuṃ.

Tuda byathane. Tudati, vitudati. Kammani ‘‘tujjati, vitujjamāno, vedanābhibhunno’’ti rūpāni.

Tudanti vācāhi janā asaññatā,

Sarehi saṅgāmagataṃva kuñjaraṃ;

Sutvāna vākyaṃ pharusaṃ udīritaṃ,

Adhivāsaye bhikkhu aduṭṭhacitto;

Nuda peraṇe. Peraṇaṃ cuṇṇikaraṇaṃ pisanaṃ, nudati, panudati. Panudanaṃ.

Vidi lābhe. Vindati. Uṭṭhātā vindate dhanaṃ. Govindo.

Khadi parighāte. Parighātaṃ samantato hananaṃ. Khandati.

Dakārantadhāturūpāni.

Dhakārantadhātu

Dhā dhāraṇe. Dadhāti, vidadhāti. Yaṃ paṇḍito nipuṇaṃ saṃvidheti. Nidhiṃ nidheti. Nidhi nāma nidhīyati. Tāva sunihito santo. Yato nidhiṃ parihari. Nidahati. Kuhiṃ deva nidahāmi. Paridahati. Yo vattaṃ paridahissati. Dhassati. Paridhassati. Bāloti paraṃ padahati. Sakyā kho ambaṭṭha rājānaṃ ukkākaṃ pitāmahaṃ dahanti. Saddahati tathāgatassa bodhiṃ. Saddhā, saddahanā, saddhātabbaṃ, saddahitabbaṃ, saddhāyiko, paccayiko. Saddheyyavacasā upāsikā. Saddahituṃ, saddahitvā. Visesādhānaṃ. Sotāvadhānaṃ. Sotaṃ odahati. Ohitasoto. Sotaṃ odahitvā. Maccudheyyaṃ, māradheyyaṃ, nāmadheyyaṃ, dhātu, dhātā, vidhātā. Vidhi. Abhidhānaṃ, abhidheyyaṃ, nidhānavatī vācā, ādhānagāhī, sandhi. Aññānipi yojetabbāni.

Vipubbo dhā karotyatthe, abhipubbo tu bhāsane;

Nyāsaṃpubbo yathāyogaṃ, nyāsāropanasandhisu.

Imasmā pana dhādhātuto pubbassa api iccupasaggassa akāro kvaci niccaṃ lopaṃ pappoti, kvaci niccaṃ lopaṃ na pappoti. Atra lopo vuccate, dvāraṃ pidahati, dvāraṃ pidahanto, pidahituṃ, pidahitvā, evaṃ akāralopo bhavati. Dvāraṃ apidahitvā, evaṃ akāralopo na bhavati. Ettha hi akāro apiupasaggassa avayavo na hoti. Kinti ce? Paṭisedhatthavācako nipātoyeva, upasaggāvayavo pana adassanaṃ gato, ayaṃ niccālopo. Evaṃ dhādhātuto pubbassa api iccupasaggassa akāro kvaci niccaṃ lopaṃ pappoti, kvaci niccaṃ lopaṃ na pappoti. Idaṃ acchariyaṃ idaṃ abbhutaṃ. Yatra hi nāma bhagavato pāvacane evarūpapopi nayo sandissati viññūnaṃ hadayavimhāpanakaro, yo ekasmiṃyeva dhātumhi ekasmiṃyeva upasagge ekasmiṃyevatthe kvaci lopālopavasena vibhajituṃ labbhati. Idāni mayaṃ sotūnaṃ paramakosallajananatthaṃ tadubhayampi ākāraṃ ekajjhaṃ karontā tadākāravatiṃ jinavarapāḷiṃ ānayāma –

‘‘Gaṅgaṃ me pidahissanti, na taṃ sakkomi brāhmaṇa;

Apidhetuṃ mahāsindhuṃ, taṃ kathaṃ so bhavissati;

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito.

Cittatthasādhaniṃ etaṃ, gāthaṃ sambhavajātake;

Paññāsambhavamicchanto, kare citte sumedhaso’’ti.

Dhu gatitheriyesu. Gati gamanaṃ, theriyaṃ thirabhāvo. Dhavati. Dhuvaṃ.

Ettha ca dhuvanti thiraṃ. ‘‘Nicco dhuvo sassato avipariṇāmadhammo’’tiādīsu viya, tasmā dhuvanti thiraṃ kiñci dhammajātaṃ. Atha vā dhuvanti idaṃ gatitheriyatthavasena nibbānasseva adhivacanaṃ bhavitumarahati. Tañhi jātijarābyādhimaraṇasokādito muccitukāmehi dhavitabbaṃ gantabbanti dhuvaṃ, uppādavayābhāvena vā niccasabhāvattā dhavati thiraṃ sassataṃ bhavatīti dhuvaṃ. Yañhi sandhāya bhagavatā ‘‘dhuvañca vo bhikkhave desessāmi dhuvagāminiñca paṭipada’’nti vuttaṃ. Dhuvasaddo ‘‘vacanaṃ dhuvasassata’’nti ettha thire vattati. ‘‘Dhuvañca bhikkhave desessāmī’’ti ettha nibbāne. ‘‘Dhuvaṃ buddho bhavissasī’’ti ettha pana ekaṃse nipātapadabhāvena vattatīti daṭṭhabbaṃ.

Dhū vidhūnane. Ūkārassa ūvattaṃ. Dhūvati. Dhūvitā, dhūvitabbaṃ. Rassatte ‘‘dhuto, dhutavā’’ iccapi rūpāni bhavanti.

Dhe pāne. Dhayati, dhīyati. Dhena.

Ettha ca dhenūti dhayati pivati ito khīraṃ potakoti dhenu, ‘‘godhenu, assadhenu, migadhenū’’ti dhenusaddo sāmaññavasena sapotikāsu tiracchānagatitthīsu vattati, evaṃ santepi yebhuyyena gāviyaṃ vattati. Tathā hi ‘‘satta dhenusate datvā’’ti pāḷi dissati.

Sidhugatiyaṃ sedhati, nisedhati, paṭisedhati. Siddho, pasiddho, nisiddho, paṭisiddho, paṭisedhito, paṭisedhako, paṭisedho, paṭisedhituṃ, paṭisedhitvā. Idha acinteyyabalattā upasaggānaṃ taṃyoge sidhudhātussa nānappakārā atthā sambhavanti, aññesampi evameva.

Sidhu satthe maṅgalye ca. Satthaṃ sāsanaṃ, maṅgalyaṃ pāpavināsanaṃ vuddhikāraṇaṃ vā. Sedhati. Siddho, pasiddho, pasiddhi.

Dadha dhāraṇe. Janassa tuṭṭhiṃ dadhateti dadhi. Dhakārassa hakāratte ‘‘dahatī’’ti rūpaṃ. Ayaṃ itthī imaṃ itthiṃ ayyikaṃ dahati. Ime purisā imaṃ purisaṃ pitāmahaṃ dahanti. Cittaṃ samādahātabbaṃ. Samādahaṃ cittaṃ.

Edha vuddhiyaṃ lābhe ca. Edhati. Edho, sukhedhito. Gambhīre gādhamedhati.

Ettha ca edhoti edhati. Vaḍḍhati etena pāvakoti edho. Indanaṃ, upādānaṃ. Sukhedhitoti sukhena edhito, sukhasaṃvaḍḍhitoti attho. Gādhamedhatīti gādhaṃ patiṭṭhitaṃ edhati labhati.

Baddha saṃharise. Saṃhariso vinibaddhakriyā. Baddhati, vinibaddhati. Vinibaddhā.

Gādha patiṭṭhānissayagandhesu. Gādhati. Gādhaṃ kattā. Gambhīrato agādhaṃ.

Bādha viloḷane bādhati, vibādhati. Ābādho. Ābādhati cittaṃ viloḷetīti ābādho.

Nādhayācanādīsu. Nādhati. Nādhanaṃ.

Bandha bandhane bandhati. Bandhanako, bandho, bandhāpito, paṭibandho, bandhanaṃ, bandho, sambandhanaṃ, sambandho, pabandho, bandhu.

Tattha bandhananti bandhanti satte etenāti bandhanaṃ, saṅkhalikādi. ‘‘Ayaṃ amhākaṃ vaṃso’’ti sambandhitabbaṭṭhena bandhu, theragāthāsaṃvaṇṇanāyaṃ pana ‘‘pemabandhanena bandhū’’ti vuttaṃ.

Dadhi asīghacāre. Asīghacāro asīghappavatti. Dandhati. Dandho, dandhapañño. Yo dandhakāle tarati, taraṇīye ca dandhati.

Vaddha vaddhane. Vaddhati. Vaddhi, vuddhi, vaddho, vuddho, jātivuddho, guṇavuddho, vayovuddho.

Ye vuddhamapacāyanti, narā dhammassa kovidā;

Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatiṃ.

Sadhu saddakucchiyaṃ. Sadhati.

Piḷadhi alaṅkāre. Piḷandhati. Piḷandhanaṃ.

Piḷandhanamalaṅkāro, maṇḍanañca vibhūsanaṃ;

Pasādhanañcābharaṇaṃ, pariyāyā ime matā.

Medha hiṃsāyaṃ saṅgame ca. Medhati. Medhā, medhāvī. Atra medhāti asani viya siluccaye kilese medhati hiṃsatīti medhā. Medhati vā siriyā sīlādīhi ca sappurisadhammehi saha gacchati na ekikā hutvā tiṭṭhatīti medhā, paññāyetaṃ nāmaṃ. Tathā hi –

‘‘Paññā hi seṭṭhā kusalā vadanti,

Nakkhattarājāriva tārakānaṃ;

Sīlaṃ sirī cāpi satañca dhammo,

Anvāyikā paññavato bhavantī’’ti

Vuttaṃ. Medhāvīti dhammojapaññāya ca samannāgato puggalo.

Sadhu madhu unde. Sadhati. Madhati. Madhu.

Budha bodhane. Bodhati. Buddho. Abhisambuddhāno. Sambuddhaṃ. Asambuddhaṃ. Bodhi. Divādigaṇepi ayaṃ dissati. Tatrahi ‘‘bujjhatī’’ti rūpaṃ, idha pana ‘‘bodhatī’’ti rūpaṃ. ‘‘Yo nindaṃ apabodhatī’’ti pāḷi dissati. Kārite pana ‘‘bodheti’’ iccādīni.

Yudha sampahāre. Yodhati. Yodho. Yodhetha māraṃ paññāvudhena. Yuddhaṃ. Caraṇāyudho, caraṇāvudho vā. Āvudhaṃ. Divādigaṇikassa panassa ‘‘yujjhatī’’ti rūpaṃ.

Dīdhi dittivedhanesu. Dīdhati. Dīdhiti. Ettha ca dīdhitīti rasmi. Anekāni hi rasmināmāni.

Rasmi ābhā pabhā raṃsi, ditti bhā ruci dīdhiti;

Marīci juti bhāṇva’su, mayūkho kiraṇo karo;

Nāgadhāmo ca āloko, iccete rasmivācakā.

Cakārantarūpāni.

Nakārantadhātu

Nī naye. Neti, nayati, vineti. Vineyya hadaye daraṃ. Āneti. Ānayati. Netā. Vinetā. Nāyako. Neyyo . Veneyyo. Venayiko. Vinīto puriso. Nīyamāne pisācena, kinnu tāta udikkhati. Nīyanto. Nettaṃ. Netti. Bhavanetti samūhatā. Nettiko. Udakañhi nayanti nettikā. Nettā. Nette ujuṃ gate sati. Nayo. Vinayo. Āyatanaṃ. Netuṃ. Vinetuṃ. Netvā. Vinetvā iccādīni.

Tattha nettanti samavisamaṃ dassentaṃ attabhāvaṃ netīti nettaṃ, cakkhu. Nettīti nenti etāya satteti netti, rajju. Bhavanettīti bhavarajju, taṇhāyetaṃ nāmaṃ. Tāya hi sattā goṇā viya gīvāya bandhitvā taṃ taṃ bhavaṃ niyyanti, tasmā bhavanettīti vuccati. Nettikāti kassakā. Nettāti gavajeṭṭhako yūthapati. Nayoti nayanaṃ gamanaṃ nayo, pāḷigati. Atha vā tattha tattha netabboti nayo, sadisabhāvena netabbākāro. Nīyatīti nayo, tathattanayādi. Nīyati etenāti nayo, antadvayavivajjananayādi.

Tathā hi chabbidho nayo tathattanayo pattinayo desanānayo antadvayavivajjananayo acinteyyanayo adhippāyanayoti. Tesu tathattanayo antadvayavivajjananayena nīyati, pattinayo acinteyyanayena, desanānayo adhippāyanayena nīyati. Etthādimhi tividho nayo kammasādhanena nīyatīti ‘‘nayo’’ti vuccati, pacchimo pana tividho nayo karaṇasādhanena nīyati etena tathattādinayattayamiti ‘‘nayo’’ti vuccati. Imasmiṃ atthe papañciyamāne ganthavitthāro siyāti vitthāro na dassito.

Aparopi catubbidho nayo ekattanayo nānattanayo abyāpāranayo evaṃdhammatānayoti.

Vineti satte ettha, etenāti vā vinayo. Kāyavācānaṃ vinayanatopi vinayo. Āyatananti anamatagge saṃsāre pavattaṃ atīva āyataṃ saṃsāradukkhaṃ yāva na nivattati, tāva nayateva pavattatevāti āyatanaṃ.

Ayaṃ panettha atthuddhāro. ‘‘Āyatananti assānaṃ kambojo āyatanaṃ, gunnaṃ dakkhiṇāpatho āyatana’’nti ettha sañjātiṭṭhānaṃ āyaanaṃ nāma. ‘‘Manorame āyatane, sevanti naṃ vihaṅgamā.

Chāyaṃ chāyatthino yanti, phalatthaṃ phalabhojino’’ti ettha samosaraṇaṭṭhānaṃ. ‘‘Pañcimāni bhikkhave vimuttāyatanānī’’ti ettha kāraṇaṃ. Aññepi pana payogā yata patiyataneti ettha pakāsitā.

Nī pāpane. Neti, nayati. Nayanaṃ.

Nu thutiyaṃ. Noti, navati. Nuto.

Thana pana dhana sadde. Thanati. Panati. Dhanati.

Kana dittikantīsu. Kanati. Kaññā. Kanakaṃ.

Ettha ca yobbanibhāve ṭhitattā rūpavilāsena kanati dippati virocatīti kaññā. Atha vā kaniyati kāmiyabhi abhipatthiyati purisehītipi kaññā, yobbanitthī. Kanakanti kanati, kanīyatīti vā kanakaṃ, suvaṇṇaṃ. Suvaṇṇassa hi anekāni nāmāni.

Suvaṇṇaṃ kanakaṃ hemaṃ, kañcanaṃ haṭakampi ca;

Jātarūpaṃ tapanīyaṃ, vaṇṇaṃ tabbhedakā pana;

Jambunadaṃ siṅgikañca, cāmikaranti bhāsitā.

Vanasana sambhattiyaṃ. Vanati. Vanaṃ. Sanati.

Tattha vananti. Taṃ sambhajanti mayūrakokilādayo sattāti vanaṃ, araññaṃ. Vanati sambhajati saṃkilesapuggalanti vanaṃ, taṇhā.

Mana abbhāse. Manati. Mano.

Māna vīmaṃsāyaṃ, vīmaṃsati. Vīmaṃsā.

Jana suna sadde. Janati. Sunati.

Ettha ca ‘‘kasmā te eko bhujo janati, eko te na janatī bhujo’’ti pāḷi nidassanaṃ. Tattha janatīti sunati saddaṃ karoti.

Khanu avadāraṇe khanati. Sukhaṃ. Dukkhaṃ. Khato āvāṭo.

Tattha sukhanti suṭṭhu dukkhaṃ khanatīti sukhaṃ. Duṭṭhu khanati kāyikacetasikasukhanti dukkhaṃ. Aññamaññapaṭipakkhā hi ete dhammā. Dvidhā cittaṃ khanatīti vā dukkhaṃ. Curādigaṇavasena pana ‘‘sukhayatīti sukhaṃ, dukkhayatīti dukkha’’nti nibbacanāni gahetabbāni. Samāsapaavasena ‘‘sukaraṃ khamassāti sukhaṃ, dukkaraṃ khamassāti dukkha’’nti nibbacanānipi vividhā hi saddānaṃ byuppatti pavatti nimittañca.

Dāna avakhaṇḍane. Dānati. Apadānaṃ.

Sāna tejane. Tejanaṃ nisānaṃ. Sānati.

Hana hiṃsāgatīsu. Ettha pana hiṃsāvacanena pharusāya vācāya pīḷanañca daṇḍādīhi paharaṇañca gahitaṃ, tasmā hana hiṃsāpaharaṇagatīsūti attho gahetabbo. Tathā hi ‘‘rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā’’ti. Pāṭhassa atthaṃ saṃvaṇṇentehi ‘‘haneyyunti potheyyuñceva chindeyyuñcā’’ti vuttaṃ. Ettha ca chedanaṃ nāma hatthapādādichedanaṃ vā sīsacchedavasena māraṇaṃ vā. Hanassa vadhādeso ghātādeso ca bhavati, hanti hanati, hananti. Hanasi, hanatha. Sesaṃ sabbaṃ neyyaṃ.

Hiṃsādayo cattāro atthā labbhanti. ‘‘Hanti hatthehi pādehī’’ti ettha pana hantīti paharatīti attho. ‘‘Kuddho hi pitaraṃ hanti. Vikkosamānā tibbāhi, hanti nesaṃ varaṃ vara’’nti. Ettha hantīti mārentīti attho. ‘‘Vadhati, vadheti, ghāteti’’ iccapi rūpāni bhavanti. Tattha ‘‘vadhati na rodati, āpatti dukkaṭassa. Attānaṃ vadhitvā vadhitvā rodatī’’tiādīsu vadho paharaṇaṃ. Pāṇaṃ vadheti. Pāṇavadho. ‘‘Esa vadho khaṇḍahālassa. Satte ghātetī’’ti ca ādīsu vadho māraṇaṃ.

‘‘Upāhanaṃ, vadhū’’ti ca ettha hanavadhasaddatthogamanaṃ. ‘‘Purisaṃ hanati. Sītaṃ uṇhaṃ paṭihanati’’ iccādīni kattupadāni. Devadatto yaññadattena haññati. Tato vātātape ghore, sañjāte paṭihaññati. Paccattavacanassekārattaṃ, yathā ‘‘vanappagumbe’’ti. Vihārenāti padaṃ sambandhitabbaṃ, iccādīni kammapadāni. Hantā. Hato. Vadhako. Vadhū. Āghāto. Upaghāto. Ghātako. Paṭigho. Saṅgho. Byaggho. Sakuṇagghi. Hantuṃ, hanituṃ, hantvā, hanitvā. Vajjhetvā, vadhitvā iccādīni sanāmikāni tumantādipadāni.

Tattha upāhananti taṃ taṃ ṭhānaṃ upahananti upagacchanti tato ca āhananti āgacchanti etenāti upāhanaṃ. Vadhūti kilesavasena sunakhampi upagamanasīlāti vadhū, sabbāsaṃ itthīnaṃ sādhāraṇametaṃ. Atha vā vadhūti suṇisā. Tathā hi ‘‘tena hi vadhu yadā utunī ahosi, pupphaṃ te uppannaṃ, atha me āroceyyāsī’’ti ettha vadhūti suṇisā vuccati. Sā pana ‘‘ayaṃ no puttassa bhariyā’’ti sassusasurehi adhigantabbā jānitabbāti vadhūti vuccati. Gatyatthānaṃ katthaci buddhiyatthakathanato ayamattho labbhateva. ‘‘Suṇhā, suṇisā, vadhū’’ iccete pariyāyā. Saṅghoti bhikkhusamūho. Samaggaṃ kammaṃ samupagacchatīti saṅgho, suṭṭhu vā kilese hanti tena tena maggāsinā māretītipi saṅgho, puthujjanāriyavasena vuttānetāni. Vividhe satte āhanati bhuso ghātetīti byaggho. So eva ‘‘viyaggho, vaggho’’ti ca vuccati. Aparampi puṇḍarīkoti tassa nāmaṃ. Dubbale sakuṇe hantīti sakuṇagghi, seno, ayaṃ pana hanadhātu divādigaṇe ‘‘paṭihaññatī’’ti akammakaṃ kattupadaṃ janeti. Tathā hi ‘‘buddhassa bhagavato vohāro lokiye sote paṭihaññatī’’tiādikā pāḷiyo dissanti.

Ana pāṇane. Pāṇanaṃ sasanaṃ. Anati. Ānaṃ, pānaṃ. ‘‘Tattha ānanti assāso. Pānanti passāso. Etesu assāsoti bahi nikkhamanavāto. Passāsoti anto pavisanavāto’’ti vinayaṭṭhakathāyaṃ vuttaṃ, suttantaṭṭhakathāsu pana uppaṭipāṭiyā āgataṃ. Tattha yasmā sabbesampi gabbhaseyyakānaṃ mātukucchito nikkhamanakāle paṭhamaṃ abbhantaravāto bahi nikkhamati, pacchā bāhiravāto sukhumaṃ rajaṃ gahetvā abbhantaraṃ pavisanto tāluṃ āhacca nibbāyati, tasmā vinayaṭṭhakathāyaṃ ‘‘assāsoti bahi nikkhamanavāto, passāsoti anto pavisanavāto’’ti vuttaṃ. Etesu dvīsu nayesu vinayanayena anto uṭṭhitasasanaṃ assāso, bahi uṭṭhitasasanaṃ passāso. Suttantanayena pana bahi uṭṭhahitvāpi anto sasanato assāso. Anto uṭṭhahitvāpi bahi sasanato passāso. Ayameva ca nayo ‘‘assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā’’ti, ‘‘passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā’’ti imāya pāḷiyā sametīti veditabbaṃ.

Dhana dhaññe. Dhananaṃ dhaññaṃ, siripuññapaññānaṃ sampadāti attho. Dhātuattho hi yebhuyyena bhāvavasena kathiyati ṭhapetvā vakkarukkhataceti evamādippabhedaṃ. Yathā bhāvatthe vattamānena yapaccayena saddhiṃ nakārassa yyakāraṃ katvā thenanaṃ theyyanti vuccati, evamidha yapaccayena saddhiṃ nakārassa ññakāraṃ katvā dhananaṃ dhaññanti vuccati. Dhanino vā bhāvo dhaññaṃ, tasmiṃ dhaññe. Dhanti, dhanati. Dhanitaṃ. Dhaññaṃ. Yasmā pana dhaññasaddena siripuññapaññāsampadā gahitā, tasmā ‘‘dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyī’’tiādīsu dhaññasaddena siripaññāva gahetabbā puññassa visuṃ vacanato.

‘‘Nadato parisāyante, vāditabbapahārino;

Ye te dakkhanti vadanaṃ, dhaññā te narapuṅgava.

Dīghaṅgulī tambanakhe, subhe āyatapaṇhike;

Ye pāde paṇamissanti, tepi dhaññā guṇandhara.

Madhurāni pahaṭṭhāni, dosagghāni hitāni ca;

Yetevākyāni sossanti, tepi dhaññānaruttamā’’ti

Evamādīsu pana dhaññasaddena puññasampadā gahetabbā, puññasampadāya vā saddhiṃ siripaññāsampadāpi gahetabbā. Idamettha nibbacanaṃ ‘‘dhaññaṃ siripuññapaññāsampadā etesaṃ atthīti dhaññā’’ti. ‘‘Dhaññaṃ maṅgalasammata’’nti ettha tu ‘‘uttamaratanaṃ ida’’nti dhanāyitabbaṃ saddhāyitabbanti dhaññaṃ, sirisampannaṃ puññasampannaṃ paññāsampannantipi attho yujjati. ‘‘Dhaññaṃ dhanaṃ rajataṃ jātarūpa’’nti ca ādīsu ‘‘natthi dhaññasamaṃ dhana’’nti vacanato dhanāyitabbanti dhaññaṃ, kiṃ taṃ? Pubbaṇṇaṃ. Apica osadhivisesopi dhaññanti vuccati. Dhanasaddassa ca pana samāsavasena ‘‘adhano, niddhano’’ti ca natthi dhanaṃ etassāti atthena daliddapuggalo vuccati. ‘‘Nidhanaṃ yātī’’tiettha tu kampanatthavācakassa dhūdhātussa vasena vināso nidhananti vuccatīti.

Muna gatiyaṃ. Munati.

Cine maññanāyaṃ. Aluttantoyaṃ dhātu, yathā gile, yathā ca mile. Cināyati, ocināyati. ‘‘Sabbo taṃ jano ocināyatū’’ti idamettha pāḷi nidassanaṃ. Ocināyatati avamaññatūti.

Iti bhūvādigaṇe tavaggantadhāturūpāni

Samattāni.