17. Rudhādichakka

Rudhādigaṇika

Ito paraṃ pavakkhāmi, rudhādikagaṇādayo;

Sāsanassopakārāya, gaṇe tu chabbidhe kathaṃ.

Rudhi āvaraṇe. Rudhidhātu āvaraṇe vattati. Ettha āvaraṇaṃ nāma pidahanaṃ vā parirundhanaṃ vā palibuddhanaṃ vā harituṃ vā appadānaṃ, sabbametaṃ vaṭṭati. Rundhati, rundhiti, rundhīti, rundheti, avarundheti. Kammani – maggo purisena rundhiyati. Rodho, orodho, virodho, paṭivirodho, viruddho, paṭiviruddho, pariruddho. Rundhituṃ, parirundhituṃ. Rundhitvā. Parirundhitvā.

Tatra rodhoti cārako. So hi rundhati pavesitānaṃ kurūrakammantānaṃ sattānaṃ gamanaṃ āvaratīti rodhoti vuccati. Orodhoti rājubbarī, sā pana yathākāmacāraṃ carituṃ appadānena orundhiyati avarundhiyatīti orodho. Virodhoti ananukūlatā. Paṭivirodhoti punappunaṃ ananukūlatā. Viruddhoti virodhaṃ āpanno. Paṭiviruddhoti paṭisattubhāvena virodhaṃ āpanno. Pariruddhoti gahaṇatthāya samparivārito. Vuttañhi ‘‘yathā arīhi pariruddho, vijjante gamane pathe’’ti. Avaruddhoti pabbājito.

Muca mocane. Migaṃ bandhanā muñcati. Muñcanaṃ, mocanaṃ. Dukkhappamocanaṃ, moco.

Mocoti cettha aṭṭhikakadalīrukkho. Muñcituṃ. Muñcitvā. Kārite ‘‘moceti, mocetuṃ, mocetvā’’tiādīni.

Rica virecane. Riñcati. Riñcanaṃ, virecanaṃ, vireko, virecako. Riñcituṃ. Riñcitvā.

Sica paggharaṇe. Udakena bhūmiṃ siñcati. Puttaṃ rajje abhisiñci. Abhiseko. Muddhābhisitto khattiyo. Siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessati. Sittaṭṭhānaṃ. Siñcituṃ. Siñcitvā.

Yuja yoge. Yuñjati, anuyuñjati. Kammani ‘‘yuñjiyatī’’ti rūpāni. Keci ‘‘yuñjate’’ti icchanti. Yuñjanaṃ, saṃyogo, anuyogo, bhāvanānuyutto, saññogo, saññojanaṃ, atthayojanā. Dīghaṃ santassa yojanaṃ. Yuñjituṃ, anuyuñjituṃ. Anuyuñjitvā. Yojeti. Tattha saṃyojananti bandhanaṃ kāmarāgādi. Yojananti –

Vidatthi dvādasaṅgulyo, tadvayaṃ ratanaṃ mataṃ;

Sattaratanikā yaṭṭhi, usabhaṃ vīsayaṭṭhikaṃ;

Gāvutaṃ usabhāsīti, yojanaṃ catugāvutaṃ.

Bhuja pālanabyavaharaṇesu. Pālanaṃ rakkhaṇaṃ. Byavaharaṇaṃ ajjhoharaṇaṃ. Bhuñjati, paribhuñjati, saṃbhuñjati. Dāsaparibhogena paribhuñji. Kārite ‘‘bhojeti bhojayatī’’tiādīni rūpāni. Bhojanaṃ, sambhogo, mahibhujo, gāmabhojako , upabhogo, paribhogo. Bhutto odano bhavatā. Sace bhutto bhaveyyāhaṃ. Odanaṃ bhutto bhuttavā bhuttāvī. Tumantāditte ‘‘bhuñjituṃ, paribhuñjituṃ, bhojetuṃ, bhojayituṃ, bhuñjitvā, bhuñjitvāna, bhuñjiya, bhuñjiyāna, bhojetvā, bhojetvāna, bhojayitvā, bhojayitvāna’’ iccādīni parisaddādīhi visesitabbāni.

Tatra bhuñjatīti bhattaṃ bhuñjati, bhojanīyaṃ bhuñjati. Tathā hi ‘‘khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā’’tiādi vuttaṃ. Apica kadāci khādanīyepi ‘‘bhuñjatī’’ti vohāro dissati. ‘‘Phalāni khuddakappāni, bhuñja rāja varāvara’’nti hi vuttaṃ. Paribhuñjatīti cīvaraṃ paribhuñjati, piṇḍapātaṃ paribhuñjati, gilānapaccayabhesajjaparikkhāraṃ paribhuñjati, paṭisevatīti vuttaṃ hoti. Teneva ca paṭisevatīti paribhuñjatīti attho saṃvaṇṇiyati. Apica ‘‘kāme bhuñjatī’’ti ca ‘‘pañcakāmaguṇe paribhuñjatī’’ti ca dassanato pana bhuñjanaparibhuñjanasaddā paṭisevanatthena katthaci samānatthāpi hontīti avagantabbā. Saṃbhuñjatīti sambhogaṃ karoti, ekato vāsaṃ karotīti attho. Ettha siyā ‘‘nanu ca bho atra bhujadhātu pālanabyavaharaṇesu vutto, so kathaṃ ettakesupi atthesu vattatī’’ti? Vattateva, anekatthā hi dhātavo, te upasaggasahāye labhitvāpi anekatthatarāva honti. Ito paṭṭhāya tumantādīni rūpāni na vakkhāma. Yattha pana viseso dissati, tattha vakkhāma.

Kati chedane. Kantati, vikantati. Sallakatto.

Bhidi vidāraṇe. Bhindati. Anāgatatthe vattabbe ‘‘bhejjissati, bhindissatī’’ti dvidhā bhavanti rūpāni. Pāpake akusale dhamme bhindatīti bhikkhu. Tenāha –

‘‘Na tena bhikkhu so hoti, yāvatā bhikkhate pare;

Visaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.

Yodha puññañca pāpañca, bāhitvā brahmacariyaṃ;

Saṅkhāya loke carati, save ‘bhikkhū’ti vuccatī’’ti.

Idañca khīṇāsavaṃ sandhāya vuttaṃ, sekkhaputhujjanasamaṇāpi yathāsambhavaṃ ‘‘bhikkhū’’ti vattabbataṃ pāpuṇantiyeva. Saṅghaṃ bhindatīti saṅghabhedako. Devadattena saṅgho bhinno,. Bhindiyatīti bhinnoti hi nibbacanaṃ. Na te kaṭṭhāni bhinnāni. Bhindatīti bhettā.

Chidi dvedhākaraṇe. Chindatīti chedako, evaṃ chettā. Kese chettuṃ vaṭṭati. Chindiyatīti chinno. Chinnopi rukkho punadeva rūhati. Idaṃ pana bhidichididvayaṃ divādigaṇaṃ patvā ‘‘bhijjati chijjatī’’ti suddhakattuvācakaṃ rūpadvayaṃ janeti, tasmā ‘‘bhijjatīti bhinno’’tiādinā suddhakattuvasenapi nibbacanaṃ kātabbaṃ.

Tadi hiṃsānādaresu. Tandati. Tandī, taddu. Taddati kacchu.

Udi pasavakiledanesu. Pasavanaṃ sandanaṃ. Kiledanaṃ tindatā. Undati. Undūro, samuddo.

Vida lābhe. Vindati. Govindo, vitti. Ettha vittīti anubhavanaṃ, vedanā vā.

Vida tuṭṭhiyaṃ. Vindati, nibbindati. Nibbindanaṃ. Virajjati. Nibbindo kāmaratiyā. Vitti, vittaṃ, vedo. Labhati atthavedaṃ dhammavedaṃ.

Ettha vittīti somanassaṃ. ‘‘Vitti hi maṃ vindati suta disvā’’ti hi vuttaṃ. Vittanti vittijananattā vittasaṅkhātaṃ dhanaṃ. Vedoti ganthopi ñāṇampi somanassampi vuccati. ‘‘Tiṇṇaṃ vedānaṃ pāragū’’tiādīsu hi gantho ‘‘vedo’’ti vuccati. ‘‘Brāhmaṇaṃ vedagumabhijaññā akiñcanaṃ kāmabhave asatta’’ntiādīsu ñāṇaṃ. ‘‘Ye vedajātā vicaranti loke’’tiādīsu somanassaṃ.

Vedaganthe ca ñāṇe ca, somanasse ca vattati;

Vedasaddo imaṃ nānā-dhātuto samudīraye.

Lipa limpane. Limpati, limpako. Avalepo. Avalepoti ahaṅkāro.

Lupa acchedane. Lumpati. Vilumpako, vilutto vilopo.

Vilumpateva puriso, yāvassa upakappati;

Yadā caññe vilumpanti, so vilutto vilumpatīti.

Pisa cuṇṇane. Piṃsati. Pisako. Pisuṇā vācā. Āgamaṭṭhakathāyaṃ pana ‘‘attano piyabhāvaṃ parassa ca suññabhāvaṃ yāya vācāya bhāsati, sā pisuṇā vācā’’ti vuttaṃ, taṃ niruttilakkhaṇena vuttanti daṭṭhabbaṃ.

Hisi vihiṃsāyaṃ. Hiṃsati, vihiṃsati. Hiṃsako.

Ahiṃsakoti me nāmaṃ, hiṃsakassa pure sato;

Ajjāhaṃ saccanāmomhi, na naṃ hiṃsāmi kiñcanaṃ.

Hiṃsitabbaṃ kiṃsatīti sīho. Ādiantakkharavipallāsavasena saddasiddhi, yathā ‘‘kantanaṭṭhena takka’’nti. Vihesako, vihesanaṃ.

Sumbhapahāre. Yo no gāvova sumbhati. Parisumbhati. Sumbhoti. Atrime pāḷito payogā –

‘‘Saṃsumbhamānā attānaṃ, kālamāgamayāmase’’ti ca,

‘‘Kesaggahaṇamukkhepā, bhūmyā ca parisumbhanā;

Datvā ca no pakkamati, bahudukkhaṃ anappaka’’nti ca,

‘‘Bhūmiṃ sumbhāmi vegasā’’ti ca.

Aññattha pana aññāpi vuttā. Tā idha anupapattito na vuttā. Kecettha maññeyyuṃ, yathā bhūvādigaṇe ‘‘saki saṅkāyaṃ khaji gativekalle’’tiādīnaṃ dhātūnaṃ paṭiladdhavaggantabhāvassa niggahītāgamassa vasena ‘‘saṅkati khañjatī’’ti rūpāni bhavanti, tathā imasmiṃ rudhādigaṇe ‘‘muca mocane kati chedane’’tiādīnaṃ dhātūnaṃ paṭiladdhavaggantabhāvassa niggahītāgamassa vasena ‘‘muñcati kantatī’’tiādīni rūpāni bhavanti. Evaṃ sante ko imesaṃ tesañca visesoti? Ettha vuccate – ye bhūvādigaṇasmiṃ anekassarā asaṃyogantā ikārantavasena niddiṭṭhā, te ākhyātattañca nāmikattañca patvā suddhakattuhetukattuvisayesu ekantato niggahītāgamena nipphannarūpā bhavanti, na katthacipi tesaṃ vinā niggahītāgamena rūpappavatti dissati. Taṃ yathā? Saṅkati, saṅkā, khañjati, khañjo iccādi. Ayaṃ anekassarānaṃ ikārantavasena niddiṭṭhānaṃ bhūvādigaṇikānaṃ viseso.

Ye ca rudhādigaṇasmiṃ anekassarā asaṃyogantvā akārantavasena vā ukārantavasena vā niddiṭṭhā, te ākhyātattaṃ patvā suddhakattuvisayeyeva ekantato niggahītāgamena nipphannarūpā bhavanti, na hetukattuvisaye. Nāmikattaṃ pana sahaniggahītāgamena vinā ca niggahītāgamena nipphannarūpā bhavanti. Yattha vinā niggahītāgamena nipphannarūpā, tattha sasaṃyogarūpāyeva bhavanti. Taṃ yathā? Muñcati, muñcāpeti, moceti, mocāpeti. Chindāpeti. Chedeti, chedāpeti. Chindanaṃ, chedo. Muñcanaṃ, mocanaṃ. Kantati, kantanaṃ, sallakatto. Piṭṭhimaṃsāni attano, sāmaṃ ukkacca khādasi iccādīni. Tattha ukkaccāti ukkantitvā, chinditvāti attho.

Nanu ca bho evaṃ sante ākhyātanāmikabhāvaṃ patvā suddhakattuhetukattuvisayesu ekantato paṭiladdhaniggahītāgamehi saki khaji ādīhiyeva rudhādigaṇikehi bhavitabbaṃ, na pana mucachidiādīhīti? Tanna, mucachidiādīhiyeva rudhādigaṇikehi bhavitabbaṃ rucadhātuyā samānagatikattā, tathā hi yathā ‘‘rundhissa, rundhayati, rundhāpeti, rundhanaṃ, rodho, virodho’’tiādīsu niggahītāgamāniggahītāgamavasena dvippakārāni rūpāni dissanti, tathā mucachidiādīnampīti.

Nanu kaccāyane niggahītāgamassa niccavidhānatthaṃ ‘‘rudhādito niggahītapubbañcā’’ti lakkhaṇaṃ vuttanti? Saccaṃ, taṃ pana kriyāpadattaṃ sandhāya vuttaṃ. Yadi ca nāmikapadattampi sandhāya vuttaṃ bhaveyya, ‘‘virodho’’tiādīnaṃ dassanato saddaṃ pakkhipitvā vattabbaṃ siyā, na ca saddaṃ pakkhipitvā vuttaṃ, tena ñāyati kriyāpadattaṃyeva sandhāya vuttanti.

Nanu ca bho evaṃ sante sakikhajiādīnaṃ niccaṃ saniggahītāgamakriyāpadattaṃyeva sandhāya ‘‘rudhādito niggahītapubbañcā’’ti idaṃ vuttanti sakkā mantunti? Na sakkā, sakikhajiādīnaṃ rudhadhātuyā asamānagatikattā nāmikatte dvippakārassa asambhavato. Tathā hi yesaṃ yā nāmikatte niggahītāgamāniggahītāgamavasena dvippakāravantatā, sā eva tesaṃ rudhādigaṇabhāvassa lakkhaṇaṃ. Tañca sakikhajiādīnaṃ natthi. ‘‘Saṅkā khañjo’’tiādinā hi nāmatte ekoyeva pakāro dissati saniggahītāgamo, ‘‘kamu padavikkhepe’’iccādīnaṃ pana ‘‘kamo, kamanaṃ, caṅkamo, caṅkamana’’ntiādinā nāmikatte dvippakāravantatāsambhavepi niggahītāgamassa abbhāsavisaye pavattattā sā dvippakāravantatā rudhādigaṇabhāvassa lakkhaṇaṃ na hoti, tasmā abbhāsavisaye pavattaṃ niggahītāgamaṃ vajjetvā yā dvippakāravantatā, sāyeva rudhādigaṇikabhāvassa lakkhaṇanti sanniṭṭhānaṃ kātabbaṃ. Ayaṃ nayo atīva sukhumo sammā manasi kātabbo.

Rudhādī ettakā diṭṭhā, dhātavo me yathābalaṃ;

Suttesvaññepi pekkhitvā, gaṇhavho atthayuttitoti.

Dudhādigaṇoyaṃ.