6. Ākhyātakappa

Paṭhamakaṇḍa

(Ka)

Ākhyātasāgaramathajjatanītaraṅgaṃ ,

Dhātujjalaṃ vikaraṇāgamakālamīnaṃ;

Lopānubandhariyamatthavibhāgatīraṃ,

Dhīrā taranti kavino puthubuddhināvā.

(Kha)

Vicittasaṅkhāraparikkhitaṃ imaṃ,

Ākhyātasaddaṃ vipulaṃ asesato;

Paṇamya sambuddhamanantagocaraṃ,

Sugocaraṃ yaṃ vadato suṇātha me.

(Ga)

Adhikāre maṅgale ceva, nipphanne cāvadhāraṇe;

Anantare ca pādāne, athasaddo pavattati.

416, 429.Atha pubbāni vibhattīnaṃ cha parassapadāni.

Atha sabbāsaṃ vibhattīnaṃ yāni yāni pubbakāni cha padāni, tāni tāni parassapadasaññāni honti.

Taṃ yathā? Ti anti, si tha, mi ma.

Parassapadamiccanena kvattho? Kattari parassapadaṃ.

407, 439.Parāṇyattanopadāni.

Sabbāsaṃ vibhattīnaṃ yāni yāni parāni cha padāni. Tāni tāni attanopadasaññāni honti.

Taṃ yathā? Te ante, se vhe, e mhe.

Attanopadamiccanena kvattho? Attanopadāni bhāve ca kammani.

408, 431.Dve dve paṭhama majjhimuttamapurisā.

Tāsaṃ sabbāsaṃ vibhattīnaṃ parassapadānaṃ, attanopadānañca dve dve padāni paṭhamamajjhimuttamapurisasaññāni honti.

Taṃ yathā? Ti anti iti paṭhamapurisā, si tha iti majjhimapurisā, mi ma iti uttamapurisā. Attanopadānampi te ante iti paṭhamapurisā, se vhe iti majjhimapurisā, e mhe iti uttamapurisā. Evaṃ sabbattha.

Paṭhamamajjhimuttamapurisamiccanena kvattho? Nāmamhi payujjamānepi tulyādhikaraṇe paṭhamo, tumhe majjhimo, amhe uttamo.

409, 441.Sabbesamekābhidhāne paro puriso.

Sabbesaṃ tiṇṇaṃ paṭhamamajjhimuttama purisānaṃ ekābhidhāne paro puriso gahetabbo.

So ca paṭhati, tvañca paṭhasi, tumhe paṭhatha. So ca pacati, tvañca pacasi. Tumhe pacatha. Evaṃ sesāsu vibhattīsu paro puriso yojetabbo.

410, 432.Nāmamhi payujjamānepi tulyādhikaraṇe paṭhamo.

Nāmamhi payujjamānepi appayujjamānepi tulyādhikaraṇe paṭhamapuriso hoti.

So gacchati, te gacchanti.

Appayujjamānepi – gacchati, gacchanti.

Tulyādhikaraṇeti kimatthaṃ? Tena haññase tvaṃ devadattena.

411, 436.Tumhe majjhimo.

Tumhe payujjamānepi appayujjamānepi tulyādhikaraṇe majjhimapuriso hoti.

Tvaṃ yāsi, tumhe yātha.

Appayujjamānepi – yāsi, yātha.

Tulyādhikaraṇeti kimatthaṃ? Tayā paccate odano.

412, 437.Amheuttamo.

Amhe payujjamānepi appayujjamānepi tulyādhikaraṇe uttamapuriso hoti.

Ahaṃ yajāmi, mayaṃ yajāma.

Appayujjamānepi – yajāmi, yajāma.

Tulyādhikaraṇeti kimatthaṃ? Mayā ijjate buddho.

413, 427.Kāle.

‘‘Kāle’’ iccetaṃ adhikāratthaṃ veditabbaṃ.

414, 428.Vattamānā paccuppanne.

Paccuppanne kāle vattamānāvibhatti hoti.

Pāṭaliputtaṃ gacchati, sāvatthiṃ pavisati.

415, 451.Āṇatyā siṭṭhe’nuttakāle pañcamī.

Āṇatyatthe ca āsīsatthe ca anuttakāle pañcamī vibhatti hoti.

Karotu kusalaṃ, sukhaṃ te hotu.

416, 454.Anumatiparikappatthesu sattamī.

Anumatyatthe ca parikappatthe ca anuttakāle sattamī vibhatti hoti.

Tvaṃ gaccheyyāsi, kimahaṃ kareyyāmi.

417, 460.Apaccakkhe parokkhātīte.

Apaccakkhe atīte kāle parokkhāvibhatti hoti.

Supine kilamāha, evaṃ kila porāṇāhu.

418, 456.Hiyyopabhuti paccakkhe hiyyattanī.

Hiyyopabhuti atīte kāle paccakkhe vā apaccakkhe vā hiyyattanī vibhatti hoti.

So agamā maggaṃ, te agamū maggaṃ.

419, 469.Samīpe’jjatanī.

Ajjappabhuti atīte kāle paccakkhe vā apaccakkhe vā samīpe ajjatanīvibhatti hoti.

So maggaṃ agamī, te maggaṃ agamuṃ.

420, 471.Māyoge sabbakāle ca.

Hiyyattanīajjatanīiccetā vibhattiyo yadā yogā, tadā sabbakāle ca honti.

Mā gamā, mā vacā, mā gamī, mā vacī.

Caggahaṇena pañcamīvibhattipi hoti. Mā gacchāhi.

421, 473.Anāgate bhavissantī.

Anāgate kāle bhavissantī vibhatti hoti.

So gacchissati, karissati. Te gacchissanti, karissanti.

422, 475.Kriyātipanne’tīte kālātipatti.

Kriyātipannamatte atīte kāle kālātipatti vibhatti hoti.

So ce taṃ yānaṃ alabhissā, agacchissā. Te ce taṃ yānaṃ alabhissaṃsu, agacchissaṃsu.

423, 426.Vattamānā ti anti, si tha, mi ma, te ante, se vhe, e mhe.

Vattamānā iccesā saññā hoti ti anti, si tha, mi ma, te ante, se vhe, e mhe iccetesaṃ dvādasannaṃ padānaṃ.

Vattamānā iccanena kvattho? Vattamānā paccuppanne.

424, 450.Pañcamī tu antu, hitha, mima, taṃ antaṃ, ssu vho, e āmase.

Pañcamīiccesā saññā hoti tu antu, hi tha, mima, taṃ antaṃ, ssu vho, e āmase iccetesaṃ dvādasannaṃ padānaṃ.

Pañcamīiccanena kvattho? Āṇatyāsiṭṭhe, nuttakāle pañcamī.

425, 453.Sattamī eyya eyyuṃ, eyyā si eyyā tha, eyyāmi eyyāma, etha eraṃ, etho eyyāvho, eyyaṃ eyyāmhe.

Sattamī iccesā saññā hoti eyya eyyuṃ, eyyāsi eyyātha, eyyāmi eyyāma, etha eraṃ, etho, eyyāvho, eyyaṃ eyyāmhe iccetesaṃ dvādasannaṃ padānaṃ.

Sattamī iccanena kvattho? Anumatiparikappatthesu sattamī.

426, 459.Parokkhā au ettha, aṃmha, tthare, ttho vho, iṃ mhe.

Parokkhā iccesā saññā hoti a u, ettha, aṃ mha, ttha re ttho vho, iṃ mhe iccetesaṃ dvādasannaṃ padānaṃ.

Parokkhā iccanena kvattho? Apaccakkhe parokkhātīte.

427, 455.Hiyyattanīāū, ottha, aṃmhā, tthatthuṃ, se vhaṃ, iṃ mhase.

Hiyyattanī iccesā saññā hoti ā ū, o ttha, aṃ mhā, ttha tthuṃ, se vhaṃ, iṃ mhase iccetesaṃ dvādasannaṃ padānaṃ.

Hiyyattanī iccanena kvattho? Hiyyopabhuti paccakkhe hiyyattanī.

428, 468.Ajjatanī ī uṃ, o ttha, iṃ mhā, ā ū, se vhaṃ, aṃ mhe.

Ajjatanī iccesā saññā hoti ī uṃ, o ttha, iṃmhā, ā ū, sevhaṃ, aṃ mhe iccetesaṃ dvādasannaṃ padānaṃ.

Ajjatanī iccanena kvattho? Samīpejjatanī.

429, 472.Bhavissantī ssati ssanti, ssasi ssatha, ssāmi ssāma, ssate ssante, ssase ssavhe, ssaṃ ssāmhe.

Bhavissantī iccesā saññā hoti ssati ssanti, ssasi ssatha, ssāmi ssāma, ssate ssante, ssase ssavhe, ssaṃ ssāmhe iccetesaṃ dvādasannaṃ padānaṃ.

Bhavissantī iccanena kvattho? Anāgate bhavissantī.

430, 373.Kālātipattissā ssaṃsu, sse ssatha, ssaṃ ssāmhā, ssatha sissu, ssase ssavhe, ssiṃ ssāmhase.

Kālātipatti iccesā saññā hoti ssā ssaṃsu, sse ssatha, ssaṃ ssāmhā, ssatha ssisu, ssase ssavhe, ssiṃ ssāmhase iccetesaṃ dvādasannaṃ padānaṃ.

Kālātipatti iccanena kvattho? Kriyātipanne’ tīte kālātipatti.

431, 458.Hiyyattanī sattamī pañcamī vattamānā sabbadhātukaṃ.

Hiyyattanādayo catasso vibhattiyo sabbadhātuka saññā honti.

Agamā, gaccheyya, gacchatu, gacchati.

Sabbadhātuka iccanena kvattho? Ikārāgamo asabbadhātukamhi.

Iti ākhyātakappe paṭhamo kaṇḍo.