Tatiyakaṇḍa

458, 461.Kvacādivaṇṇānamekassarānaṃ dvebhāvo.

Ādibhūtānaṃ vaṇṇānaṃ ekassarānaṃ kvaci dvebhāvo hoti.

Titikkhati , jigucchati, tikicchati, vīmaṃsati, bubhukkhati, pivāsati, daddallati, dadāti, jahāti, caṅkamati.

Kvacīti kimatthaṃ? Kampati, calati.

459, 462.Pubbo’bbhāso.

Dvebhūtassa dhātussa yo pubbo, so abbhāsasañño hoti.

Dadhāti, dadāti, babhūva.

460, 506.Rasso.

Abbhāse vattamānassa sarassa rasso hoti. Dadhāti, jahāti.

461, 464.Dutiyacatutthānaṃ paṭhamatatiyā.

Abbhāsagatānaṃ dutiyacatutthānaṃ paṭhamatatiyā honti.

Ciccheda, bubhukkhati, babhūva, dadhāti.

462, 476.Kavaggassa cavaggo.

Abbhāse vattamānassa kavaggassa ca vaggo hoti.

Cikicchati , jigucchati, jighacchati, jigīsati, jaṅgamati, caṅkamati.

463, 532.Mānakitānaṃ vatattaṃ vā.

Mānakitaiccetesaṃ dhātūnaṃ abbhāsagatānaṃ vakāra takārattaṃ hoti vā yathāsaṅkhyaṃ.

Vīmaṃsati, tikicchati.

ti kimatthaṃ? Cikicchati.

464, 504.Hassa jo.

Abbhāse vattamānassa hakārassa jo hoti.

Jahāti, juhvati, juhoti, jahāra.

465, 463.Antassivaṇṇākāro vā.

Abbhāsassa antassa ivaṇṇo hoti, akāro vā.

Jigucchati, pivāsati, vīmaṃsati, jighacchati, babhūva, dadhāti.

ti kimatthaṃ? Bubhukkhati.

466, 489.Niggahitañca.

Abbhāsassa ante niggahitāgamo hoti vā.

Caṅkamati, cañcalati, jaṅgamati.

ti kimatthaṃ? Pivāsati, daddallati.

467, 533.Tato pāmānānaṃ vā maṃ sesu.

Tato abbhāsato pāmānaiccetesaṃ dhātūnaṃ vāmaṃiccete ādesā honti yathāsaṅkhyaṃ sapaccaye pare.

Pivāsati, vīmaṃsati.

468, 462.Ṭhā tiṭṭho.

Ṭhāiccetassa dhātussa tiṭṭhādeso hoti vā.

Tiṭṭhati, tiṭṭhatu, tiṭṭheyya, tiṭṭheyyuṃ.

ti kimatthaṃ? Ṭhāti.

469, 494.Pā pivo.

iccetassa dhātussa pivādeso hoti vā.

Pivati, pivatu, piveyya, piveyyuṃ.

ti kimatthaṃ? Pāti.

470, 514.Ñāssajā jaṃ nā.

Ñāiccetassa dhātussa jā jaṃ nāādesā honti vā.

Jānāti, jāneyya, jāniyā, jaññā, nāyati.

471, 483.Disassa passa dissa dakkhā vā.

Disaiccetassa dhātussa passa dissa dakkhaiccete ādesā honti vā.

Passati, dissati, dakkhati, adakkha.

ti kimatthaṃ? Addasa.

472, 531.Byañjanantassa co chapaccayesu ca.

Byañjanantassa dhātussa co hoti chapaccayesu paresu.

Jigucchati, tikicchati, jighacchati.

473, 529.Ko khe ca.

Byañjanantassa dhātussa ko hoti khapaccaye pare.

Titikkhati , bubhukkhati.

474, 535.Harassa gīse.

Haraiccetassa dhātussa sabbasseva ādeso hoti sapaccaye pare.

Jigīsati.

475, 565.Brūbhūnamāhabhūvā parokkhāyaṃ.

Brūbhūiccetesaṃ dhātūnaṃ āhabhūvaiccete ādesā honti yathāsaṅkhyaṃ parokkhāyaṃ vibhattiyaṃ.

Āha, āhu, babhūva, babhūvu.

Parokkhāyamiti kimatthaṃ? Abracuṃ.

476, 442.Gamissanto ccho vā sabbāsu.

Gamuiccetassa dhātussa anto makāro ccho hoti vā sabbāsu paccayavibhattīsu.

Gacchamāno, gacchanto. Gacchati, gameti. Gacchatu, gametu. Gaccheyya. Gameyya. Agacchā, agamā. Agacchī, agamī. Gacchissati, gamissati. Agacchissā, agamissā.

Gamisseti kimatthaṃ? Icchati.

477, 479.Vacassajjatanimhi makāro o.

Vacaiccetassa dhātussa akāro ottamāpajjate ajjatanimhi vibhattimhi.

Avoca. Avocuṃ.

Ajjatanimhīti kimatthaṃ? Avaca, avacū.

478, 438.Akāro dīghaṃ hi mi mesu.

Akāro dīghamāpajjate himimaiccetesu vibhattīsu.

Gacchāhi, gacchāmi, gacchāma, gacchāmhe.

Mikāraggahaṇena hivibhattimhi akāro kvaci na dīghamāpajjate. Gacchahi.

479, 452.Ha lopaṃ vā.

Hivibhatti lopamāpajjate vā.

Gaccha, gacchāhi, gama, gamāhi, gamaya, gamayāhi.

ti kimatthaṃ? Gacchati, gamayati.

480, 490.Hotissarehohe bhavissantimhissassa ca.

iccetassa dhātussa saro e ha oha ettamāpajja te bhavissantimhi, ssassa ca lopo hoti vā.

Hehiti, hehinti, hohiti, hohinti, heti, henti, hehissati, hehissanti, hohissati, hohissanti, hessati, hessanti.

ti kimatthaṃ? Bhavissati, bhavissanti.

Bhavissantimhīti kimatthaṃ? Hoti.

481, 524.Karassa sapaccayassa kāho.

Karaiccetassa dhātussa sapaccayassa kāhādeso hoti vā bhavissantimhi vibhattimhi, sassa ca niccaṃ lopo hoti.

Kāhati, kāhiti, kāhasi, kāhisi, kāhāmi, kāhāma.

ti kimatthaṃ? Karissati, karissanti.

Sapaccayaggahaṇena aññehipi bhavissantiyā vibhattiyā khāmi khāma chāmi chāmaiccādayo ādesā honti. Vakkhāmi, vakkhāma, vacchāmi, vacchāma.

Iti ākhyātakappe tatiyo kaṇḍo.