Dutiyakaṇḍa

432, 362.Dhātuliṅgehiparā paccayā.

Dhātuliṅgaiccetehi parā paccayā honti.

Karoti, gacchati. Yo koci karoti, taṃ añño ‘‘karohi karohi’’ iccevaṃ bravīti, atha vā karontaṃ payojayati = kāreti. Saṅgho pabbatamiva attānamācarati = pabbatāyati. Taḷākaṃ samuddamiva attānamācarati = samuddāyati, saddo cicciṭamiva attānamācarati = cicciṭāyati, vasiṭṭhassa apaccaṃ vāsiṭṭho. Evamaññepi yojetabbā.

433, 528.Tija gupa kita māne hi kha cha sā vā.

Tija gupa kita mānu iccetehi dhātūhi kha cha sa iccete paccayā honti vā.

Titikkhati, jigucchati, tikicchati, vīmaṃsati.

ti kimatthaṃ? Tejati, gopati, māneti.

434, 534.Bhuja ghasa hara su pādīhi tumicchatthesu.

Bhujaghasa hara su pāiccevamādīhi dhātūhi tumicchatthesu kha cha saiccete paccayā honti vā.

Bhottumicchati=bubhukkhati, ghasitumicchati=jighacchati, haritumicchati=jigīsati, sotumicchati=sussusati, pātumicchati=pivāsati.

ti kimatthaṃ? Bhottumicchati.

Tumicchatthesūti kimatthaṃ? Bhuñjati.

435, 536.Āya nāmato kattūpamānādācāre.

Nāmato kattūpamānā ācāratthe āyapaccayo hoti.

Saṅgho pabbatamiva attānamācarati = pabbatāyati, taḷākaṃ samuddamiva attānamācarati = samuddāyati, saddo cicciṭamiva attānamācarati = cicciṭāyati. Evamaññepi yojetabbā.

436, 537.Īyūpamānā ca.

Nāmato upamānā ācāratthe ca īyapaccayo hoti.

Achattaṃ chattamiva ācarati =chattīyati, aputtaṃ puttamiva ācarati=puttīyati.

Upamānāti kimatthaṃ? Dhammaṃ ācarati.

Ācāreti kimatthaṃ? Achattaṃ chattamiva rakkhati. Evamaññepi yojetabbā.

437, 538.Nāmamhā’tticchatthe.

Nāmamhā attano icchatthe īyapaccayo hoti.

Attano pattamicchati = pattīyati. Evaṃ vatthīyati, parikkhārīyati, cīvarīyati, dhanīyati, ghaṭīyati.

Atticchattheti kimatthaṃ? Aññassa pattamicchati. Evamaññepi yojetabbā.

438, 540.Dhātūhi ṇe ṇaya ṇāpe ṇāpayā kāritāni hetvatthe.

Sabbehi dhātūhi ṇeṇaya ṇāpe ṇāpayaiccete paccayā honti kāritasaññā ca hetvatthe.

Yo koci karoti, taṃ añño ‘‘karohi karohi’’ iccevaṃ bravīti, atha vā karontaṃ payojayati = kāreti, kārayati, kārāpeti, kārā payati. Ye keci karonti, te aññe ‘‘karotha karotha’’ iccevaṃ bruvanti = kārenti, kārayanti, kārāpenti, kārāpayanti. Yo koci pacati, taṃ añño ‘‘pacāhi pacāhi’’iccevaṃ bravīti, atha vā pacantaṃ payojayati = pāceti, pācayati, pācāpeti, pācāpayati. Ye keci pacanti, te aññe ‘‘pacatha pacatha’’ iccevaṃ bruvanti = pācenti, pācayanti, pācāpenti. Pācāpayanti. Evaṃ bhaṇeti, bhaṇayati, bhaṇāpeti, bhaṇāpayati. Bhaṇenti, bhaṇayanti, bhaṇāpenti, bhaṇāpayanti. Tathariva aññepi yojetabbā.

Hetvattheti kimatthaṃ? Karoti, pacati.

Atthaggahaṇena alapaccayo hoti, jotalati.

439, 539.Dhāturūpe nāmasmā ṇayo ca.

Tasmā nāmasmā ṇayapaccayo hoti kāritasañño ca dhāturūpe sati.

Hatthinā atikkamati maggaṃ = atihatthayati, vīṇāya upagāyati gītaṃ = upavīṇayati, daḷhaṃ karoti vīriyaṃ = daḷhayati, visuddhā hoti ratti = visuddhayati.

Caggahaṇena āra ālaiccete paccayā honti. Santaṃ karoti = santārati, upakkamaṃ karoti = upakkamālati.

440, 445.Bhāvakammesu yo.

Sabbehi dhātūhi bhāvakammesu yapaccayo hoti.

Ṭhīyate, bujjhate, paccate, labbhate, karīyate, yujjate, uccate.

Bhāvakammesūti kimatthaṃ? Karoti, pacati, paṭhati.

441, 447.Tassa cavaggayakāravakārattaṃ sadhātvantassa.

Tassa yapaccayassa cavaggayakāravakārattaṃ hoti dhātūnaṃ antena saha yathāsambhavaṃ.

Vuccate, vuccante, uccate, uccante, paccate, paccante. Majjate, majjante, yujjate, yujjante. Bujjhate, bujjhante, kujjhate, kujjhante, ujjhate, ujjhante. Haññate, haññante. Kayyate, kayyante. Dibbate, dibbante.

442, 448.Ivaṇṇāgamovā.

Sabbehi dhātūhi yamhi paccaye, pare ivaṇṇāgamo hoti vā.

Karīyate, karīyati, gacchīyate, gacchīyati.

ti kimatthaṃ? Kayyate.

443, 449.Pubbarūpañca.

Sabbehi dhātūhi yapaccayo pubbarūpamāpajjate vā.

Vuḍḍhate, phallate, dammate, sakkate, labbhate, dissate.

444, 501.Tathā kattari ca.

Yathā heṭṭhā bhāvakammesu yapaccayassa ādeso hoti tathā kattaripi yapaccayassa ādeso kātabbo.

Bujjhati, vijjhati, maññati, sibbati.

445, 433.Bhūvādito a.

Bhūiccevamādito dhātugaṇato apaccayo hoti kattari.

Bhavati , paṭhati, pacati, jayati.

446, 509.Rudhādito niggahitapubbañca.

Rudhaiccevamādito dhātugaṇato apaccayo hoti kattari, pubbe niggahitāgamo hoti.

Rundhati, chindati, bhindati.

Caggahaṇena i ī e oiccete paccayā honti niggahitapubbañca.

Rundhiti, rundhīti, rundheti, rundhoti, sumbhoti, parisumbhoti.

447, 510.Divādito yo.

Divuiccevamādito dhātugaṇato yapaccayo hoti kattari.

Dibbati, thibbati, yujjhati, vijjhati, bujjhati.

448, 512.Svādito ṇu ṇā uṇā ca.

Suiccevamādito dhātugaṇato ṇu ṇā u ṇāiccete paccayā honti kattari.

Abhisuṇoti , abhisuṇāti, saṃvuṇoti, saṃvuṇāti, āvuṇoti, āvuṇāti, pāpuṇoti, pāpuṇāti.

449, 513.Kiyādito nā.

iccevamādito dhātugaṇato paccayo hoti kattari.

Kiṇāti, jināti, dhunāti, munāti, lunāti, punāti.

450, 517.Gahādito ppa ṇhā.

Gahaiccevamādito dhātugaṇato ppaṇhāiccete paccayā honti kattari.

Gheppati, gaṇhāti.

451, 520.Tanādito oyirā.

Tanuiccevamādito dhātugaṇato o yiraiccete paccayā honti kattari.

Tanoti , tanohi, karoti, karohi, kayi rati, kayirāhi.

452, 525.Curādito, ṇe ṇayā.

Curaiccevamādito dhātugaṇato ṇe ṇayaiccete paccayā honti kattari, kāritasaññā ca.

Coreti, corayati, cinteti, cintayati, manteti, mantayati.

453, 444.Attanopadāni bhāve ca kammani.

Bhāve ca kammani ca attanopadāni honti.

Uccate, uccante, majjate, majjante, yujjate, yujjante, kujjhate, kujjhante, labbhate, labbhante, kayyate, kayyante.

454, 440.Kattari ca.

Kattari ca attanopadāni honti.

Maññate, rocate, socate, bujjhate, jāyate.

455, 530.Dhātuppaccayehi vibhattiyo.

Dhātuniddiṭṭhehi paccayehi khādikāritantehi vibhattiyo honti.

Titikkhati , jigucchati, vīmaṃsati, samuddāyati, puttīyati, kāreti, pāceti.

456, 430.Kattari parassapadaṃ.

Kattari parassapadaṃ hoti.

Karoti, pacati, paṭhati, gacchati.

457, 424.Bhūvādayo dhātavo.

Bhūiccevamādayo ye saddagaṇā, te dhātusaññā honti.

Bhavati, bhavanti, carati, caranti, pacati, pacanti, cintayati, cintayanti, hoti, honti, gacchati, gacchanti.

Iti ākhyātakappe dutiyo kaṇḍo.