7. Kibbidhānakappa

Paṭhamakaṇḍa

(Ka)

Buddhaṃ ñāṇasamuddaṃ, sabbaññuṃ lokahetu’khīṇamatiṃ;

Vanditvā pubbamahaṃ, vakkhāmi sasādhanaṃ hi kitakappaṃ.

(Kha)

Sādhanamūlaṃ hi payogaṃ,

Āhu payogamūlamatthañca;

Atthesu visāradamatayo,

Sāsanassudharā jinassa matā.

(Ga)

Andho desakavikalo,

Ghatamadhutelāni bhājanena vinā;

Naṭṭho naṭṭhāni yathā,

Payogavikalo tathā attho.

(Gha)

Tasmā saṃrakkhaṇatthaṃ, munivacanatthassa dullabhassāhaṃ;

Vakkhāmi sissakahitaṃ, kitakappaṃ sādhanena yutaṃ.

524, 561.Dhātuyā kammādimhi ṇo.

Dhātuyā kammādimhi ṇapaccayo hoti.

Kammaṃ karotīti kammakāro, evaṃ kumbhakāro, mālākāro, kaṭṭhakāro, rathakāro, rajatakāro , suvaṇṇakāro, pattaggāho, tantavāyo, dhaññamāyo, dhammakāmo, dhammacāro.

525, 565.Saññāyama nu.

Saññāyamabhidheyyāyaṃ dhātuyā kammādimhi akārapaccayo hoti, nāmamhi ca nukārāgamo hoti.

Ariṃ dametīti arindamo, rājā. Vessaṃ taratīti vessantaro, rājā. Taṇhaṃ karotīti taṇhaṅkaro, bhagavā. Medhaṃ karotīti medhaṅkaro, bhagavā. Saraṇaṃ karotīti saraṇaṅkaro, bhagavā. Dīpaṃ karotīti dīpaṅkaro, bhagavā.

526, 567.Pure dadā ca iṃ.

Purasadde ādimhi dadaiccetāya dhātuyā akārapaccayo hoti, purasaddassa akārassa ca iṃ hoti.

Pure dānaṃ adāsīti purindado devarājā.

527, 568.Sabbato ṇvu tvāvī vā.

Sabbato dhātuto kammādimhi vā akammādimhi vā akāra ṇvu tu āvīiccete paccayā honti.

Taṃ karotīti takkaro, hitaṃ karotīti hitakaro, vineti ettha, etenāti vā vinayo nissāya naṃ vasatīti nissayo.

Ṇvumhi – rathaṃ karotīti rathakārako, annaṃ, dadātīti annadāyako, vineti satteti vināyako, karotīti kārako, dadātīti dāyako, netīti nāyako.

Tumhi – taṃ karotīti takkattā, tassa kattāti vā takkattā. Bhojanaṃ dadātīti bhojanadātā, bhojanassa dātāti vā bhojanadātā. Karotīti kattā. Saratīti saritā.

Āvīmhi – bhayaṃ passatīti bhayadassāvī iccevamādi.

528, 577.Visa ruja padādito ṇa.

Visa ruja padaiccevamādīhi dhātūhi ṇa paccayo hoti.

Pavisatīti paveso, rujatīti rogo, uppajjatīti uppādo, phusatīti phasso, ucatīti oko, bhavatīti bhāvo, ayatīti āyo, sammā bujjhatīti sambodho, viharatīti vihāro.

529, 580.Bhāveca.

Bhāvatthābhidheyye sabbadhātūhi ṇapaccayo hoti.

Paccate, pacanaṃ vā pāto, cajate, cajanaṃ vā cāgo, evaṃ yāgo, yogo, bhāgo, paridāho.

530, 584.Kvi ca.

Sabbadhātūhi kvipaccayo hoti.

Sambhavatīti sambhū, visesena bhavatīti vibhū, bhujena gacchatīti bhujago, saṃ attānaṃ khanati, saṃ saṭṭhu khanatīti vā saṅkho.

531, 589.Dharādīhi rammo.

Dharaiccevamādīhi dhātūhi rammapaccayo hoti.

Dharati tenāti dhammo, karīyate tanti kammaṃ.

532, 590.Tassīlādīsu ṇītvāvī ca.

Sabbehi dhātūhi tassīlādīsvatthesu ṇī tu āvī iccete paccayā honti.

Piyaṃ pasaṃsituṃ sīlaṃ yassa rañño, so hoti rājā piyapasaṃsī, brahmaṃ carituṃ sīlaṃ yassa puggalassa so hoti puggalo brahmacārī, pasayha pavattituṃ sīlaṃ yassa rañño, so hoti rājā pasayhapavatthā, bhayaṃ passituṃ sīlaṃ yassa samaṇassa, so hoti samaṇo bhayadassāvī iccevamādi.

533, 591.Sadda ku dha cala maṇḍattharudhādīhiyu.

Sadda kudha cala maṇḍatthehi ca rucādīhi ca dhātūhi yupaccayo hoti tassīlādīsvatthesu.

Ghosanasīlo ghosano, bhāsanasīlo bhāsano. Evaṃ viggaho kātabbo. Kodhano, dosano, calano, kampano, phandano, maṇḍano, vibhūsano, rocano, jotano, vaḍḍhano.

534, 562.Pārādigamimhā rū.

Gamuiccetamhā dhātumhā pārasaddādimhā paccayo hoti tassīlādīsvatthesu.

Bhavassa pāraṃ bhavapāraṃ, bhavapāraṃ gantuṃ sīlaṃ yassa purisassa, so hoti puriso bhavapāragū.

Tassīlādīsvīti kimatthaṃ? Pāraṅgato.

Pārādigamimhāti kimatthaṃ? Anugāmī.

535, 593.Bhikkhāditoca.

Bhikkhaiccevamādīhi dhātūhi rūpaccayo hoti tassīlādīsvatthesu.

Bhikkhanasīlo yācanasīlo bhikkhu, vijānanasīlo viññū.

536, 594.Tanatyādīnaṃ ṇuko.

Hanatyādīnaṃ dhātūnaṃ ante ṇukapaccayo hoti tassīlādīsvatthesu.

Āhananasīlo āghātuko, karaṇasīlo kāruko.

537, 566.Nu niggahitaṃ padante.

Padante nukārāgamo niggahitamāpajjate.

Ariṃ dametīti arindamo, rājā. Vessaṃ taratīti vessantaro, rājā. Pabhaṃ karotīti pabhaṅkaro, bhagavā.

538, 595.Saṃhanāññāya vā ro gho.

Saṃpubbāya hanaiccetāya dhātuyā, aññāya vā dhātuyā rapaccayo, hanassa ca gho hoti.

Samaggaṃ kammaṃ samupagacchatīti saṅgho, samantato nagarassa māhire khaññatīti parikhā, antaṃ karotīti antako.

Saṃiti kimatthaṃ? Upahananaṃ upaghāto.

539, 558.Ramhi ranto rādino.

Ramhi paccaye pare sabbo dhātvanto rakārādi lopo hoti.

Antako, pāragū, satthā, diṭṭho iccevamādi.

540, 545.Bhāvakammesu tabbānīyā.

Bhāvakammaiccetesvatthesu tabba anīyaiccete paccayā honti sabbadhātūhi.

Bhavitabbaṃ, bhavanīyaṃ, āsitabbaṃ, āsanīyaṃ, pajjitabbaṃ, pajjanīyaṃ, kattabbaṃ, karaṇīyaṃ, gantabbaṃ, gamanīyaṃ.

541, 552.Ṇyo ca.

Bhāvakammesu sabbadhātūhi ṇyapaccayo hoti.

Kattabbaṃ kāriyaṃ, jetabbaṃ jeyyaṃ, netabbaṃ neyyaṃ, iccevamādi.

Caggahaṇenateyyapaccayo hoti. Ñātabbaṃ ñāteyyaṃ, daṭṭheyyaṃ, patteyyaṃ iccevamādi.

542, 557.Karamhā ricca.

Karaiccetamhā dhātumhā riccapaccayo hoti bhāvakammesu.

Kattabbaṃ kiccaṃ.

543, 555.Bhūto’bba.

Bhūiccetāya dhātuyā ṇyapaccayassa ūkārena saha abbādeso hoti bhāvakammesu.

Bhavitabbo bhabbo, bhavitabbaṃ bhabbaṃ.

544, 556.Vada mada gamu yuja garahākārādīhi jja mma gga yheyyā gāro vā.

Vada mada gamu yuja garahākārantaiccevamādīhi dhātūhi ṇyapaccayassa yathāsaṅkhyaṃ jja mma gga yha eyyādesā honti vā dhātvantena saha, garassaṃ ca gāro hoti bhāvakammesu.

Vattabbaṃ vajjaṃ, madanīyaṃ majjaṃ, gamanīyaṃ gammaṃ, yojanīyaṃ yoggaṃ, garahitabbaṃ gārayhaṃ, dātabbaṃ deyyaṃ, pātabbaṃ peyyaṃ, hātabbaṃ heyyaṃ, mātabbaṃ meyyaṃ, ñātabbaṃ ñeyyaṃ, iccevamādi.

545, 548.Te kiccā.

Ye paccayā tabbādayo riccantā, te kiccasaññāti veditabbā.

Kiccasaññāya kiṃpayojanaṃ? Bhāvakammesu kiccattakhatthā.

546, 562.Aññe kita.

Aññe paccayā kita eva saññā honti.

Kita saññāya kiṃpayojanaṃ? Kattari kita.

547, 596.Nandādīhi yu.

Nandādīhi dhātūhi yupaccayo hoti bhāvakammesu.

Nandīyate nandanaṃ, ninditabbaṃ vā nandanaṃ, gahaṇīyaṃ gahaṇaṃ, caritabbaṃ caraṇaṃ, evaṃ sabbattha yojetabbā.

548, 597.Kattukaraṇapadesesu ca.

Kattukaraṇapadesaiccetesvatthesu ca yupaccayo hoti.

Kattari tāva – rajaṃ haratīti rajoharaṇaṃ toyaṃ.

Karaṇe tāva – karoti tenāti karaṇaṃ.

Padese tāva – tiṭṭhanti tasminti ṭhānaṃ. Evaṃ sabbattha yojetabbā.

549, 550.Rahādito ṇa.

Rakārahakārādyantehi dhātūhi anādesassa nassa ṇo hoti.

Karoti tenāti karaṇaṃ, pūreti tenāti pūraṇaṃ. Gahaṇīyaṃ tenāti gahaṇaṃ. Evamaññepi yojetabbā.

Iti kibbidhānakappe paṭhamo kaṇḍo.