Dutiyakaṇḍa

550, 546.Ṇādayo tekālikā.

Ṇādayo paccayā yupaccayantā tekālikāti veditabbā.

Kumbhaṃ karoti akāsi karissatīti kumbhakāro, karoti akāsi karissati tenāti karaṇaṃ. Evamaññepi yojetabbā.

551, 598.Saññāyaṃdā dhāto i.

Saññāyamabhidheyyāyaṃ dā dhāto ipaccayo hoti.

Paṭhamaṃ ādīyatīti ādi, udakaṃ dadhātīti udami, mahodakāni dadhātīti mahodadhi, vālāni dadhāti tasminti vāladhi, sammā dhīyatīti sandhi.

552, 609.Ti kita cāsiṭṭhe.

Saññāyamabhidheyyāyaṃ sabbadhātūhi tipaccayo hoti, kita ca āsiṭṭhe.

Jino janaṃ bujjhatūti jinabuddhi, dhanaṃ assa bhavatūti dhanabhūti, bhavatūti bhūto, bhavatūti bhāvo, dhammo janaṃ dadātūti dhammadinno, vaḍḍhatūti vaḍḍhamāno. Evamaññepi yojetabbā.

553, 599.Itthiyamatiyavo vā.

Itthiyamabhidheyyāyaṃ sabbadhātūhi akāra ti yu iccete paccayā honti vā.

Jīratītī jarā, maññatīti mati, cetayatīti cetanā, vedayatīti vedanā. Evamaññepi yojetabbā.

554, 601.Karatoririya.

Karato itthiyamanitthiyaṃ vā abhikheyyāyaṃ rirīyapaccayo hoti vā.

Kattabbā kiriyā, karaṇīyaṃ kiriyaṃ.

555, 612.Atīte tatavantutāvī.

Atīte kāle sabbadhātūhi tatavantutāvīiccete paccayā honti.

Huto, hutavā, hutāvī. Vusito, vusitavā, vusitāvī. Bhutto, bhuttavā, bhuttāvī.

556, 622.Bhāvakammesu ta.

Bhāvakammesu atīte kāle tapaccayo hoti sabbadhātūhi.

Bhāve tāva – tassa gītaṃ, naccaṃ, naṭṭaṃ, hasitaṃ.

Kammani tāva – tena bhāsitaṃ, desitaṃ.

557, 606.Budhagamāditthe kattari.

Budhagamuiccevamādīhi dhātūhi tadatthe gamyamāne tapaccayo hoti kattari sabbakāle.

Sabbe saṅkhatāsaṅkhate dhamme bujjhati abujjhi bujjhissatīti buddho, saraṇaṅgato, samathaṅgato, amathaṅgato, jānāti ajāni jānissatīti ñāto, iccevamādi.

558, 602.Jito ina sabbattha.

Jiiccetāya dhātuyā inapaccayo hoti sabbakāle kattari.

Pāpake akusale dhamme jināti ajini jinissatīti jino.

559, 603.Supato ca.

Supaiccetāya dhātuyā inapaccayo hoti kattari, bhāve ca.

Supatīti supinaṃ, supīyate supinaṃ.

560, 604.Īsaṃdusūhi kha.

Īsaṃdususaddādīhi sabbadhātūhi khapaccayo hoti.

Īsassayo, dussayo, sussayo bhavatā, īsakkaraṃ, dukkaraṃ, sukaraṃ, bhavatā.

561, 636.Icchatthesusamānakattukesu tave tuṃ vā.

Icchatthesu samānakattukesu sabbadhātūhitavetuṃiccete paccayā honti sabbakāle kattari.

Puññāni kātave, saddhammaṃ sotu micchati.

562, 638.Arahasakkādīsu ca.

Arahasakkādīsu ca atthesu sabbadhātūhi tuṃpaccayo hoti.

Ko taṃ ninditumarahati, sakkā jetuṃ dhanena vā. Evamaññepi yojetabbā.

563, 639.Pattavacane alamatthesu ca.

Pattavacane alamatthesu sabbadhātūhi tuṃpaccayo hoti.

Alameva dānāni dātuṃ, alameva puññāni kātuṃ.

564, 640.Pubbakāle’ kakattukānaṃ tuna tvāna tvāvā.

Pubbakāle ekakattukānaṃ dhātūnaṃ tunatvāna tvāiccete paccayā honti vā.

Kātuna kammaṃ gacchati, akātuna puññaṃ kilissati, sattā sutvāna dhammaṃ modanti, ripuṃ jitvāna vasati, dhammaṃ sutvāna’ssa etadahosi, ito sutvāna amutra kathayanti, sutvā jānissāma. Evaṃ sabbattha yojetabbā.

565, 646.Vattamāne mānantā.

Vattamāne kāle sabbadhātūhi mānaantaiccete paccayā honti.

Saramāno rodati. Gacchanto gaṇhāti.

566, 574.Sāsādīhi ratthu.

Sāsaiccevamādīhi dhātūhi ratthupaccayo hoti.

Sāsatīti satthā, sāsati hiṃsatīti vā satthā.

567, 575.Pātitoritu.

iccetāya dhātuyā ritupaccayo hoti.

Pāti puttanti pitā.

568, 576.Mānādīhirātu.

Mānaiccevamādīhi dhātūhi rātupaccayo hoti, ritu paccayo ca.

Dhammena puttaṃ mānetīti mātā, pubbe bhāsatīti bhātā, mātāpitūhi dhārīyatīti dhītā.

569, 610.Āgamā tuko.

Āiccādimhā gamito tukapaccayo hoti.

Āgacchatīti āgantuko, bhikkhu.

570, 611.Bhabbe ika.

Gamuiccetamhā dhātumhā ikapaccayo hoti bhabbe. Gamissati gantuṃ bhabboti gamiko, bhikkhu.

Iti kibbidhānakappe dutiyo kaṇḍo.