Catutthakaṇḍa

590, 579.Ṇamhiranjassa jo bhāvakaraṇesu.

Ṇamhi paccaye pare ranjaiccetassa dhātussa antabhūtassa njakārassa joādeso hoti bhāvakaraṇesu.

Rañjanaṃ rāgo, ranjanti etenāti rāgo.

Bhāvakaraṇesūti kimatthaṃ? Ranjatīti raṅgo.

591, 544.Hanassa ghāto.

Hanaiccetassa dhātussa sabbassa ghātādeso hoti ṇamhi paccaye pare.

Upahanatīti upaghāto, gāvo hanatīti goghātako.

592, 503.Vadhovā sabbattha.

Hanaiccetassa dhātussa vadhādeso hoti vā sabbattha ṭhānesu.

Hanatīti vadho, vadhako, avadhi, ahani vā.

593, 564.Ākārantānamāyo.

Ākārantānaṃ dhātūnaṃ antassa ākārassa āyādeso hoti ṇamhi paccaye pare.

Dadātīti dāyako, dānaṃ dātuṃ sīlaṃ yassāti dānadāyī, majjaṃ dātuṃ sīlaṃ yassāti majjadāyī, nagaraṃ yātuṃ sīlaṃ yassāti nagarayāyī.

594, 582.Pura samupa parīhi karotissa kha kharā vā tappaccayesuca.

Pura saṃ upa pariiccetehi karotissa dhātussa kha kharādesā honti vā tapaccaye pare, ṇamhi ca.

Pure karīyatīti purakkhato, sammā karīyatīti saṅkhato, upagantvā karīyatīti upakkhato, parisamantato karotīti parikkhāro, saṃkarīyatīti saṅkhāro.

ti kimatthaṃ? Upagantvā karotīti upakāro.

595, 637.Tavetunādīsu kā.

Tave tunaiccevamādīsu paccayesu karotissa dhātussa ādeso hoti vā.

Kātave, kātuṃ, kattuṃ vā, kātuna, kattuna vā.

596, 551.Gama khana hanādīnaṃ tuṃ tabbādīsu na.

Gama khana hanaiccevamādīnaṃ dhātūnaṃ antassa nakāro hoti vā tuṃ tabbādīsu paccayesu.

Gantuṃ, gamituṃ, gantabbaṃ, gamitabbaṃ. Khantuṃ. Khanituṃ, khantabbaṃ, khanitabbaṃ. Hantuṃ, hanituṃ, hantabbaṃ. Hanitabbaṃ. Mantuṃ, manituṃ, mantabbaṃ, manitabbaṃ.

Ādiggahaṇaṃ kimatthaṃ? Tunaggahaṇatthaṃ. Gantuna, khantuna, hantuna, mantuna.

597, 641.Sabbehi tunādīnaṃ yo.

Sabbehi dhātūhi tunādīnaṃ paccayānaṃ yakārādeso hoti vā.

Abhivandiya, abhivanditvā, ohāya, ohitvā, upanīya, upanetvā, passiya, passitvā, uddissa, uddisitvā, ādāya, ādiyitvā.

598, 643.Canantehiraccaṃ.

Cakāranakārantehi dhātūhi tunādīnaṃ paccayānaṃ raccādeso hoti vā.

Vivicca, āhacca, uhacca.

ti kimatthaṃ? Hantvā.

599, 644.Disā svāna svāntalopo ca.

Disaiccetāya dhātuyā tunādīnaṃ paccayānaṃ svānasvādesā honti, antalopo ca.

Disvāna, disvā.

600, 645.Ma ha da bhehi mma yha jja bbha ddhā ca.

Ma ha da bha iccevamantehi dhātūhi tunādīnaṃ paccayānaṃ mma yha jja bbha ddhā ādesā honti vā antalopo ca.

Āgamma, āgamitvā, okkamma. Okkamitvā, paggayha, paggaṇhitvā, uppajja, uppajjitvā, ārabbha, ārabhitvā, āraddha, ārabhitvā.

601, 334.Taddhitasamāsakitakānāmaṃ vā’ tave tunādīsu ca.

Taddhitasamāsakitakaiccevamantā saddānāmaṃva daṭṭhabbā tave tuna tvāna tvādipaccayante vajjetvā.

Vāsiṭṭho, pattadhammo, kumbhakāro iccevamādi.

602, 6.Dumhi garu.

Dumhi akkhare yo pubbo akkharo, so garukova daṭṭhabbo.

Bhitvā, chitvā, datvā, hutvā.

603, 7.Dīgho ca.

Dīgho ca saro garukova daṭṭhabbo.

Āhāro, nadī, vadhū, te dhammā, opanayiko.

604, 684.Akkharehi kāra.

Akkharatthehi akkharābhidheyyehi kārapaccayo hoti payoge sati.

A eva akāro, ā eva ākāro, ya eva yakāro.

605, 647.Yathāgamamikāro.

Yathāgamaṃ sabbadhātūhi sabbapaccayesu ikārāgamo hoti.

Kāriyaṃ, bhavitabbaṃ, janitabbaṃ, viditabbaṃ, karitvā, icchitaṃ.

606, 642.Dadhantato yo kvaci.

Dakāradhakārantāya dhātuyā yathāgamaṃ yakārāgamo hoti kvaci tunādīsu paccayesu.

Buddho loke uppajjitvā, dhammaṃ bujjhitvā.

Dadhantatoti kimatthaṃ? Labhitvā.

Kvacīti kimatthaṃ? Uppādetvā.

Iti kibbidhānakappe catuttho kaṇḍo.