Pañcamakaṇḍa

607, 578.Niggahita saṃyogādino.

Saṃyogādibhūto nakāro niggahitamāpajjate.

Raṅgo, bhaṅgo, saṅgo.

608, 623.Sabbatthage gī.

Geiccetassa dhātussa ādeso hoti sabbattha ṭhāne.

Gītaṃ gāyati.

609, 484.Sadassa sīdattaṃ.

Sadaiccetassa dhātussa sīdādeso hoti sabbattha ṭhāne.

Nisinno, nisīdati.

610, 627.Yajassa sarassi ṭṭhe.

Yajaiccetassa dhātussa sarassa ikārādeso hoti ṭṭhe pare.

Yiṭṭho, yiṭṭhā.

Ṭṭheti kimatthaṃ? Yajanaṃ.

611, 608.Hacatutthānamantānaṃ do dhe.

Hacatutthānaṃ dhātvantānaṃ do ādeso hoti dhe pare.

Sannaddho, kuddho, yuddho, siddho, laddho, āraddho.

612, 615.Ḍoḍhakāre.

Hacatutthānaṃ dhātvantānaṃ ḍo ādeso hoti ḍhakāre pare.

Dayhatīti daḍḍho, vaḍḍhatīti vuḍḍho.

Ḍhakāreti kimatthaṃ? Dāho.

613, 583.Gahassa ghara ṇe vā.

Gahaiccetassa dhātussa sabbassa gharādeso hoti vā ṇapaccaye pare.

Gharaṃ, gharāni.

ti kimatthaṃ? Gāho.

614, 581.Dahassa do ḷaṃ.

Dahaiccetassa dhātussa dakāro ḷattamāpajjate vā ṇapaccaye pare.

Paridahanaṃ pariḷāho.

ti kimatthaṃ? Paridāho.

615, 586.Dhātvantassa lopo kvimhi.

Dhātvantassa byañjanassa lopo hoti kvimhi paccaye pare.

Bhujena gacchatīti, bhujago. Urena gacchatīti urago, turago, saṅkho.

616, 587.Vidante ū.

Vidaiccetassa dhātussa ante ūkārāgamo hoti kvimhi paccaye pare.

Lokaṃ vidati jānātīti lokavidū.

617, 633.Na ma ka rānamantānaṃ niyuttatamhi.

Nakāra makāra kakāra rakārānaṃ dhātvantānaṃ lopo na hoti ikārayutte tapaccaye pare.

Hanibhuṃ, gamito, ramito, sakito, sarito, karitvā.

Iyuttatamhīti kimatthaṃ? Gato, sato.

618, 571.Na ka gattaṃ ca jāṇvumhi.

Cakāra jakārā kakāra gakārattaṃ nāpajjante ṇvumhi paccaye pare.

Pacatīti pācako, yajatīti yājako.

619, 573.Karassaca tattaṃ tusmiṃ.

Karaiccetassa dhātussa antassa rakārassa takārattaṃ hoti tupaccaye pare.

Karotīti kattā, karontīti kattāro.

620, 549.Tuṃ tuna tabbesu vā.

Karaiccetassa dhātussa antassa rakārassa takārattaṃ hoti vā tuṃ tuna tabbaiccetesu paccayesu.

Kattuṃ, kātuṃ, kattuna. Kātuna, kattabbaṃ, kātabbaṃ.

621, 553.Kāritaṃ viya ṇānubandho.

Ṇakārānubandho paccayo kāritaṃ viya daṭṭhabbo vā.

Dāho, deho, vāho, bāho, cāgo, vāro, cāro, parikkhāro, dāyako, nāyako, lāvako, bhāvako, kārī, ghātī, dāyī.

ti kimatthaṃ? Upakkharo.

622, 570.Anakāyu ṇvūnaṃ.

Yuṇvuiccetesaṃ paccayānaṃ ana akaiccete ādesā honti.

Nandanaṃ, kārako.

623, 554.Ka gā ca jānaṃ.

Ca jaiccetesaṃ dhātvantānaṃ kakāragakārādesā honti ṇānubandhe paccaye pare.

Pāko, yogo.

Iti kibbidhānakappe pañcamo kaṇḍo.

Kitakappo niṭṭhito.