Bahubbīhisamāsa

Atha bahubbīhisamāso vuccate.

So ca navavidho dvipado tulyādhikaraṇo, dvipado bhinnādhikaraṇo, tipado nanipātapubbapado, sahapubbapado upamānapubbapado saṅkhyobhayapado disantarāḷattho byatihāralakkhaṇo cāti.

Tattha dvipado tulyādhikaraṇo bahubbīhi kammādīsu chasu vibhatyatthesu bhavati.

Tattha dutiyatthe tāva – ‘‘āgatā samaṇā imaṃ saṅghārāma’’nti viggahe –

352.Aññapadatthesu bahubbīhi.

Samasyamānapadato aññesaṃ paṭhamadutiyādivibhatyantānaṃ padānamatthesu yuttatthāni nāmāni vibhāsā samasyante, so samāso bahubbīhisañño ca hoti.

Bahavo vīhayo yassa so bahubbīhi, bahubbīhisadisattā ayampisamāso anvatthasaññāvasena bahubbīhīti vutto, aññapadatthappadhāno hi bahubbīhi.

Duvidho cāyaṃ bahubbīhi tagguṇasaṃviññāṇātagguṇasaṃviññāṇavasena, tesu yattha visesanabhūto attho aññapadatthaggahaṇena gayhati, so tagguṇasaṃviññāṇo, yathā – lambakaṇṇamānayāti.

Yattha pana na gayhati, so atagguṇasaṃviññāṇo, yathā – bahudhanamānayāti.

Idha bahubbīhisadde viya visesanassa pubbanipāto, sesaṃ pubbasamaṃ.

Āgatasamaṇo saṅghārāmo. Ettha ca āgatasaddo, samaṇasaddo ca attano atthe aṭṭhatvā dutiyāvibhatyatthabhūte saṅghārāmasaṅkhāte aññapadatthe vattanti, tadatthajotanatthameva tadanantaraṃ ‘‘saṅghārāmo’’ti padantaraṃ payujjati, tato samāseneva kammatthassa abhihitattā puna dutiyā na hoti. Idaṃsaddassa ca appayogo, evaṃ sabbattha. Bahubbīhi cāyaṃ abhidheyyaliṅgavacano.

Tathā āgatasamaṇā sāvatthi, āgatasamaṇaṃ jetavanaṃ, paṭipannā addhikā yaṃ pathaṃ soyaṃ paṭipannaddhiko patho , abhiruḷhā vāṇijā yaṃ nāvaṃ sā abhiruḷhavāṇijā nāvā. Evaṃ kammatthe bahubbīhi.

Tatiyatthe bahubbīhi yathā – jitāni indriyāni yena samaṇena soyaṃ jitindriyo samaṇo. Evaṃ diṭṭhadhammo, pattadhammo, katakicco, jitā mārā anenāti jitamāro bhagavā, paṭividdhasabbadhammo.

Catutthiyatthe bahubbīhi yathā – dinno suṅko yassa rañño soyaṃ dinnasuṅko rājā, upanītaṃ bhojanaṃ assa samaṇassāti upanītabhojano samaṇo, upahaṭo bali assāti upahaṭabali yakkho.

Pañcamiyatthe bahubbīhi yathā – niggatā janā asmā gāmā soyaṃ niggatajano gāmo, niggato ayo asmāti nirayo, niggatā kilesā etasmāti nikkileso, apetaṃ viññāṇaṃ asmāti apetaviññāṇo matakāyo, apagataṃ bhayabheravaṃ asmāti apagatabhayabheravo arahā.

Chaṭṭhiyatthe bahubbīhi yathā – chinnā hatthā yassa purisassa soyaṃ chinnahattho puriso. Evaṃ paripuṇṇasaṅkappo, khīṇāsavo, vīto rāgo assāti vītarāgo, dve padāni assāti dvipado, dvihattho paṭo, tevijjo, catuppado, pañca cakkhūni assāti pañcacakkhu bhagavā, chaḷabhiñño, rassattaṃ, navaṅgaṃ satthusāsanaṃ, dasabalo, anantañāṇo, tīṇi dasa parimāṇametesanti tidasā devā, samāsantassa attaṃ, idha parimāṇasaddassa sannidhānato dasasaddo saṅkhyāne vattate, ayaṃ paccayo etesanti idappaccayā, ko pabhavo assāti kiṃpabhavo ayaṃ kāyo, vigataṃ malamassāti vimalo, sundaro gandho assāti sugandhaṃ candanaṃ. Evaṃ susīlo, sumukho, kucchito gandho assāti duggandhaṃ kuṇapaṃ, duṭṭhu mano assāti dummano. Evaṃ dussīlo, dummukho, tapo eva dhanaṃ assāti tapodhano, khantisaṅkhātaṃ balaṃ assāti khantibalo, indoti nāmaṃ etassāti indanāmo.

Chandajātādīsu visesanavisesitabbānaṃ yathicchitattā ubhayaṃ pubbaṃ nipatati, yathā – chando jāto assāti chandajāto, jāto chando assātipi jātachando. Evaṃ sañjātapītisomanasso, pītisomanassasañjāto, māsajāto, jātamāso, chinnahattho, hatthacchinno.

‘‘Dīghā jaṅghāyassā’’ti viggayha samāsādimhi kate –

‘‘Tulyādhikaraṇe, pade’’ti ca vattate.

353.Itthiyaṃ bhāsitapumitthī pumāva ce.

Itthiyaṃ vattamāne tulyādhikaraṇe pade pare pubbe bhāsitapumā itthivācako saddo atthi ce, so pumā iva daṭṭhabboti pubbapade itthippaccayābhāvo, bahubbīhivisayoyaṃ, upari ‘‘kammadhārayasaññe cā’’ti vakkhamānattā.

354.Kvacādimajjhuttarānaṃ dīgharassāpaccayesu ca.

Kvaci taddhitasamāsanāmopasaggādīsu padesu ādimajjhuttarabhūtānaṃ sarānaṃ jinavacanānuparodhena dīgharassā honti paccayesu, apaccayesu paresu, aparabhūtesu ca.

Tattha

Dīghattaṃ pākaṭānūpa- ghātādo madhuvādisu;

Rassattaṃ ajjave itthi- rūpādo ca ka, tādisūti.

Bahubbīhisamāse sati pulliṅge uttarapadantassa rassattaṃ. Dīghajaṅgho puriso, tathā pahūtā jivhā assāti pahūtajivho bhagavā. Mahatī paññā assāti mahāpañño. ‘‘Mahataṃ mahā tulyādhikaraṇe pade’’ti mahādeso.

Itthiyamiti kiṃ? Khamādhano. Bhāsitapumāti kiṃ? Saddhādhuro, saddhāpakatiko, paññāpakatiko, paññāvisuddhiko, ettha ca ‘‘kvaci samāsantagatānamakāranto’’ti kappaccayo. Tulyādhikaraṇe icceva? Samaṇibhattiko, kumāribhattiko, kumāribhatti.

Pubbapadassevāyaṃ pumbhāvātideso, tena idha na bhavati. Bahudāsiko puriso. Bahukumārikaṃ kulaṃ.

‘‘Gāṇṭhivo dhanu assā’’ti viggayha samāsādimhi kate –

355.Dhanumhā ca.

Tipadamidaṃ. Kvacisamāsantagatā dhanusaddā āpaccayo hoti, casaddena dhammādito ca, ‘‘vamodudantāna’’nti vakāro, gāṇṭhivadhanvā. Evaṃ paccakkhadhammā.

Kvacīti kiṃ? Sahassathāmadhanu, paccakkhadhammo, viditadhammo.

Nānādumapatitapupphavāsitasānu iccatra – nānappakārā dumā nānādumā, nānādumehi patitāni nānādumapatitāni, nānādumapatitāni ca tāni pupphāni cāti nānādumapatitapupphāni, tehi vāsitā nānādumapatitapupphavāsitā, nānādumapatitapupphavāsitā sānū yassa pabbatassa soyaṃ nānādumapatitapupphavāsitasānu pabbato. Ayaṃ pana kammadhārayatappurisagabbho tulyādhikaraṇabahubbīhi.

Tathā byālambo ambudharo byālambambudharo, tassa bindūni byālambambudharabindūni, tehi cumbito byālambambudharabinducumbito, tādiso kūṭo yassa soyaṃ byālambambudharabinducumbitakūṭo iccādi.

Sattamiyatthe bahubbīhi yathā – sampannāni sassāni yasmiṃ janapade soyaṃ sampannasasso janapado, sulabho piṇḍo imasminti sulabhapiṇḍo deso. Ākiṇṇā manussā yassaṃ rājadhāniyaṃ sā ākiṇṇamanussā rājadhānī, bahavo tāpasā etasminti bahutāpaso assamo, upacitaṃ maṃsalohitaṃ asminti upacitamaṃsalohitaṃ sarīraṃ, bahavo sāmino asminti bahussāmikaṃ nagaraṃ.

‘‘Bahū nadiyo asmi’’nti atthe samāsādimhi kate –

Samāsantaggahaṇaṃ, kappaccayo ca vattate.

356.Nadimhā ca.

Samāsantagatā nadimhā kappaccayo hoti, casaddena tuantā ca. Niccatthaṃ vacanaṃ. Nadīti cettha itthivācakānaṃ īkārūkārānaṃ parasamaññā, tato ‘‘kvacādimajjhuttarāna’’ntiādinā nadisaññassa kappaccaye rassattaṃ, bahunadiko janapado. Evaṃ bahujambukaṃ vanaṃ. Bahunārikoti chaṭṭhībahubbīhinā siddhaṃ. Bahavo kattāro asmiṃ, assāti vā bahukattuko deso. Evaṃ bahubhattuko.

Bhinnādhikaraṇo yathā – ekarattiṃ vāso assāti ekarattivāso, samānena janena saddhiṃ vāso assāti samānavāso puriso. Ubhato byañjanamassa atthīti ubhabhobyañjanako, chattaṃ pāṇimhi assāti chattapāṇi puriso. Evaṃ daṇḍapāṇi, satthapāṇi, vajirapāṇi, khaggahattho, satthahattho, dāne ajjhāsayo assāti dānajjhāsayo, dānādhimuttiko, buddhabhattiko, saddhammagāravo iccādi.

Tipado yathā – parakkamenādhigatā sampadā yehi te bhavanti parakkamādhigatasampadā mahāpurisā. Evaṃ dhammādhigatabhogā, oṇīto pattato pāṇi yena soyaṃ oṇītapattapāṇi, sīhassa pubbaddhaṃ viya kāyo assāti sīhapubbaddhakāyo, mattā bahavo mātaṅgā asminti mattabahumātaṅgaṃ vanaṃ iccādi.

Nanipātapubbapado yathā – natthi etassa samoti asamo bhagavā. Idha ‘‘attaṃ nassa tappurise’’ti sutte ‘‘attaṃ nassā’’ti yogavibhāgena nassa attaṃ. Evaṃ appaṭipuggalo, aputtako, ahetuko, ‘‘kvaci samāsanta’’iccādinā kappaccayo, natthi saṃvāso etesanti asaṃvāsā, na vijjate vuṭṭhi etthāti avuṭṭhiko janapado, abhikkhuko vihāro, natthi etassa uttaroti anuttaro, ‘‘sare ana’’ti ana, tappurisaggahaṇamupalakkhaṇaṃ, athavā ‘‘tesu vuddhī’’tiādinā nassa ana. Evaṃ natthi anto assāti anantaṃ, na vijjanti āsavā etesanti anāsavā iccādi.

Paṭhamāyatthe sahapubbapado yathā – saha hetunā yo vattateti sahetuko, sahetu vā, ‘‘tesu vuddhī’’tiādinā sahasaddassa deso, ‘‘kvaci samāsanta’’iccādinā kappaccayo ca, saha pītiyā ime vattantīti sappītikā. Evaṃ saha paccayehi vattantīti sappaccayā, sakileso, saupādāno, saparivāro, saha mūlena uddhato samūluddhato rukkho.

Upamānapubbapado paṭhamāyatthe tāva – upamānopameyyabhāvappasiddhatthaṃ ivasaddappayogo, kāyabyāmānaṃ samappamāṇatāya nigrodho iva parimaṇḍalo yo rājakumāro soyaṃnigrodhaparimaṇḍalo rājakumāro. ‘‘Vuttatthānamappayogo’’ti ivasaddassa appayogo, saṅkho viya paṇḍaro ayanti saṅkhapaṇḍaro, kāko viya sūro ayanti kākasūro, cakkhu iva bhūto ayaṃ paramatthadassanatoti cakkhubhūto bhagavā. Evaṃ atthabhūto. Dhammabhūto, brahmabhūto, andho viya bhūto ayanti andhabhūto bālo. Muñjapabbajamiva bhūtā ayanti muñjapabbajabhūtā kudiṭṭhi. Tantākulakamiva jātā ayanti tantākulakajātā.

Chaṭṭhiyatthe – suvaṇṇavaṇṇo viya vaṇṇo yassa soyaṃ suvaṇṇavaṇṇo bhagavā. Uttarapadalopo, nāgassa viya assa gatīti nāgagati. Evaṃ sīhagati, nāgavikkamo, sīhavikkamo, sīhahanu, eṇissa viya assa jaṅghāti eṇijaṅgho, sīhassa pubbaddhaṃ viya assa kāyoti sīhapubbaddhakāyo, brahmuno viya aṭṭhaṅgasamannāgato saro assāti brahmassaro.

Vāsaddatthesaṅkhyobhayapado yathā – dve vā tayo vā pattā dvattipattā, ‘‘dvekaṭṭhānamākāro vā’’ti dvisaddantassa āttaṃ, rassattaṃ, dvīhaṃ vā tīhaṃ vā dvīhatīhaṃ, cha vā pañca vā vācā chappañcavācā. Evaṃ sattaṭṭhamāsā, ekayojanadviyojanāni.

Disantarāḷattho yathā – pubbassā ca dakkhiṇassā ca disāya yadantarāḷaṃ sāyaṃ pubbadakkhiṇā vidisā. Ettha tulyādhikaraṇapadaparattābhāvā na pumbhāvātideso, ‘‘kvacādimajjhuttarāna’’ntiādinā disantarāḷatthe pubbapadassa rassattaṃ. Evaṃ pubbuttarā, aparadakkhiṇā, pacchimuttarā. Yadā pana dakkhiṇā ca sā pubbā cāti kammadhārayasamāso hoti, tadā pumbhāvātideso uttarapadatthappadhānattā, sabbanāmikavidhānampi niccaṃ bhavatiyeva, yathā – dakkhiṇapubbassā, dakkhiṇapubbassamiti.

Byatihāralakkhaṇo yathā – kesesu ca kesesu ca gahetvā idaṃ yuddhaṃ pavattatīti kesākesi, daṇḍehi ca daṇḍehi ca paharitvā idaṃ yuddhaṃ pavattatīti daṇḍādaṇḍi, ‘‘kvacādimajjhuttarāna’’ntiādinā majjhedīgho, ‘‘tesu vuddhī’’tiādinā antassikāro.

Paṭhamāvibhatyatthabahubbīhi.

Bahubbīhisamāso niṭṭhito.