3. Kārakakaṇḍa

Atha vibhattīnamatthabhedā vuccante.

Tattha ekampi atthaṃ kammādivasena, ekattādivasena ca vibhajantīti vibhattiyo, syādayo. Tā pana paṭhamādibhedena sattavidhā.

Tattha kasmiṃ atthe paṭhamā?

283.Liṅgatthe paṭhamā.

Liṅgatthābhidhānamatte paṭhamāvibhatti hoti.

Liṅgassa attho liṅgattho. Ettha ca līnaṃ aṅganti liṅgaṃ, apākaṭo avayavo, purisotiādīnañhi pakatippaccayādivibhāgakappanāya nipphāditānaṃ saddappatirūpakānaṃ nāmikapadānaṃ paṭhamaṃ ṭhapetabbaṃ pakatirūpaṃ apākaṭattā, avayavattā ca liṅganti vuccati. Atha vā visadāvisadobhayarahitākāravohārasaṅkhātena tividhaliṅgena sahitatthassa, tabbinimuttassupasaggādīnamatthassa ca līnassa gamanato, liṅganato vā liṅganti anvatthanāmavasena vā ‘‘dhātuppaccayavibhattivajjitamatthavaṃ liṅga’’nti vacanato parasamaññāvasena vā liṅganti idha pāṭipadikāparanāmadheyyaṃ syādivibhatyantapadapakatirūpameva vuccatīti daṭṭhabbaṃ.

Liṅgassattho nāma pabandhavisesākārena pavattamāne rūpādayo upādāya paññāpīyamāno tadaññānaññabhāvena anibbacanīyo samūhasantānādibhedo upādāpaññattisaṅkhāto ghaṭapaṭādivohārattho ca pathavīdhātuphassādīnaṃ sabhāvadhammānaṃ kāladesādibhedabhinnānaṃ vijātiyavinivatto sajātiyasādhāraṇo yathāsaṅketamāropasiddho tajjāpaññattisaṅkhāto kakkhaḷattaphusanādisāmaññākāro ca.

So pana kammādisaṃsaṭṭho, suddho cāti duvidho. Tattha kammādīsu dutiyādīnaṃ vidhīyamānattā kammādisaṃsaggarahito liṅgasaṅkhyāparimāṇayutto, tabbinimuttupasaggādipadatthabhūto ca suddho saddattho idha liṅgattho nāma.

Yo pana ākhyātakitakataddhitasamāsehi vutto kammādisaṃsaṭṭho attho, sopi dutiyādīnaṃ puna attanā vattabbassa atthavisesassābhāvena avisayattā, liṅgatthamattassa sambhavato ca paṭhamāyeva visayo.

Hoti cettha –

Paṭhamāvupasaggatthe, kesañcatthe nipātasaddānaṃ;

Liṅgādike ca suddhe-bhihite kammādiatthepi.

Saliṅge tāva – eso puriso, ete purisā, esā kaññā, etā kaññāyo, etaṃ cittaṃ, etāni cittāni.

Sasaṅkhye – eko dve.

Saparimāṇe – doṇo khārī āḷhakaṃ.

Liṅgādivinimutte sattāmatte – ca vā ha ahaṃ atthi sakkālabbhā iccādi.

‘‘Liṅgatthe paṭhamā’’ti adhikicca ‘‘ālapane cā’’ti ālapanatthe ca paṭhamā, abhimukhaṃ katvā lapanaṃ ālapanaṃ, āmantanaṃ avhānanti attho.

Ettha ca āmantanaṃ nāma pageva laddhasarūpassa saddena abhimukhīkaraṇaṃ, katābhimukho pana ‘‘gacchā’’tiādinā nayena kriyāya yojīyati, tasmā āmantanasamaye kriyāyogābhāvato idaṃ kārakavohāraṃ na labhati.

Vuttañca

‘‘Saddenābhimukhīkāro, vijjamānassa vatthuno;

Āmantanaṃ vidhātabbe, natthi ‘rājā bhave’tida’’nti.

Bho purisa ehi, bho purisā vā, bhavanto purisā etha.