Kasmiṃ atthe sattamī?

319.Okāse sattamī.

Okāsakārake sattamīvibhatti hoti.

Ko ca okāso?

320.Yodhāro tamokāsaṃ.

Ādhārīyati asminti ādhāro, adhikaraṇaṃ. Kattukammasamavetānaṃ nisajjapacanādikriyānaṃ patiṭṭhānaṭṭhena yo ādhāro, taṃ kārakaṃ okāsasaññaṃ hoti.

Kaṭe nisīdati devadatto, thāliyaṃ odanaṃ pacati. Ettha hi devadattataṇḍulānaṃ kattukammānaṃ dhāraṇato taṃsamavetaṃ āsanapacanasaṅkhātaṃ kriyaṃ dhāreti nāma.

So panāyamokāso catubbidho byāpiko opasilesiko sāmīpiko vesayikoti.

Tattha byāpiko nāma yattha sakalopi ādhārabhūto attho ādheyyena patthaṭo hoti, yasmiñca ādheyyabhūtaṃ kiñci byāpetvā tiṭṭhati, taṃ yathā – tilesu telaṃ atthi, khīlesu jalaṃ, dadhimhi sappīti.

Opasilesiko nāma paccekasiddhānaṃ bhāvānaṃ yattha upasilesena upagamo hoti, yasmiñca ādheyyo upasilissati allīyitvā tiṭṭhati, taṃ yathā – āsane nisinno saṅgho, thāliyaṃ odanaṃ pacati, ghaṭesu udakaṃ atthi, dūre ṭhito, samīpe ṭhitoti.

Sāmīpiko nāma yattha samīpe samīpivohāraṃ katvā tadāyattavuttitādīpanatthaṃ ādhārabhāvo vikappīyati, taṃ yathā – gaṅgāyaṃ ghoso vasati, gaṅgāya samīpe vajo vasatīti attho. Bhagavā sāvatthiyaṃ viharati jetavane, sāvatthiyā samīpeti attho.

Vesayiko nāma yattha aññatthābhāvavasena, desantarāvacchedavasena vā ādhārabhāvo parikappo, taṃ yathā – ākāse sakuṇā pakkhanti, bhūmīsu manussā caranti, jalesu macchā, pādesu patito, pāpasmiṃ ramatī mano, pasanno buddhasāsane, paññāya sādhu, vinaye nipuṇo, mātari sādhu, pitari nipuṇo iccādi.

Sabbopi cāyamādhāro padhānavasena vā parikappitavasena vā kriyāya patiṭṭhā bhavatīti okāsotveva vuttoti veditabbo.

Vuttañcetaṃ

‘‘Kiriyā kattukammānaṃ,

Yattha hoti patiṭṭhitā;

‘Okāso’ti pavutto so,

Catudhā byāpikādito.

Byāpiko tilakhīrādi,

Kaṭo opasilesiko;

Sāmīpiko tu gaṅgādi,

Ākāso visayo mato’’ti.

‘‘Chaṭṭhī, sattamī’’ti ca adhikāro.

321.Sāmissarādhipatidāyādasakkhīpatibhūpasūtakusalehi ca.

Sāmī issara adhipati dāyāda sakkhipatibhū pasūta kusalaiccetehi yoge chaṭṭhīvibhatti hoti, sattamī ca. Ubhayatthaṃ vacanaṃ.

Gavaṃ sāmi, gosu sāmi, gavaṃ issaro, gosu issaro, gavaṃ adhipati, gosu adhipati, gavaṃ dāyādo, gosu dāyādo, gavaṃ sakkhi, gosu sakkhi, gavaṃ patibhū, gosu patibhū, gavaṃ pasūto, gosu pasūto, gavaṃ kusalo, gosu kusalo.

322.Niddhāraṇe ca.

Nīharitvā dhāraṇaṃ niddhāraṇaṃ, jāti guṇa kriyā nāmehi samudāyato ekadesassa puthakkaraṇaṃ, tasmiṃ niddhāraṇatthe gamyamāne tato samudāyavāciliṅgamhā chaṭṭhīvibhatti hoti, sattamī ca.

Manussānaṃ khattiyo sūratamo, manussesu khattiyo sūratamo, kaṇhā gāvīnaṃ sampannakhīratamā, kaṇhā gāvīsu sampannakhīratamā, addhikānaṃ dhāvanto sīghatamo, addhikesu dhāvanto sīghatamo, āyasmā ānando arahataṃ aññataro ahosi, arahantesu vā iccādi.

323.Anādare ca.

Anādare gamyamāne bhāvavatā liṅgamhā chaṭṭhīvibhatti hoti, sattamī ca. Akāmakānaṃ mātāpitūnaṃ rudantānaṃ pabbaji, mātāpitūsu rudantesu pabbaji.

Ākoṭayanto so neti,

Sivirājassa pekkhato;

Maccu gacchati ādāya,

Pekkhamāne mahājane.

324.Kammakaraṇanimittatthesu sattamī.

Kammakaraṇanimittaiccetesvatthesu liṅgamhā sattamīvibhatti hoti.

Kammatthe – bhikkhūsu abhivādenti, muddhani cumbitvā, purisassa bāhāsu gahetvā.

Karaṇatthe – hatthesu piṇḍāya caranti, pattesu piṇḍāya caranti, pathesu gacchanti, sopi maṃ anusāseyya, sampaṭicchāmi matthake.

Nimittatthe– dīpi cammesu haññate, kuñjaro dantesu haññate, aṇumattesu vajjesu bhayadassāvī, sampajānamusāvāde pācittiyaṃ, musāvādanimittaṃ musāvādappaccayāti attho.

‘‘Sattamī’’ti adhikāro.

325.Sampadāne ca.

Sampadānatthe ca liṅgamhā sattamīvibhatti hoti. Saṅghe dinnaṃ mahapphalaṃ, saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi.

Yā palālamayaṃ mālaṃ, nārī datvāna cetiye;

Alattha kañcanamayaṃ, mālaṃ bojjhaṅgikañca sā.

326.Pañcamyatthe ca.

Pañcamyatthe ca liṅgamhā sattamīvibhatti hoti. Kadalīsu gaje rakkhanti.

327.Kālabhāvesu ca.

Kālo nāma nimesa khaṇa laya muhutta pubbaṇhādiko, bhāvo nāma kriyā, sā cettha kriyantarūpalakkhaṇāva adhippetā, tasmiṃ kālatthe ca bhāvalakkhaṇe bhāvatthe ca liṅgamhā sattamīvibhatti hoti.

Kāle – pubbaṇhasamaye gato, sāyanhasamaye āgato, akāle vassati tassa, kāle tassa na vassati, phussamāsamhā tīsu māsesu vesākhamāso, ito satasahassamhi, kappe uppajji cakkhumā.

Bhāvenabhāvalakkhaṇe– bhikkhusaṅghesu bhojīyamānesu gato, bhuttesu āgato, gosu duyhamānāsu gato, duddhāsu āgato, jāyamāne kho sāriputta bodhisatte ayaṃ dasasahassilokadhātu saṃkampi sampakampi sampavedhi.

Pāsāṇā sakkharā ceva, kaṭhalā khāṇukaṇṭakā;

Sabbe maggā vivajjenti, gacchante lokanāyake.

Imasmiṃ sati idaṃ hoti iccādi.

328.Upājhādhikissaravacane.

Dvipadamidaṃ. Adhikatthe, issaratthe ca vattamānehi upaadhiiccetehi yoge adhikissaravacane gamyamāne liṅgamhā sattamīvibhatti hoti.

Adhikavacane – upa khāriyaṃ doṇo, khāriyā doṇo adhikoti attho. Tathā upa nikkhe kahāpaṇaṃ, adhi devesu buddho, sammutiupapattivisuddhidevasaṅkhātehi tividhehipi devehi sabbaññū buddhova adhikoti attho.

Issaravacane – adhi brahmadatte pañcālā, brahmadattissarā pañcālāti attho.

329.Maṇḍitussukkesu tatiyā ca.

Maṇḍitaussukkaiccetesvatthesu gamyamānesu liṅgamhā tatiyāvibhatti hoti, sattamī ca. Maṇḍitasaddo panettha pasannatthavācako, ussukkasaddo saīhattho. Ñāṇena pasanno, ñāṇasmiṃ pasanno, ñāṇena ussukko, ñāṇasmiṃ ussukko sappuriso.

Kārakaṃ chabbidhaṃ saññā-vasā chabbīsatīvidhaṃ;

Pabhedā sattadhā kammaṃ, kattā pañcavidho bhave.

Karaṇaṃ duvidhaṃ hoti, sampadānaṃ tidhā mataṃ;

Apādānaṃ pañcavidhaṃ, ādhāro tu catubbidho.

Vibhattiyo pana paccattavacanādivasena aṭṭhavidhā bhavanti. Yathāha

‘‘Paccattamupayogañca, karaṇaṃ sampadāniyaṃ;

Nissakkaṃ sāmivacanaṃ, bhummālapanamaṭṭhama’’nti.

Iti padarūpasiddhiyaṃ kārakakaṇḍo

Tatiyo.