2. Nāmakaṇḍa

Atha nāmikavibhatyāvatāro vuccate.

Atthābhimukhaṃ namanato, attani catthassa nāmanato nāmaṃ, dabbābhidhānaṃ.

Taṃ pana duvidhaṃ anvattharuḷhīvasena, tividhaṃ pumitthinapuṃsakaliṅgavasena. Yathā – rukkho, mālā, dhanaṃ.

Catubbidhaṃ sāmaññaguṇakriyāyadicchāvasena, yathā – rukkho, nīlo, pācako, sirivaḍḍhotiādi.

Aṭṭhavidhaṃ avaṇṇivaṇṇuvaṇṇokāraniggahītantapakatibhedena.

Pulliṅga

Tattha paṭhamaṃ akārantamhā pulliṅgā jātinimittā purisasaddā syādivibhattiyo parā yojīyante.

60.Jinavacanayuttañhi.

Adhikāroyaṃ. Tattha pañca māre jitavāti jino, buddho. Jinassa vacanaṃ jinavacanaṃ, tassa jinavacanassa yuttaṃ jinavacanayuttaṃ, tepiṭakassa buddhavacanassa māgadhikāya sabhāvaniruttiyā yuttaṃ anurūpamevāti idaṃ adhikāratthaṃ veditabbaṃ.

Sā māgadhī mūlabhāsā, narā yāyādikappikā;

Brahmāno ca’ssutālāpā, sambuddhā cāpi bhāsare.

Adhikāro pana tividho sīhagatikamaṇḍūkagatikayathānupubbikavasena, ayaṃ pana sīhagatiko pubbāparavilokanato, yathānupubbikoyeva vā.

Sakkatavisadisaṃ katvā jinavacanānurūpavasena pakatiṭṭhapanatthaṃ paribhāsamāha.

61.Liṅgañca nipaccate.

Liṅgaṃpāṭipadikaṃ, yathā yathā jinavacanayuttañhi liṅgaṃ, tathā tathā idha liṅgaṃ nipaccate ṭhapīyati. Casaddena dhātavo cāti jinavacanānurūpato ‘‘purisa’’iti liṅge ṭhapite tato tassa dhātuppaccayavibhattivajjitassa atthavato saddassa ‘‘parasamaññā payoge’’ti paribhāsato liṅgasaññāyaṃ –

Ito paraṃ vibhattippaccayādividhāne sabbattha liṅgaggahaṇamanuvattate.

62.Tato ca vibhattiyo.

Tato jinavacanayuttehi liṅgehi parā vibhattiyo honti. Casaddaggahaṇena tavetunādipaccayantanipātatopi. Kammādivasena, ekattādivasena ca liṅgatthaṃ vibhajantīti vibhattiyo.

Kā ca pana tā vibhattiyo? ‘‘Vibhattiyo’’ti adhikāro.

63.Siyo, aṃyo, nāhi, sanaṃ, smāhi, sanaṃ, smiṃsu.

Syādayo dvisatta vibhattiyo nāma honti. Tattha si, yo iti paṭhamā, aṃ, yo iti dutiyā, nā, hi iti tatiyā, sa, naṃ iti catutthī, smā, hi iti pañcamī, sa, naṃ iti chaṭṭhī, smiṃ, su iti sattamī.

Idaṃ pana saññādhikāraparibhāsāvidhisuttesu saññāsuttanti daṭṭhabbaṃ, vuttañhi vuttiyaṃ ‘‘vibhattiiccanena kvattho, amhassa mamaṃ savibhattissa se’’ti, itarathā purimasuttena ekayogo kattabboti. Ettha ca paṭhamādivohāro, ekavacanādivohāro ca anvatthavasena, parasamaññāvasena vā siddhoti veditabbo.

Ekassa vacanaṃ ekavacanaṃ, bahūnaṃ vacanaṃ bahuvacanaṃ, dvinnaṃ pūraṇī dutiyātiādi, itarathā purimasutte casaddena saññākaraṇe appakataniratthakavidhippasaṅgo siyā.

‘‘Jinavacanayuttañhi, liṅgañca nipaccate’’ti ca vattate. Idha pana padanipphādanampi jinavacanassāvirodhenāti ñāpetuṃ paribhāsantaramāha.

64.Tadanuparodhena.

Yathā yathā tesaṃ jinavacanānaṃ uparodho na hoti, tathā tathā idha liṅgaṃ, casaddenākhyātañca nipaccate, nipphādīyatīti attho. Teneva idha ca ākhyāte ca dvivacanāggahaṇaṃ, sakkatavisadisato vibhattippaccayādividhānañca katanti daṭṭhabbaṃ.

Tattha avisesena sabbasyādivibhattippasaṅge ‘‘vatticchānupubbikā saddappavattī’’ti vatticchāvasā –

65.Liṅgatthe paṭhamā.

Liṅgatthābhidhānamatte paṭhamāvibhatti hotīti paṭhamā. Tatthāpi aniyamenekavacanabahuvacanappasaṅge ‘‘ekamhī vattabbe ekavacana’’nti paribhāsato liṅgatthassekattavacanicchāyaṃ paṭhamekavacanaṃ si.

‘‘Ato nenā’’ti ito ‘‘ato’’ti vattate, liṅgaggahaṇañca.

66.So.

Si, oiti dvipadamidaṃ. Liṅgassa akārato parassa sivacanassa okāro hoti.

Suttesu hi paṭhamāniddiṭṭhassa kāriyino chaṭṭhīvipariṇāmena vivaraṇaṃ ādesāpekkhanti daṭṭhabbaṃ.

Ettha ca ti vibhatti gayhate vibhattikāriyavidhippakaraṇato, ‘‘tato ca vibhattiyo’’ti ito vibhattiggahaṇānuvattanato vā, evaṃ sabbattha syādīnaṃ kāriyavidhāne vibhattiyevāti daṭṭhabbaṃ.

‘‘Vā paro asarūpā’’ti paralope sampatte tadapavādena pubbalopamāha.

67.Saralopo’mādesappaccayādimhi saralope tu pakati.

Pubbassarassa lopo hoti aṃvacane, ādesappaccayādibhūte ca sare pare, saralope kate tu parasarassa pakatibhāvo hoti. Ettha ca ‘‘saralope’’ti punaggahaṇaṃ imināva katasaralopanimitteyeva parassa vikāre sampatte pakatibhāvatthaṃ. Parasarassa pakatibhāvavidhānasāmatthiyato amādesappaccayādibhūte sare paretipi siddhaṃ.

Tyādivibhattiyo cettha, paccayattena gayhare;

Ādiggahaṇamākhyāta-kitakesvāgamatthidaṃ.

Paccayasāhacariyā, cādeso pakatīparo;

Padantassaralopo na, tena’bbhāhādike pare.

Tuggahaṇaṃ bhikkhunīādīsu saralopanivattanatthaṃ, ‘‘naye paraṃ yutte’’ti paraṃ netabbaṃ. Puriso tiṭṭhati.

Puriso ca puriso cāti purisa purisaiti vattabbe –

68.Sarūpānamekasesvasakiṃ.

Sarūpānaṃ samānarūpānaṃ padabyañjanānaṃ majjhe ekova sissate, aññe lopamāpajjante asakinti ekaseso. Ettha ca ‘‘sarūpāna’’nti vuttattāva siddhe asakimpayoge punāsakiṃgahaṇaṃ ekavibhattivisayānamevāsakimpayoge evāyanti dassanatthaṃ, na ca vicchāpayoge’tippasaṅgo. ‘‘Vaggā pañcapañcaso mantā’’ti ettha ‘‘pañcapañcaso’’ti niddeseneva vicchāpayogasiddhiyā ñāpitattā, atha vā sahavacanicchāya’maya’mekaseso.

Yogavibhāgato cettha, ekasesvasakiṃ iti;

Virūpekaseso hoti, vā ‘‘pitūna’’ntiādisu.

Tattheva liṅgatthassa bahuttavacanicchāyaṃ ‘‘bahumhi vattabbe bahuvacana’’nti paṭhamābahuvacanaṃ yo, purisa yo itīdha ‘‘ato, vā’’ti ca vattate.

69.Sabbayonīnamāe.

Akārantato liṅgamhā paresaṃ sabbesaṃ paṭhamāyonīnaṃ, dutiyāyonīnañca yayākkamaṃ ākārekārādesā honti vāti ākāro, sabbaggahaṇaṃ sabbādesatthaṃ, saralopādi purimasadisameva, purisā tiṭṭhanti.

Vā icceva rūpā rūpāni, aggayo, munayo.

saddoyaṃ vavatthitapibhāsattho, tena cettha –

Niccameva ca pulliṅge, aniccañca napuṃsake;

Asantaṃ jhe katatte tu, vidhiṃ dīpeti suti.

Tatthevālapanavacanicchāyaṃ ‘‘liṅgatthe paṭhamā’’ti vattate.

70.Ālapane ca.

Abhimukhaṃ katvā lapanaṃ ālapanaṃ, sambodhanaṃ. Tasmiṃ ālapanatthādhike liṅgatthābhidhānamatte ca paṭhamāvibhatti hoti. Pure viya ekavacanādi.

Purisa si iccatra –

71.Ālapane si gasañño.

Ālapanatthe vihito si gasañño hotīti gasaññāyaṃ ‘‘bho ge tū’’ti ito ‘‘ge’’ti vattate.

72.Akārapitādyantānamā.

Liṅgassa sambandhī akāro ca pitusatthuiccevamādīnamanto ca ākārattamāpajjate ge pare.

‘‘Ge, rassa’’miti ca vattate.

73.Ākāro vā.

Liṅgassa sambandhī ākāro rassamāpajjate ge pare vikappena, adūraṭṭhassālapanevāyaṃ.

74.Sesato lopaṃ gasipi.

‘‘Siṃ, so, syā ca, sakhato gasse vā, ghate cā’’ti evamādīhi niddiṭṭhehi añño seso nāma, tato sesato liṅgamhā gasiiccete lopamāpajjante. Apiggahaṇaṃ dutiyatthasampiṇḍanatthaṃ, ettha ca satipi siggahaṇe vaiti vacanameva ñāpakamaññatthāpi siggahaṇe ālapanāggahaṇassa. Keci ālapanābhibyattiyā bhavantasaddaṃ vā hesaddaṃ vā payujjante. Bho purisa tiṭṭha, he purisā vā.

Bahuvacane na viseso, bhavanto purisā tiṭṭhatha.

Tattheva kammatthavacanicchāyaṃ ‘‘va,’’ti vattate.

75.Yaṃ karoti taṃ kammaṃ.

Yaṃ vā karoti, yaṃ vā vikaroti, yaṃ vā pāpuṇāti, taṃ kārakaṃ kriyānimittaṃ kammasaññaṃ hoti.

76.Kammatthe dutiyā.

Kammatthe dutiyāvibhatti hoti. Pure viya dutiyekavacanaṃ aṃ, ‘‘saralopo’’tiādinā sare lutte ‘‘dīgha’’nti dīghe sampatte pakatibhāvo ca, purisaṃ passa.

Bahuvacane ‘‘sabbayonīnamāe’’ti yovacanassekāro, purise passa.

Tattheva kattuvacanicchāyaṃ –

77.Yo karoti sa kattā.

Yo attappadhāno kriyaṃ karoti, so kattusañño hoti.

‘‘Tatiyā’’ti vattate.

78.Kattari ca.

Kattari ca kārake tatiyāvibhatti hotīti tatiyekavacanaṃ .

79.Atonena.

Enāti avibhattikaniddeso. Akārantato liṅgamhā parassa vacanassa enādeso hoti, saralopādi, purisena kataṃ.

Bahuvacanamhi –

80.Suhisvakāro e.

Su, hiiccetesu vibhattirūpesu paresu liṅgassa sambandhī akāro ettamāpajjate.

81.Smāhismiṃnaṃ mhābhimhi vā.

Sabbato liṅgamhā smā hi smiṃiccetesaṃ yathākkamaṃ mhā, bhi, mhiiccete ādesā honti vā, purisehi, purisebhi kataṃ.

Tattheva karaṇavacanicchāyaṃ –

82.Yena vā kayirate taṃ karaṇaṃ.

Yena vā kayirate, yena vā passati, yena vā suṇāti, taṃ kārakaṃ karaṇasaññaṃ hoti.

83.Karaṇe tatiyā.

Karaṇakārake tatiyāvibhatti hoti, sesaṃ kattusamaṃ, āviṭṭhena purisena so puññaṃ karoti, purisehi, purisebhi.

Tattheva sampadānavacanicchāyaṃ –

84.Yassadātukāmo rocate dhārayate vā taṃ sampadānaṃ.

Yassa vā dātukāmo, yassa vā rocate, yassa vā dhārayate, taṃ kārakaṃ sampadānasaññaṃ hoti.

85.Sampadāne catutthī.

Sampadānakārake catutthīvibhatti hotīti catutthiyā ekavacanaṃ sa.

86.Sāgamo se.

Sabbato liṅgamhā sakārāgamo hoti se vibhattimhi pare. Purisassa dhanaṃ dadāti.

Bahuvacanamhi ‘‘dīgha’’nti vattate.

87.Sunaṃhisu ca.

Su naṃ hiiccetesu paresu liṅgassa antabhūtā sabbe rassasarā dīghamāpajjante, caggahaṇamikārukārānaṃ kvaci nivattanatthaṃ. Purisānaṃ.

Tatthevāpādānavacanicchāyaṃ –

88.Yasmā dapeti bhayamādatte vā tadapādānaṃ.

Yasmā vā avadhibhūtā apeti, yasmā vā bhayaṃ, yasmā vā ādatte, taṃ kārakaṃ apādānasaññaṃ hoti.

89.Apādānepañcamī.

Apādānakārake pañcamīvibhatti hotīti pañcamiyā ekavacanaṃ smā.

‘‘Ato, sabbesaṃ, ā e’’ti ca vattate.

90.Smāsmiṃna vā.

Akārantato liṅgamhā sabbesaṃ smā smiṃiccetesaṃ yathākkamaṃ ākārekārādesā honti vā, aññattha mhādeso. Purisā apeti, purisamhā, purisasmā.

Bahuvacane sabbattha tatiyāsamaṃ, hissa bhiādeso hoti. Purisehi, purisebhi apeti.

Tattheva sāmivacanicchāyaṃ –

91.Yassa vā pariggaho taṃ sāmi.

Yassa vā pariggaho, taṃ sāmisaññaṃ hoti.

92.Sāmismiṃ chaṭṭhī.

Sāmismiṃ chaṭṭhīvibhatti hoti. Ṭhapetvā āyādesaṃ sabbattha catutthīchaṭṭhīnaṃ samānaṃ rūpaṃ. Purisassa etaṃ dhanaṃ, purisānaṃ.

Tattheva okāsavacanicchāyaṃ –

93.Yodhāro tamokāsaṃ.

Yo kattukammānaṃ kriyāya ādhāro, taṃ kārakaṃ okāsasaññaṃ hoti.

94.Okāsesattamī.

Okāsakārake sattamīvibhatti hotīti sattamiyā ekavacanaṃ smiṃ, tassa ‘‘smāsmiṃnaṃ vā’’ti ekāro, mhiādeso ca, purise patiṭṭhitaṃ, purisamhi, purisasmiṃ.

Bahuvacane ‘‘suhisvakāro e’’ti ekāro, purisesu.

Puriso, purisā, bho purisa bho purisā vā, bhavanto purisā, purisaṃ, purise, purisena, purisehi purisebhi, purisassa, purisānaṃ, purisā purisasmā purisamhā, purisehi purisebhi, purisassa, purisānaṃ, purise purisasmiṃ purisamhi, purisesu.

Tathā sugato, sugatā, bho sugata bho sugatā vā, bhavanto sugatā, sugataṃ, sugate, sugatena, sugatehi sugatebhi, sugatassa, sugatānaṃ, sugatā sugatasmā sugatamhā, sugatehi sugatebhi, sugatassa, sugatānaṃ, sugate sugatasmiṃ sugatamhi, sugatesu.

Evaṃ surā’sura naro’raga nāga yakkhā,

Gandhabba kinnara manussa pisāca petā;

Mātaṅga jaṅgama turaṅga varāha sīhā,

Byaggha’ccha kacchapa taraccha miga’ssa soṇā.

Āloka loka nilayā’nila cāga yogā, vāyāma gāma

Nigamā’gama dhamma kāmā;

Saṅgho’gha ghosa paṭighā’sava kodha lobhā,

Sārambha thambha mada māna pamāda makkhā.

Punnāga pūga panasā’sana campaka’mbā,

Hintāla tāla bakula’jjuna kiṃsukā ca;

Mandāra kunda pucimanda karañja rukkhā,

Ñeyyā mayūra sakunaṇḍaja koñca haṃsā –

Iccādayopi.

Manogaṇādissa tu nāsasmāsmiṃsu viseso. Aññattha purisasamaṃ.

Mano, manā, he mana he manā vā, bhavanto manā, manaṃ, mane.

‘‘Vā’’ti vattate.

95.Manogaṇādito smiṃnānamiā.

Manopabhuti gaṇo manogaṇo, manogaṇādito smiṃ, nāiccetesaṃ yathākkamaṃ ikārākārādesā honti vā. Ādiggahaṇena bilapadāditopi.

‘‘Manogaṇādito’’ti vattate.

96.Sa sare vāgamo.

Eteheva manogaṇādīhi sare pare gamo hoti vā. Manasā, manena.

Vavatthitavibhāsatthoyaṃ saddo, tena ‘‘mano manā manaṃ mane manaāyatana’’ntiādīsu na hoti. ‘‘Mānasikaṃ, cetasika’’ntiādīsu niccaṃ. Manehi, manebhi.

‘‘Manogaṇādito, vā’’ti ca vattate.

97.Sassaco.

Manogaṇādito parassa sassa vibhattissa okāro hoti vā. gamo.

Manaso manassa, manānaṃ, manā manasmā manamhā, manehi manebhi, manaso manassa, manānaṃ, manasi mane manasmiṃ manamhi, manesu.

Evaṃ vaco vayo tejo,

Tapo ceto tamo yaso;

Ayo payo siro chando,

Saro uro raho aho –

Iccādi manogaṇo.

Guṇavantusaddassa bhedo. Guṇavantu si itīdha –

‘‘Savibhattissa, ntussā’’ti ca adhikāro.

98.Ā simhi.

Sabbasseva ntupaccayassa savibhattissa āādeso hoti simhi vibhattimhi. Guṇavā.

‘‘Yomhi, paṭhame’’sīhagatiyā ‘‘vā’’ti ca vattate.

99.Ntussa nto.

Sabbasseva ntupaccayassa savibhattissa ntoādeso hoti vā yomhi paṭhame, guṇavanto tiṭṭhanti.

‘‘Sunaṃhisu, atta’’nti ca vattate.

100.Ntussantoyosu ca.

Ntupaccayassa anto ukāro attamāpajjate sunaṃhi yoiccetesu, caggahaṇena aññesu aṃ nā smāsmiṃsu ca. Guṇavantā, chaṭṭhiyā siddhepi antādese puna antaggahaṇakaraṇato yonaṃ ikāro ca kvaci. Guṇavanti.

‘‘A’’miti vattate.

101.Avaṇṇā ca ge.

Sabbasseva ntupaccayassa savibhattissa aṃ avaṇṇaiccete ādesā honti ge pare.

Bho guṇavaṃ bho guṇava bho guṇavā, bhavanto guṇavanto guṇavantā, guṇavantaṃ, guṇavante.

‘‘Vā’’ti vattate.

102.Totitā sasmiṃnāsu.

Sabbasseva ntupaccayassa savibhattissa toti tāādesā honti vā sasmiṃnāiccetesu yathāsaṅkhyaṃ. Guṇavatā guṇavantena, guṇavantehi guṇavantebhi.

103.Ntassa se vā.

Sabbasseva ntupaccayassa savibhattissa ntassaiccayamādeso hoti vā se vibhattimhi. Guṇavantassa guṇavato.

104.Naṃmhi taṃ vā.

Sabbasseva ntupaccayassa savibhattissa taṃādeso hoti vā naṃmhi vibhattimhi. Guṇavataṃ guṇavantānaṃ.

‘‘Amha tumha ntu’’iccādinā smāvacanassa nābyapadeso.

Guṇavatā guṇavantā guṇavantasmā guṇavantamhā, guṇavantehi guṇavantebhi, guṇavantassa guṇavato, guṇavataṃ guṇavantānaṃ, guṇavati guṇavante guṇavantasmiṃ guṇavantamhī, guṇavantesu.

Evaṃ gaṇavā kulavā balavā yasavā dhanavā sutavā bhagavā himavā phalavā sīlavā paññavā iccādayo.

Himavantusaddato simhi kate –

‘‘Attaṃ, ntussa’nto’’ti ca vattamāne –

105.Simhī vā.

Ntupaccayassa anto attaṃ hoti vā simhi vibhattimhi. Himavanto, himavā, sesaṃ samaṃ.

Puna ggahaṇakaraṇaṃ himavantusaddato aññatra attanisedhanatthaṃ, vavatthitavibhāsatthoyaṃ saddo. Tena guṇavantādīsu nātippasaṅgo.

Evaṃ satimā dhitimā gatimā matimā mutimā muttimā jutimā sirimā hirimā thutimā ratimā yatimā sucimā kalimā balimā kasimā rucimā buddhimā cakkhumā bandhumā hetumā setumā ketumā rāhumā bhāṇumā khāṇumā vijjumā iccādayo.

Tattha satimantu bandhumantusaddānaṃ aṃsesu rūpabhedo. ‘‘Attaṃ, ntussā’’ti ca vattate.

106.Sabbassa vā aṃsesu.

Sabbasseva ntupaccayassa attaṃ hoti vā aṃsaiccetesu. Idhāpi saddassa vavatthitavibhāsattā nātippasaṅgo . Satimaṃ satimantaṃ, bandhumaṃ bandhumantaṃ, satimassa satimato satimantassa, bandhumassa bandhumato bandhumantassa, sesaṃ samaṃ.

Gacchantasaddassa bhedo, gacchanta si,

‘‘Vā’’ti vattate.

107.Simhi gacchantādīnaṃ ntasaddo aṃ.

Gacchanticcevamādīnaṃ antappaccayantānaṃ ntasaddo aṃrūpaṃ āpajjate vā simhi vibhattimhi. Saralopasilopā, so gacchaṃ, gacchanto vā gaṇhāti.

‘‘Gacchantādīnaṃ, ntasaddo’’ti ca vattamāne –

108.Sesesu ntuva.

Gacchantādīnaṃ ntasaddo ntupaccayova daṭṭhabbo sesesu vibhattippaccayesu, asmimhi kāriyātidesoyaṃ. Sesaṃ guṇavantusamaṃ.

Te gacchanto gacchantā, bho gacchaṃ bho gaccha bho gacchā, bhavanto gacchanto gacchantā, [gacchaṃ] gacchantaṃ, gacchante, gacchatā gacchantena, gacchantehi gacchantebhi, gacchato gacchantassa, gacchataṃ gacchantānaṃ, gacchatā gacchantasmā gacchantamhā, gacchantehi gacchantebhi, gacchato gacchantassa, gacchataṃ gacchantānaṃ, gacchati gacchante gacchantasmiṃ gacchantamhī, gacchantesu.

Evaṃ mahaṃ caraṃ tiṭṭhaṃ, dadaṃ bhuñjaṃ suṇaṃ pacaṃ;

Jayaṃ jīraṃ cavaṃ mīyaṃ, saraṃ kubbaṃ japaṃ vajaṃ –

Iccādayo.

Bhavantasaddassa ga yo nā savacanesu viseso. So bhavaṃ.

‘‘Bhavato’’ti vattate.

109.Obhāvo kvaci yosu vakārassa.

Bhavantaiccetassa vakārassa obhāvo hoti kvaci yoiccetesu. Te bhonto bhavanto bhavantā.

‘‘Bhavato’’ti vattate.

110.Bho ge tu.

Sabbasseva bhavantasaddassa bho hoti ge pare. Tusaddena bhante, bhontādi ca, galopo, bho bhante bhonta bhontā, bhonto bhavanto bhavantā, bhavantaṃ, bhonte bhavante.

Nāsesu ‘‘obhāvo kvacī’’ti yogavibhāgena obhāvo.

Bhotā bhavatā bhavantena, bhoto bhavato bhavantassa iccādi.

111.Bhadantassa bhaddanta bhante.

Sabbasseva bhadantasaddassa bhaddanta bhanteiccete ādesā honti kvaci ge pare yosu ca. Bho bhaddanta bhante, bhadanta bhadantā vā iccādi purisasaddasamaṃ.

112.Santasaddassa so bhe bo cante.

Sabbasseva santasaddassa sasaddādeso hoti bhakāre pare, ante ca bakārāgamo hoti.

Casaddaggahaṇena abhakārepi samāse kvaci sakārādeso. Sabbhi.

Bheti kiṃ? Santehi, sesaṃ gacchantasaddasamaṃ.

Atthi rāja brahma atta sakhasaddādīnaṃ bhedo, tatheva syādyuppatti, ‘‘rāja si’’iti ṭhite –

‘‘Brahmattasakharājādito’’ti adhikāro.

113.Syā ca.

Brahma atta sakha rājaiccevamādito sivacanassa ākāro hoti. Ādisaddena ātumādisaddato ca. Saralopādi. Rājā tiṭṭhati.

114.Yonamāno.

Brahmattasakharājādito yonaṃ ānoādeso hoti. Rājāno tiṭṭhanti, bho rāja bho rājā, bhavanto rājāno.

‘‘Vā’’ti vattate.

115.Brahmattasakharājādito amānaṃ.

Brahmādīhi parassa aṃvacanassa ānaṃ hoti vā. Rājānaṃ passa rājaṃ vā, rājāno.

‘‘Savibhattissa, rājassā’’ti ca vattate.

116.Nāmhi raññā vā.

Sabbasseva rājasaddassa savibhattissa raññāādeso hoti vā mhi vibhattimhi. Raññā kataṃ rājena vā.

117.Rājassarāju sunaṃhisu ca.

Sabbassa rājasaddassa rājuādeso hoti su naṃ hiiccetesu vacanesu. Casaddo vikappanattho, ‘‘sunaṃhisu cā’’ti dīgho, rājūhi rājūbhi, rājehi rājebhi vā.

‘‘Savibhattissā’’ti adhikāro.

118.Rājassa raññorājino se.

Sabbasseva rājasaddassa savibhattissa rañño rājinoiccete ādesā honti se vibhattimhi. Rañño, rājino deti.

‘‘Rājassā’’ti vattate.

119.Raññaṃ naṃ mhī vā.

Sabbasseva rājasaddassa savibhattissa raññaṃādeso hoti vā naṃmhi vibhattimhi. Raññaṃ rājūnaṃ rājānaṃ.

Pañcamiyaṃ –

120.Amhatumhanturājabrahmattasakhasatthupitādīhi smā nāva.

Amhatumhanturājabrahmattasakhasatthupituiccevamādīhi smāvacanaṃ va daṭṭhabbanti smāvacanassa nābhāvātideso. Atideso pana chabbidho.

Vuttañca –

‘‘Byapadeso nimittañca, taṃrūpaṃ taṃsabhāvatā;

Suttañceva tathā kāri-yātidesoti chabbidho’’ti.

Tatrāyaṃ brahmattasakhādīsu pāṭhasāmatthiyato rūpātideso. Sesaṃ tatiyāsamaṃ.

Raññā apeti, rājūhi rājūbhi, rājehi rājebhi, rañño, rājino santakaṃ, raññaṃ rājūnaṃ rājānaṃ.

‘‘Rājassā’’ti vattate.

121.Smiṃmhi raññe rājini.

Sabbasseva rājasaddassa savibhattissa raññerājiniiccete ādesā honti smiṃmhi vibhattimhi. Raññe, rājini patiṭṭhitaṃ, rājūsu rājesu.

Brahmasaddassa ca ga nā sa smiṃsu viseso. Brahmā, brahmāno.

Ālapane ca ‘‘e’’ti vattate.

122.Brahmato gassa ca.

Brahmasaddato gassa ca ekāro hoti, caggahaṇaṃ eggahaṇānukaḍḍhanatthaṃ, bho brahme, bhavanto brahmāno, brahmānaṃ brahmaṃ, brahmāno.

Vipariṇāmena ‘‘brahmassa, anto’’ti ca vattate.

123.Uttaṃ sanāsu.

Brahmasaddassa anto uttamāpajjate sa nāiccetesu vacanesu. Uttamiti bhāvaniddeso katthaci abhāvadassanattho. Brahmunā, brahmehi brahmebhi.

Sasmiṃ utte kate ‘‘ivaṇṇuvaṇṇā jhalā’’ti lasaññāyaṃ –

124.Jhalatosassa no vā.

Jhalasaññehi ivaṇṇuvaṇṇehi parassa saiccetassa vacanassa noiccādeso hoti vā. Brahmuno brahmassa, brahmānaṃ brahmūnaṃ vā, uttamiti yogavibhāgena aññatthāpi uttaṃ.

Pañcamiyaṃ nābhāvātideso. Brahmunā, brahmehi brahmebhi, brahmuno brahmassa, brahmānaṃ brahmūnaṃ vā.

125.Brahmato tu smiṃ ni.

Brahmasaddato smiṃvacanassa ni hoti. Tusaddena kammacammamuddhādito ca kvaci. Brahmani, brahmesu.

Attasaddassa tatiyādīsveva viseso.

Attā, attāno, bho atta bho attā, bhavanto attāno, attānaṃ attaṃ, attāno.

mhi ‘‘akammantassa cā’’ti ettha casaddena attantassa attaṃ vā. Attanā attena vā.

126.Attanto hismimanattaṃ.

Attasaddassa anto anattamāpajjate hismiṃ pare. Attanehi attanebhi.

‘‘Tato, attato’’ti ca vattate.

127.Sassa no.

Tato attasaddato sassa vibhattissa no hoti. Attano, attānaṃ.

128.Smānā.

Tato attasaddato smāvacanassa  hoti. Attanā apeti.

Nābhāvātideseneva siddhepi uttarasuttena ekayogamakatvā bhinnayogakaraṇaṃ atthantaraviññāpanatthaṃ, tena attantatakārassa rakāro jakāre kvaci. Atrajo attajo vā. Attanehi attanebhi, attano, attānaṃ.

‘‘Attato’’ti vattate.

129.Tato smiṃ ni.

Tato attasaddato smiṃvacanassa ni hoti. Attani, attesu.

Sakhasaddassa bhedo. Sakhā, sakhāno.

‘‘Yona’’miti vattate.

130.Sakhato cāyono.

Sakhasaddato yonaṃ āyo noādesā ca honti. Sakhāyo.

131.Sakhantassi nonānaṃsesu.

Sakhasaddantassa ikārādeso hoti nonānaṃsaiccetesu paresu. Sakhino tiṭṭhanti.

Ālapane gasaññāyaṃ –

132.Sakhatogasse vā.

Sakhato gassa akāra ākāra ikāra īkāraekārādesā honti. saddena aññasmāpi kvaci ekāro. Yathā – bhaddante ise iti.

A ca ā ca i ca ī ca e cātipi e, pubbassarānaṃ kamena lopo.

Bho sakha bho sakhā bho sakhi bho sakhī bho sakhe, bhavanto sakhāno sakhāyo sakhino.

‘‘Sakhantassa, āro cā’’ti ca vattate.

133.Sunamaṃsu vā.

Sakhantassa āro bhoti vā sunaṃ aṃiccetesu paresu. Sakhāraṃ sakhānaṃ sakhaṃ, sakhāno sakhāyo sakhino, sakhinā.

‘‘Sakhantassā’’ti vattate.

134.Āro himhi vā.

Sakhantassa āro hoti vā himhi vibhattimhi. Sakhārehi sakhārebhi, sakhehi sakhebhi.

Ikārādese ‘‘jhalato sassa no vā’’ti no. Sakhino sakhissa, sakhārānaṃ sakhīnaṃ.

Smāvacanassa bhāvo. Sakhinā, sakhārehi sakhārebhi sakhehi sakhebhi, sakhino sakhissa, sakhārānaṃ sakhīnaṃ.

‘‘Sakhato’’ti ca vattate.

135.Smime.

Sakhato smiṃvacanassa ekāro hoti. Niccatthoyamārambho. Sakhe, sakhāresu sakhesu.

Ātumasaddassa paṭhamādutiyāsu attasaddasseva rūpanayo. Ātumā, ātumāno, bho ātuma bho ātumā, bhavanto ātumāno, ātumānaṃ ātumaṃ, ātumāno, ātumena iccādi purisasamaṃ.

Pumasaddassa bhedo. Puma si,

‘‘Savibhattissā’’ti adhikāro.

136.Pumantassā simhi.

Pumasaddassa savibhattissa ākārādeso hoti simhi vibhattimhi. Antaggahaṇena maghavayuvādīnamantassa ca. Pumā.

‘‘Pumantassā’’ti adhikāro.

137.Yosvāno.

Pumantassa savibhattissa ānoādeso hoti yosu vibhattīsu. Pumāno.

138.Amālapanekavacane.

Pumantassa savibhattissa aṃ hoti ālapanekavacane pare. He pumaṃ, he pumāno, pumaṃ, pumāno.

‘‘Ā, vā’’ti ca vattate.

139.Unāmhi ca.

Pumantassa āuādesā honti vā mhi vibhattimhi. Casaddena pumakammathāmantassa cu’kāro vā sasmāsu. Pumānā pumunā pumena vā.

‘‘Āne’’ti vattate.

140.Hivibhattimhi ca.

Pumantassa hivibhattimhī ca āneādeso hoti. Vibhattiggahaṇaṃ savibhattiggahaṇanivattanatthaṃ. Pumānehi pumānebhi.

Casaddena yuvamaghavādīnamantassa vā ānādeso hoti sabbavibhattīsu. ‘‘U nāmhi cā’’ti ettha casaddena pumantassukāro vā sasmāsu vibhattīsu. ‘‘Jhalato sassa no vā’’ti no. Pumuno pumassa, pumānaṃ.

‘‘Smā, nā’’ti vattate.

141.Jhalato ca.

Jhalaiccetehi smāvacanassa  hoti. Caggahaṇaṃ kvaci nivattanatthaṃ. Pumānā pumunā pumā pumasmā pumamhā, pumānehi pumānebhi pumehi pumebhi, pumuno pumassa, pumānaṃ.

142.Āne smiṃmhi vā.

Pumantassa savibhattissa āneādeso hoti vā smiṃmhi vibhattimhi. Pumāne pume pumasmiṃ pumamhi.

143.Susmimāvā.

Pumantassa suiccetasmiṃ pare āādeso hoti vā. Pumāsu pumesu.

Yuvādīsu ‘‘yuva si’’ itīdha –

‘‘Pumantassā simhī’’ti ettha antaggahaṇena ākāro, ‘‘hivibhattimhi cā’’ti sutte casaddena ānādeso ca.

Yuvā yuvāno, yuvānā yuvā, he yuva he yuvā he yuvāna he yuvānā, bhavanto yuvānā, yuvānaṃ yuvaṃ, yuvāne yuve.

‘‘Akammantassa cā’’ti ettha casaddena yuvamaghavādīnamantassa ā hoti vā nāsuiccetesūti āttaṃ.

Yuvānā yuvena yuvānena vā, yuvānehi yuvānebhi yuvehi yuvebhi, yuvānassa yuvassa, yuvānānaṃ yuvānaṃ, yuvānā yuvānasmā yuvānamhā, yuvānehi yuvānebhi yuvehi yuvebhi, yuvānassa yuvassa, yuvānānaṃ yuvānaṃ, yuvāne yuvānasmiṃ yuvānamhi yuve yuvamhi yuvasmiṃ, yuvānesu yuvāsu yuvesu.

Evaṃ maghavā maghavāno, maghavānā iccādi yuvasaddasamaṃ.

Akārantaṃ.

Ākāranto pulliṅgo saddo.

Sā si, silopo, sā sunakho.

Bahuvacane –

144.Aghorassamekavacanayosvapi ca.

Ghasaññakaākāravajjito liṅgassanto saro rassamāpajjate ekavacanesu yosu ca paresūti rassattaṃ. Apiggahaṇaṃ simhi nivattanatthaṃ. Sesaṃ neyyaṃ.

Sā tiṭṭhanti, he sa he sā, he sā, saṃ, se, sena, sāhi sābhi, sassa sāya, sānaṃ, sā sasmā samhā, sāhi sābhi, sassa, sānaṃ, se sasmiṃ samhi, sāsu.

Evaṃ paccakkhadhammā gāṇḍīvadhanvāpabhutayo.

Ākārantaṃ.

Ikāranto pulliṅgo aggisaddo. Syādyuppatti, aggi si,

‘‘Anto, simhi, vā’’ti ca vattate.

145.Aggissini.

Aggissa anto ini hoti vā simhi vibhattimhi. ‘‘Sesato lopaṃ gasipī’’ti silopo. Aggini aggi.

Bahuvacane ‘‘ivaṇṇuvaṇṇā jhalā’’ti jhalasaññāyaṃ –

‘‘Jhalato, vā’’ti ca vattate.

146.Ghapato ca yonaṃ lopo.

Ghapasaññehi itthivācakehi ākārivaṇṇuvaṇṇehi, jhalasaññehi ca paresaṃ yovacanānaṃ lopo hoti vā. Vavatthitavibhāsāyaṃ.

147.Yosukatanikāralopesu dīghaṃ.

Liṅgassantabhūtā sabbe rassasarā yosu katanikāralopesu dīghamāpajjante. Katā nikāralopā yesaṃ te katanikāralopā. Aggī.

‘‘Pañcādīnamatta’’nti ito ‘‘atta’’miti vattate.

148.Yosvakatarasso jho.

Yosu paresu akatarasso jho attamāpajjate. Aggayo.

Jhoti kiṃ? Rattiyo.

Ālapanepevaṃ. He aggi, he aggī he aggayo.

Dutiyekavacane pubbassaralope sampatte –

149.Aṃ mo niggahītaṃ jhalapehi.

Jhalapaiccetehi parassa aṃvacanassa, makārassa ca niggahītaṃ ādeso hoti. Aggiṃ.

Aggī aggayo, agginā, aggīhi aggībhi, ‘‘sunaṃhisu cā’’ti ettha caggahaṇena katthaci dīghābhāvo. Aggihi aggibhi.

‘‘Jhalato sassa no vā’’ti no. Aggino aggissa, aggīnaṃ.

‘‘Smā nā’’ti vattamāne ‘‘jhalato cā’’ti vikappena . Agginā aggismā aggimhā, aggīhi aggībhi aggihi aggibhi, aggino aggissa, aggīnaṃ agginaṃ, aggimhi aggismiṃ, aggīsu aggisu.

Evamaññepi –

Joti pāṇi gaṇṭhi muṭṭhi, kucchi vatthi sāli vīhi;

Byādhi odhi bodhi sandhi, rāsi kesi sāti dīpi.

Isi muni maṇi dhani yati giri ravi kavi,

Kapi asi masi nidhi vidhi ahi kimi pati;

Hari ari timi kali bali jaladhi gahapati,

Urudhiti varamati nirupadhi adhipati.

Añjali sārathi atithi samādhi udadhippabhutayo.

Ikārantaṃ.

Īkāranto pulliṅgo daṇḍīsaddo.

‘‘Daṇḍī si’’ itīdha –

‘‘Agho rassamekavacanayosvapi cā’’ti rassatte sampatte etthevāpiggahaṇena sismiṃ tadabhāve siddhe niyamatthamāha.

‘‘Rassa’’nti vattamāne –

150.Na sismimanapuṃsakāni.

Sismiṃ napuṃsakavajjitāni liṅgāni na rassamāpajjanteti rassattābhāvo, silopo. Daṇḍī tiṭṭhati.

Anapuṃsakānīti kiṃ? Sukhakāri dānaṃ.

Ettha ca –

Visadāvisadākāra-vohārobhayamuttakā;

Pumādijānane hetu-bhāvato liṅgamīritā.

Yolope daṇḍī tiṭṭhanti.

Itaratra ‘‘agho rassa’’miccādinā rassatte kate –

‘‘Jhato, katarassā’’ti ca vattate.

151.Yonaṃno.

Sabbesaṃ yonaṃ sālapanānaṃ jhato katarassā paresaṃ noiccādeso hoti. Daṇḍino tiṭṭhanti.

Katarassāti kiṃ? Aggayo.

Adhikāraṃ vinā ‘‘yonaṃ,

No’’ti yogavibhāgato;

Kvaci akatarassāpi,

No sāramatino yathā.

Ālapane ‘‘ge’’ti vattate.

152.Jhalapā rassaṃ.

Jhalapaiccete rassamāpajjante ge pare. Bho daṇḍi.

‘‘Agho rassa’’ntiādināva siddhepi rassatte punārambho niyamattho, tena ‘‘bho go’’tiādīsu na bhavati. Daṇḍī daṇḍino.

Dutiyāyaṃ rassatte kate ‘‘a’’miti vattate, ‘‘ghapato smiṃ yaṃ vā’’ti ito maṇḍūkagatiyā ‘‘vā’’ti vattate.

153.Naṃ jhato katarassā.

Jhato katarassā parassa aṃvacanassa naṃ hoti vā. Daṇḍinaṃ daṇḍiṃ, daṇḍī daṇḍino, daṇḍinā, daṇḍīhi daṇḍībhi, daṇḍino daṇḍissa, daṇḍīnaṃ.

‘‘Jhalato cā’’ti . Daṇḍinā daṇḍismā daṇḍimhā, daṇḍīhi daṇḍībhi, daṇḍino daṇḍissa, daṇḍīnaṃ.

‘‘Jhato, katarassā’’ti ca vattate, pure viya ‘‘vā’’ti ca.

154.Smiṃni.

Jhato katarassā parassa smiṃvacanassa niiccādeso hoti vā. Daṇḍini daṇḍismiṃ daṇḍimhi, daṇḍīsu.

Evamaññānipi –

Dhammī saṅghī ñāṇī hatthī, cakkī pakkhī dāṭhī raṭṭhī;

Chattī mālī vammī yogī, bhāgī bhogī kāmī sāmī.

Dhajī gaṇī sasī kuṭṭhī, jaṭī yānī sukhī sikhī;

Dantī mantī karī cāgī, kusalī musalī balī.

Pāpakārī sattughātī, mālyakārī dīghajīvī;

Dhammacārī sīghayāyī, sīhanādī bhūmisāyī –

Iccādīni īkārantanāmāni.

Gāmaṇīsaddassa tu sattamiyaṃ bhedo.

Gāmaṇī, gāmaṇī gāmaṇino, bho gāmaṇi, bhonto gāmaṇī bhonto gāmaṇino, gāmaṇinaṃ gāmaṇiṃ, gāmaṇī gāmaṇino.

Sesaṃ daṇḍīsamaṃ. Niādesābhāvova viseso. Evaṃ senānī sudhīppabhutayo.

Īkārantaṃ.

Ukāranto pulliṅgo bhikkhusaddo.

Tatheva bhikkhusaddato si, silopo. So bhikkhu.

Bahuvacane ‘‘ghapato ca yonaṃ lopo’’ti yolopo, ‘‘yosu kata’’iccādinā dīgho. Te bhikkhū.

Lopābhāve ‘‘vā, yona’’nti ca vattate.

155.Latovokāro ca.

Lasaññato paresaṃ yovacanānaṃ vokārādeso hoti vā. Kāraggahaṇena yonaṃ no ca hoti. Casaddaggahaṇaṃ katthaci nivattanatthaṃ. Atha vā caggahaṇaṃ noggahaṇānuvattanatthaṃ, tena jantusabbaññūādito yonaṃ no ca hoti. saddo vavatthitavibhāsattho. Tena –

Bhikkhuppabhutito niccaṃ, vo yonaṃ hetuādito;

Vibhāsā na ca vo no ca, amuppabhutito bhave.

‘‘Attaṃ, akatarasso’’ti ca vattate.

156.Vevosu lo ca.

Ve voiccetesu ca paresu akatarasso lo attamāpajjate. Bhikkhavo, bho bhikkhu, bhavanto bhikkhū.

Lopābhāve –

157.Akatarassā lato yvālapanassa vevo.

Akatarassā lato parassa ālapane vihitassa yoiccetassa ve voādesā honti. Attaṃ. Bhavanto bhikkhave bhikkhavo. ‘‘Aṃ mo niggahītaṃ jhalapehī’’ti niggahītaṃ.

Bhikkhuṃ, bhikkhū bhikkhavo, bhikkhunā, bhikkhūhi bhikkhūbhi bhikkhuhi bhikkhubhi, bhikkhuno bhikkhussa, bhikkhūnaṃ bhikkhunaṃ, bhikkhunā bhikkhusmā bhikkhumhā, bhikkhūhi bhikkhūbhi bhikkhuhi bhikkhubhi, bhikkhuno bhikkhussa, bhikkhūnaṃ bhikkhunaṃ, bhikkhumhi bhikkhusmiṃ, bhikkhūsu bhikkhusu.

Evaṃ setu ketu rāhu bhānu paṅgu ucchu veḷu maccu sindhu bandhu neru meru sattu kāru hetu jantu ruru paṭu iccādayo.

Hetujantusaddānaṃ paṭhamādutiyāsu viseso.

Hetu, hetū hetavo hetuyo, bho hetu, bhonto hetū hetave hetavo, hetuṃ, hetū hetavo hetuyo. Sesaṃ bhikkhusamaṃ.

Jantu, jantū jantavo. Kāraggahaṇena yonaṃ no ca hoti. Jantuno jantuyo, bho jantu, jantū jantave jantavo, jantuṃ, jantū jantavo jantuno jantuyo iccādi.

Satthusaddassa bhedo. ‘‘Satthu si’’itīdha –

‘‘Anto’’ti vattate.

158.Satthupitādīnamā sismiṃ silopo ca.

Satthu pitu mātu bhātu dhītu kattuiccevamādīnamanto āttamāpajjate sismiṃ, silopo ca hoti. Satthā.

‘‘Satthu pitādīna’’nti adhikāro.

159.Aññesvārattaṃ.

Satthu pitādīnamanto sivacanato aññesu vacanesu ārattamāpajjate. Ārattamitibhāvaniddesena katthaci aniyamaṃ dasseti.

Āraggahaṇamanuvattate.

160.Tato yonamo tu.

Tato ārādesato sabbesaṃ yonaṃ okārādeso hoti.

Tuggahaṇena aññehipi catuubhanadīgavādīhi yonamokāro hoti, saralopādi. Satthāro.

Ālapane ‘‘akārapitādyantānamā’’ti āttaṃ. ‘‘Ge rassa’’nti adhikicca ‘‘ākāro vā’’ti vikappena rassattaṃ, valopo. Bho sattha bho satthā, bhavanto satthāro, satthāraṃ, satthāre satthāro.

‘‘Tato’’ti ca vattate.

161.Nā ā.

Tato ārādesato vacanassa ākārādeso hoti. Satthārā, satthunāti ārattamitibhāvaniddesena siddhaṃ. Satthārehi satthārebhi.

‘‘Vā naṃmhī’’ti ito ‘‘vā’’ti vattate.

162.Usasmiṃ salopo ca.

Satthu pituiccevamādīnamantassa uttaṃ hoti vā sasmiṃ, salopo ca hoti. Ārādesāpavādoyaṃ. Satthu, aññattha bhāvaniddesenārābhāvo. Satthussa satthuno.

‘‘Āratta’’nti vattate.

163.Vā naṃmhi.

Satthu pituādīnamanto ārattamāpajjate vā naṃmhi vibhattimhi. Satthārānaṃ.

Ārābhāve ‘‘vā naṃmhī’’ti vattate.

164.Satthunattañca.

Satthusaddantassa, pitādīnamantassa ca attaṃ hoti vā naṃmhi vibhattimhi, puna satthuggahaṇaṃ satthuno niccavidhānatthaṃ. Satthānaṃ.

‘‘Amhatumhanturājabrahmattasakhasatthupitādīhi smā nāvā’’ti smāvacanassabhāvo. Satthārā, satthārehi satthārebhi, satthu satthuno satthussa, satthārānaṃ satthānaṃ.

‘‘Ārato’’ti vattate.

165.Tato smimi.

Tato ārādesato smiṃvacanassa ikārādeso hoti. Puna tatoggahaṇena aññasmāpi smiṃvacanassa ikāro. Yathā – bhuvi, divi.

166.Ārorassamikāre.

Ārādeso rassamāpajjate ikāre pare, satthari, satthāresu.

Evaṃ kattā, kattāro, bho katta bho kattā, bhavanto kattāro, kattāraṃ, kattāre kattāro, kattārā, kattārehi kattārebhi. ‘‘U sasmiṃ salopo cā’’ti uttaṃ, salopo ca. Kattu kattuno kattussa, kattārānaṃ kattānaṃ kattūnaṃ kattunaṃ, kattārā, kattārehi kattārebhi, kattu kattuno kattussa, kattārānaṃ kattānaṃ kattūnaṃ kattunaṃ, kattari, kattāresu, ārābhāve kattūsu kattusu.

Evaṃ –

Bhattu vattu netu sotu, ñātu jetu chettu bhettu. Dātu dhātu nattu boddhu, viññāpetu ādayopi.

‘‘U sasmiṃ salopo cā’’ti vattate.

167.Sakamandhātādīnañca.

Sakamandhātuiccevamādīnamanto ca uttamāpajjate sasmiṃ, salopo ca, niccaṃ punabbidhānā. Sakamandhātu viya assa rājino vibhavo, sesaṃ samaṃ. Evaṃ mahāmandhātuppabhutayo.

Pitusaddassa bhedo. Simhi āttaṃ, silopo, pitā.

Yomhi ‘‘āro, rassa’’nti ca vattate.

168.Pitādīnamasimhi.

Pitādīnamārādeso rassamāpajjate asimhi vibhattimhi. Sismiṃ ārādesābhāvepi asimhīti adhikavacanamatthantaraviññāpanatthaṃ, tena toādimhi pitādīnamikāro ca. Yathā – pitito, mātito, bhātito, dhītito, pitipakkho, mātipakkhoti.

Pitaro, sesaṃ kattusamaṃ. Bho pita bho pitā, bhavanto pitaro, pitaraṃ, pitare pitaro, pitarā pitunā, pitarehi pitarebhi. Bhāvaniddesena ārādesābhāve pitūhi pitūbhi pituhi pitubhi, pitu pituno pitussa, pitarānaṃ pitānaṃ pitūnaṃ, dīghābhāve pitunaṃ vā, pitarā, pitarehi pitarebhi pitūhi pitūbhi pituhi pitubhi, pitu pituno pitussa, pitarānaṃ pitānaṃ pitūnaṃ pitunaṃ, pitari, pitaresu pitūsu pitusu.

Evaṃ bhātā, bhātaro iccādi.

Ukārantaṃ.

Ūkāranto pulliṅgo abhibhūsaddo.

Tatheva syādyuppatti, silopo. So abhibhū, yolope kate te abhibhū.

‘‘Agho rassa’’ntiādinā rassattaṃ, vokāro. Katarassattā attābhāvo. Abhibhuvo, bho abhibhu, bhavanto abhibhū abhibhuvo.

Katarassattā veādeso na hoti. Sesaṃ bhikkhusaddasamaṃ, rassattameva viseso. Abhibhuṃ, abhibhū abhibhuvo , abhibhunā, abhibhūhi abhibhūbhi, abhibhuno abhibhussa, abhibhūnaṃ iccādi.

Evaṃ sayambhū, vessabhū, parābhibhū, sahabhūādayo. Sahabhūsaddassa yonaṃ noādesova viseso. Sahabhū, sahabhū sahabhuvo sahabhuno iccādi.

Tathā sabbaññūsaddassa yosveva viseso. So sabbaññū te sabbaññū, yolopābhāve rassattaṃ, ‘‘lato vokāro cā’’ti ettha kāraggahaṇena yonaṃ noādeso. dhikārassa vavatthitavibhāsattā na ca vokāro. Sabbaññuno, bho sabbaññu, bhonto sabbaññū sabbaññuno, sabbaññuṃ, sabbaññū sabbaññuno iccādi.

Evaṃ maggaññū dhammaññū atthaññū kālaññū rattaññū mattaññū kataññū tathaññū viññū vidū vedagū pāragū iccādayo.

Ūkārantaṃ.

Ekāranto appasiddho.

Okāranto pulliṅgo gosaddo.

Tato syādyuppatti, silopo, go gacchati.

‘‘Gāva se’’ti ito ‘‘go’’ti adhikāro, ‘‘āvā’’ti ca vattate.

169.Yosu ca.

Goiccetassa okārassa āvādeso hoti yosu. Casaddena nā smā smiṃsuiccetesu ca. ‘‘Tato yonamo tū’’ti ettha tuggahaṇena yonamokāro, saralopādi. Gāvo tiṭṭhanti.

170.Avaṃmhica.

Goiccetassa okārassa āva avaiccete ādesā honti aṃmhi vibhattimhi. Seddena yo nā sa smāsmiṃsuiccetesu ca avādeso hoti. Gavo gacchanti, he go, he gāvo he gavo.

Dutiyāyaṃ ‘‘aṃmhī’’ti vattate.

171.Āvassu vā.

Āvaiccetassa gāvādesassa antasarassa ukārādeso hoti vā aṃmhi vibhattimhi. Āvassa a āva, tassa āvasaddantassa. ‘‘Aṃmo’’tiādinā niggahītaṃ. Gāvuṃ gāvaṃ gavaṃ, gāvo gavo.

‘‘Goṇa, vā’’ti vattate.

172.Suhināsu ca.

Su hi nāiccetesu sabbassa gosaddassa goṇādeso hoti vā. Casaddena sesesu ca. Goṇo, goṇā, he goṇa he goṇā, goṇaṃ, goṇe, goṇena, goṇehi goṇebhi, goṇassa.

173.Goṇa naṃmhi vā.

Sabbassa gosaddassa goṇādeso hoti vā naṃmhi vibhattimhi. Goṇānaṃ, goṇā goṇasmā goṇamhā, goṇehi goṇebhi, goṇassa, goṇānaṃ, goṇe goṇasmiṃ goṇamhi, goṇesu.

Goṇādesābhāve gāvena gavena, gohi gobhi.

174.Gāvase.

‘‘Go āva se’’iti tipadamidaṃ. Gossa o go, gosaddokārassa āvādeso hoti se vibhattimhi. Gāvassa gavassa.

Naṃmhi ‘‘go, avā’’ti ca vattate.

175.Tato namaṃ patimhālutte ca samāse.

Tato gosaddato parassa naṃvacanassa aṃādeso hoti, gosaddokārassa avādeso ca patimhi pare alutte ca samāse. Casaddena asamāsepi aṃ avādesā. Gavaṃpatissa therassa, gavaṃ.

‘‘Suhināsu cā’’ti ettha casaddena naṃmhi guādeso. ‘‘No ca dvādito naṃmhī’’ti sutte casaddena nakārāgamo ca. Gunnaṃgonaṃ vā.

Gāvā gāvamhā gāvasmā gavā gavamhā gavasmā, gohi gobhi, gāvassa gavassa, gavaṃ gunnaṃ gonaṃ, gāve gāvamhi gāvasmiṃ gave gavamhi gavasmiṃ, gāvesu gavesu gosu.

Okārantaṃ.

Puriso guṇavā rājā, sā’ggi daṇḍī ca bhikkhu ca;

Satthā’bhibhū ca sabbaññū, goti pulliṅgasaṅgaho.

Pulliṅgaṃ niṭṭhitaṃ.