Napuṃsakaliṅga

Atha napuṃsakaliṅgāni vuccante.

Akāranto napuṃsakaliṅgo cittasaddo.

Pure viya syādyuppatti, ‘‘citta si’’ itīdha –

‘‘Napuṃsakehi, ato nicca’’nti ca vattate.

195.Siṃ.

Si, aṃiti dvipadamidaṃ. Akārantehi napuṃsakaliṅgehi parassa sivacanassa aṃ hoti niccaṃ. Saralopapakatibhāvādi, cittaṃ.

Bahuvacane ‘‘yonaṃ ni napuṃsakehī’’ti vattate.

196.Ato niccaṃ.

Akārantehi napuṃsakaliṅgehi yonaṃ niccaṃ ni hoti. ‘‘Sabbayonīnamāe’’ti nissa vā ākāro. Aññattha ‘‘yosu kata’’iccādinā dīgho. Cittā cittāni.

Yonaṃ nibhāve cāette, siddhepi avisesato;

‘‘Ato nicca’’nti ārambhā, āettaṃ kvacidevidha.

Ālapane galopo. He citta, he cittā cittāni, dutiyāyaṃ nissa vikappenekāro. Cittaṃ, citte cittāni. Sesaṃ purisasaddena samaṃ.

Evamaññānipi –

Puñña pāpa phala rūpa sādhanaṃ,

Sota ghāna sukha dukkha kāraṇaṃ;

Dāna sīla dhana jhāna locanaṃ,

Mūla kūla bala jālamaṅgalaṃ.

Naḷina liṅga mukha’ṅga jala’mbujaṃ,

Pulina dhañña hirañña padā’mataṃ;

Paduma vaṇṇa susāna vanā’yudhaṃ,

Hadaya cīvara vattha kuli’ndriyaṃ.

Nayana vadana yāno’dāna sopāna pānaṃ,

Bhavana bhuvana lohā’lāta tuṇḍa’ṇḍa pīṭhaṃ;

Karaṇa maraṇa ñāṇā’rammaṇā’rañña tāṇaṃ,

Caraṇa nagara tīracchatta chiddo’dakāni –

Iccādīni.

Kammasaddassa tatiyekavacanādīsu rūpabhedo.

Kammaṃ, kammā kammāni, he kamma, he kammā kammāni, kammaṃ, kamme kammāni.

‘‘Vā, u, nāmhi, cā’’ti ca vattate.

197.A kammantassa ca.

Kammasaddantassa ukāra akārādesā honti vā mhi vibhattimhi. Antaggahaṇena thāmaddhādīnamantassapi uttaṃ. Casaddaggahaṇena yuva maghavānamantassa ā hoti kvaci nā suiccetesu. Kammunā kammanā kammena vā, kammehi kammebhi.

Sasmāsu ‘‘u nāmhi cā’’ti ettha casaddena puma kammathāmantassa cukāro vā sasmāsūti uttaṃ. Kammuno kammassa, kammānaṃ, kammunā kammā kammamhā kammasmā, kammehi kammebhi, kammuno kammassa, kammānaṃ.

Smiṃvacane ‘‘brahmato tu smiṃnī’’ti ettha tusaddena kvaci ni hoti. Kammani kamme kammamhi kammasmiṃ, kammesu.

Evaṃ thāmunā thāmena thāmasā vā, thāmuno thāmassa, thāmunā thāmā. Addhunā, addhuno iccādi purimasamaṃ.

Guṇavantu si, ‘‘savibhattissa, ntussa, simhī’’ti ca vattate.

198.Aṃ napuṃsake.

Napuṃsake vattamānassa liṅgassa sambandhino ntuppaccayassa savibhattissa aṃ hoti simhi vibhattimhi. Guṇavaṃ cittaṃ.

Yomhi ‘‘ntussanto yosu cā’’ti attaṃ, ikāro ca. Guṇavanti, guṇavantāni, sesaṃ ñeyyaṃ.

Gacchanta si, ‘‘simhi gacchantādīnaṃ ntasaddo a’’miti aṃ. Gacchaṃ gacchantaṃ, gacchantā gacchantāni.

Akārantaṃ.

Ākāranto napuṃsakaliṅgo assaddhāsaddo.

‘‘Assaddhā’’iti ṭhite –

‘‘Samāsassā’’ti adhikicca ‘‘saro rasso napuṃsake’’ti samāsantassa rassattaṃ, samāsattā nāmabyapadeso, syādyuppatti. Sesaṃ cittasamaṃ.

Assaddhaṃ kulaṃ, assaddhā assaddhāni kulāni iccādi.

Tathā mukhanāsikāsaddo. Tassa dvandekattā sabbatthekavacanameva. Mukhanāsikaṃ, he mukhanāsika, mukhanāsikaṃ, mukhanāsikena iccādi.

Ākārantaṃ.

Ikāranto napuṃsakaliṅgo aṭṭhisaddo.

Syādyuppatti, silopo, aṭṭhi.

‘‘Vā’’ti vattate.

199.Yonaṃ ni napuṃsakehi.

Napuṃsakaliṅgehi paresaṃ sabbesaṃ yonaṃ ni hoti vā.

Aṭṭhīni, aññattha niccaṃ yolopo, dīgho ca, aṭṭhī, tathā he aṭṭhi, he aṭṭhī aṭṭhīni, aṭṭhiṃ, aṭṭhī aṭṭhīni, aṭṭhinā iccādi aggisaddasamaṃ.

Evaṃ satthi dadhi vāri akkhi acchi acci iccādīni.

Ikārantaṃ.

Īkāranto napuṃsakaliṅgo sukhakārīsaddo.

‘‘Sukhabhārī si’’ itīdha anapuṃsakattābhāvā sismimpi ‘‘agho rassa’’miccādinā rassattaṃ, silopo. Sukhakāri dānaṃ, sukhakārī sukhakārīni, he sukhakāri, he sukhakārī he sukhakārīni, sukhakārinaṃ sukhakāriṃ, sukhakārī sukhakārīni.

Sesaṃ daṇḍīsaddasamaṃ. Evaṃ sīghayāyīādīni.

Īkārantaṃ.

Ukāranto napuṃsakaliṅgo āyusaddo. Tassa aṭṭhisaddasseva rūpanayo.

Āyu, āyū āyūni, he āyu, he āyū he āyūni, āyuṃ, āyū āyūni, āyunā āyusāti manogaṇādittā siddhaṃ. Āyūhi āyūbhi, āyuno āyussa, āyūnamiccādi.

Evaṃ cakkhu vasu dhanu dāru tipu madhu hiṅgu siggu vatthu matthu jatu ambu assuādīni.

Ukārantaṃ.

Ūkāranto napuṃsakaliṅgo gotrabhūsaddo.

Gotrabhū si, napuṃsakattā rassattaṃ, silopo. Gotrabhu cittaṃ, gotrabhū gotrabhūni, he gotrabhu, he gotrabhū he gotrabhūni, gotrabhuṃ, gotrabhū gotrabhūni, gotrabhunā iccādi pulliṅge abhibhūsaddasamaṃ.

Evaṃ abhibhū sayambhū dhammaññūādīni.

Ūkārantaṃ.

Okāranto napuṃsakaliṅgo cittagosaddo.

‘‘Cittā gāvo assa kulassā’’ti atthe bahubbīhisamāse kate ‘‘saro rasso napuṃsake’’ti okārassa ṭhānappayatanāsannattā rassattamukāro, syādyuppatti, silopo. Cittagu kulaṃ, cittagū cittagūni iccādi āyusaddasamaṃ.

Okārantaṃ.

Cittaṃ kammañca assaddha-mathaṭṭhi sukhakāri ca;

Āyu gotrabhū dhammaññū, cittagūti napuṃsake.

Napuṃsakaliṅgaṃ niṭṭhitaṃ.