Namo tassa bhagavato arahato sammāsambuddhassa

Padarūpasiddhi

Ganthārambha

[Ka]

Visuddhasaddhammasahassadīdhitiṃ ,

Subuddhasambodhiyugandharoditaṃ;

Tibuddhakhettekadivākaraṃ jinaṃ,

Sadhammasaṅghaṃ sirasā’bhivandiya.

[Kha]

Kaccāyanañcācariyaṃ namitvā,

Nissāya kaccāyanavaṇṇanādiṃ;

Bālappabodhatthamujuṃ karissaṃ,

Byattaṃ sukaṇḍaṃ padarūpasiddhiṃ.

1. Sandhikaṇḍa

Tattha jinasāsanādhigamassa akkharakosallamūlakattā taṃ sampādetabbanti dassetuṃ abhidheyyappayojanavākyamidamuccate.

1.Attho akkharasaññāto.

Yo koci lokiyalokuttarādibhedo vacanattho, so sabbo akkhareheva saññāyate. Sithiladhanitādiakkharavipattiyañhi atthassa dunnayatā hoti, tasmā akkharakosallaṃ bahūpakāraṃ buddhavacanesu, ettha padānipi akkharasannipātarūpattā akkharesveva saṅgayhanti.

Tasmā akkharakosallaṃ, sampādeyya hitatthiko;

Upaṭṭhahaṃ garuṃ sammā, uṭṭhānādīhi pañcahi.

Saññāvidhāna

Tatthādo tāva saddalakkhaṇe vohāraviññāpanatthaṃ saññāvidhānamārabhīyate.

2.Akkharāpādayo ekacattālīsaṃ.

Akkharā api ādayo ekacattālīsaṃ, te ca kho jinavacanānurūpā akārādayo niggahītantā ekacattālīsamattā vaṇṇā paccekaṃ akkharā nāma honti. Taṃ yathā – ā i ī u ū e o, ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra lava sa ha ḷa aṃ-iti akkharā.

Nakkharantīti akkharā, a ādi yesaṃ te ādayo. Akārādīnamanukkamo panesa ṭhānādikkamasannissito, tathā hi ṭhānakaraṇappayatanehi vaṇṇā jāyante, tattha cha ṭhānāni kaṇṭhatālumuddhadantaoṭṭhanāsikāvasena.

Tattha – avaṇṇa kavagga hakārā kaṇṭhajā.

Ivaṇṇa cavagga yakārā tālujāṬavagga rakāra ḷakārā muddhajāTavagga lakāra sakārā dantajāUvaṇṇa pavaggā oṭṭhajāEkāro kaṇṭhatālujoOkāro kaṇṭhoṭṭhajo.

Vakāro dantoṭṭhajo.

Niggahītaṃ nāsikaṭṭhānajaṃ.

Ṅa ña ṇa na mā sakaṭṭhānajā, nāsikaṭṭhānajā cāti.

Hakāraṃ pañcameheva, antaṭṭhāhi ca saṃyutaṃ;

Orasanti vadantettha, kaṇṭhajaṃ tadasaṃyutaṃ.

Karaṇaṃ jivhāmajjhaṃ tālujānaṃ, jivhopaggaṃ muddhajānaṃ, jivhāggaṃ dantajānaṃ, sesā sakaṭṭhānakaraṇā.

Payatanaṃ saṃvutādikaraṇaviseso. Saṃvutattamakārassa, vivaṭattaṃ sesasarānaṃ sakārahakārānañca, phuṭṭhaṃ vaggānaṃ, īsaṃphuṭṭhaṃ yaralavānanti.

Evaṃ ṭhānakaraṇappayatanasutikālabhinnesu akkharesu sarā nissayā, itare nissitā. Tattha –

Nissayādo sarā vuttā, byañjanā nissitā tato;

Vaggekajā bahuttādo, tato ṭhānalahukkamā.

Vuttañca –

‘‘Pañcannaṃ pana ṭhānānaṃ, paṭipāṭivasāpi ca;

Nissayādippabhedehi, vutto tesamanukkamo’’ti.

Ekenādhikā cattālīsaṃ ekacattālīsaṃ, etena gaṇanaparicchedena –

Adhikakkharavantāni, ekatālīsato ito;

Na buddhavacanānīti, dīpetācariyāsabho.

Apiggahaṇaṃ heṭṭhā vuttānaṃ apekkhākaraṇatthaṃ.

3.Tatthodantāsarā aṭṭha.

Tattha tesu akkharesu akārādīsu okārantā aṭṭha akkharā sarā nāma honti. Taṃ yathā – a ā i ī u ū e o-iti sarā.

O anto yesaṃ te odantā, dakāro sandhijo, saranti gacchantīti sarā, byañjane sārentītipi sarā.

‘‘Tatthā’’ti vattate.

4.Lahumattā tayo rassā.

Tattha aṭṭhasu saresu lahumattā tayo sarā rassā nāma honti. Taṃ yathā – a i u-iti rassā.

Lahukā mattā pamāṇaṃ yesaṃ te lahumattā, mattāsaddo cettha accharāsaṅghātaakkhinimīlanasaṅkhātaṃ kālaṃ vadati, tāya mattāya ekamattā rassā, dvimattā dīghā, aḍḍhamattā byañjanā. Lahuggahaṇañcettha chandasi diyaḍḍhamattassāpi gahaṇatthaṃ. Rassakālayogato rassā, rassakālavanto vā rassā.

Sararassaggahaṇāni ca vattante.

5.Aññe dīghā.

Tattha aṭṭhasu saresu rassehi aññe dvimattā pañca sarā dīghā nāma honti. Taṃ yathā – ā ī ū e o-iti dīghā.

Aññaggahaṇaṃ diyaḍḍhamattikānampi saṅgahaṇatthaṃ. Dīghakāle niyuttā, tabbanto vā dīghā. Kvaci saṃyogapubbā ekārokārā rassā iva vuccante. Yathā – ettha, seyyo, oṭṭho, sotthi. Kvacīti kiṃ? Maṃ ce tvaṃ nikhaṇaṃ vane. Putto tyāhaṃ mahārāja.

6.Dumhigaru.

Dvinnaṃ samūho du, tasmiṃ dumhi. Saṃyogabhūte akkhare pare yo pubbo rassakkharo, so garusañño hoti. Yathā – datvā, hitvā, bhutvā.

‘‘Garū’’ti vattate.

7.Dīgho ca.

Dīgho ca saro garusañño hoti. Yathā – nāvā, nadī, vadhū, dve, tayo. Garukato añño ‘‘lahuko’’ti veditabbo.

8.Sesā byañjanā.

Ṭhapetvā aṭṭha sare sesā aḍḍhamattā akkharā kakārādayo niggahītantā tettiṃsa byañjanā nāma honti. Vuttehi aññe sesā. Byañjīyati etehi atthoti byañjanā. Taṃ yathā – ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra lava sa ha ḷa aṃ-iti byañjanā. Kakārādīsvakāro uccāraṇattho.

‘‘Byañjanā’’ti vattate.

9.Vaggā pañcapañcaso mantā.

Tesaṃ kho byañjanānaṃ kakārādayo makārantā pañcavīsati byañjanā pañcapañcavibhāgena vaggā nāma honti. Taṃ yathā – ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma-iti vaggā.

Te pana paṭhamakkharavasena kavaggacavaggādivohāraṃ gatā, vaggoti samūho, tattha pañcapañcavibhāgenāti vā pañca pañca etesamatthīti vā pañcapañcaso, mo anto yesaṃ te mantā.

10.Aṃiti niggahītaṃ.

Akāro uccāraṇattho, itisaddo panānantaravuttanidassanattho, aṃiti yaṃ akārato paraṃ vuttaṃ bindu, taṃ niggahītaṃ nāma hoti. Rassassaraṃ nissāya gayhati, karaṇaṃ niggahetvā gayhatīti vā niggahītaṃ.

Karaṇaṃ niggahetvāna, mukhenāvivaṭena yaṃ;

Vuccate niggahītanti, vuttaṃ bindu sarānugaṃ.

Idha avuttānaṃ parasamaññānampi payojane sati gahaṇatthaṃ paribhāsamāha.

11.Parasamaññā payoge.

Yā ca pana parasmiṃ sakkataganthe, paresaṃ vā veyyākaraṇānaṃ samaññā ghosāghosalopasavaṇṇasaṃyogaliṅgādikā, tā payoge sati etthāpi yujjante.

Parasmiṃ, paresaṃ vā samaññā parasamaññā, veyyākaraṇe, veyyākaraṇamadhītānaṃ vā samaññātyattho. Payujjanaṃ payogo, viniyogo.

Tattha vaggānaṃ paṭhamadutiyā, sakāro ca aghosā. Vaggānaṃ tatiyacatutthapañcamā, ya ra lava ha ḷā cāti ekavīsati ghosā nāma.

Ettha ca vaggānaṃ dutiyacatutthā dhanitātipi vuccanti, itare sithilāti. Vināso lopo. Rassassarā sakadīghehi aññamaññaṃ savaṇṇā nāma, ye sarūpātipi vuccanti. Sarānantaritāni byañjanāni saṃyogo. Dhātuppaccayavibhattivajjitamatthavaṃ liṅgaṃ. Vibhatyantaṃ padaṃ. Iccevamādi.

Iti saññāvidhānaṃ.